यथा भारतीयइतिहासः विश्वेऽस्मिन्सर्वेभ्यः प्राचीनतमः इतिहासः अस्ति, तथा एषां इतिहासविरासतां मध्ये एकं प्राचीनं स्मारकं अस्ति – सांचीस्तूपः, यः एकं बौद्धस्मारकं अस्ति। एषः स्तूपः तृतीया शताब्दी पूर्वत: द्वादशमं शताब्द्याः पर्यन्तं निर्मितमस्ति। एषः स्तूपः अद्य समये प्रसिद्धं पर्यटकीयस्थलमस्ति यः भोपालनगरात् लगभगं 46 किमी दूर स्थिते सांचीग्रामे स्थितमस्ति। अत्र त्रयः स्तूपाः सन्ति, यः देशे अत्यधिक संरक्षिते स्तूपेभ्यः एकं अस्ति। सांची 1989 तमे वर्षे यूनेस्को विश्वविरासत स्थलसूच्यां समाविष्टा गयी।
एतस्य ऐतिहासिकस्तूपस्य निर्माणं मौर्य साम्राज्ये प्रसिद्धे सम्राट् अशोकं कृतं आसीत्, यः तृतीया शताब्दी पूर्वे कृतमस्ति। अस्य केन्द्रे अर्धगोलाकारं इष्टिकानिर्मितं संरचनं आसीत्, यत्र भगवान् बुद्धस्य कतिपयाः अवशेषाः स्थिताः आसन्। अस्य शिखरे स्मारकेषु उच्च सम्मानं दत्तं रूपेण एकं छत्रं आसीत्। अस्य निर्माणकार्यं सम्राट् अशोकस्य पत्नी महादेवी सक्क्यकुमारीयै सुपूर्वं कृतं आसीत्, या विदिशा नगरस्य व्यापारी कन्या आसीत्। सांची तस्या जन्मस्थानं च सम्राट् अशोकस्य विवाहस्थानं च आसीत्। एषा प्रेम, शान्ति, विश्वास और साहसस्य प्रतीकं अस्ति।
एतत्स्तूपं प्रारम्भे ईष्टिकाः निर्मितं आसीत्, यं शुंगकाले पाषाणैः आवृणुं कृतं। अत्र स्तूपे तोरणद्वाराणि च अभियुक्तस्थानं निर्माणं सातवाहनकाले कृतं आसीत्, यानि सुरम्यं रंगैः रञ्जितानि आसन्। विश्वास्यते
यत् द्वारपरि निर्मिताः कलाकृतयः च द्वारस्य आकारः सातवाहनराजा सातकर्णीनेन निश्चिताः आसन्। अस्य स्तूपस्य उच्चता लगभगं 16.4 मीटर अस्ति च व्यासः 36.5 मीटर अस्ति।
स्तूपे किम्?
स्तूपः एकं पवित्रं बौद्धस्थानं अस्ति, यं चैत्यपदेन अपि क्यायते। अत्र पवित्रं बौद्धअवशेषं स्थापयितुं प्रयोगः कृतं जातं च भगवान् गौतमबुद्धस्य आराधनां कर्तुं अपि उपयोगी अस्ति। सांचीस्तूपाणि विभिन्नकालखण्डेषु निर्मितानि, यानि ईसापूर्व तृतीया शताब्दीतः द्वादशमं शताब्द्याः मध्यपर्यन्तं स्थापिता इति मन्यते। ईसापूर्व 483 तमे वर्षे यदा गौतमबुद्धः शरीरं त्यक्तवाने, तदा तेषां शरीरअवशेषेभ्यः स्वामित्वं प्राप्तुं तेषां अनुयायिनः राजनः आपस्मिन्युद्धे झगडन्ति स्म।
अन्ते एकेन बौद्धसन्तेन तान् शान्तिं अवहंतुम् अवशेषभागं वितरितं कृतं, यत् आत्मनं समाधीतं कृतं। तदनन्तरं प्रारंभे अष्ट स्तूपाः निर्मिताः, यः प्रकारेण गौतमबुद्धस्य निर्वाणस्य उपरान्ते बौद्धधर्मस्य प्रचारं स्तूपेभ्यः प्रतीकतः आरभ्यते। सांचीस्तूपे दूरस्थे अर्द्धगोलाकारसम्भूतानि साधारणं संरचनाः इव दृश्यन्ते, परन्तु तस्य भव्यतां, विशेषतां च सूक्ष्मतां केवलं सांची आगत्य निरीक्षयित्वा ज्ञातुं शक्यते। अत्रैलेक-बौद्धधर्मावलम्बिनः, पर्यटकाः, शोधार्थिनः, अध्येतारः च अस्मिन अपूर्वे संरचनायां दर्शनं कर्तुं महति संख्यायां आगच्छन्ति।
सांचीस्तूपे विषये रोचकतथ्याः
- सांचीमध्ये स्थितः स्तूपः भारतस्य सर्वेण प्राचीनः शिलासंरचनायाः अस्ति, यः सम्राट् अशोकः मौर्येण तृतीयशताब्द्यां निर्मितः आसीत्।
- सांचीस्तूपाः चतुर्दशशताब्द्यां निर्जनं जाताः आसन्, यः कारणं तेषां संरक्षणाय कस्यापि शासकस्य तस्मिन्काले ध्यानं न आसीत्।
- एतेषां स्तूपाणां अन्वेषणं 1818 तमे वर्षे ब्रिटिश अधिकारी जनरल टेलर महोदयेन कृतं आसीत्।
- यदनन्तरं ब्रिटिशसरकारेण सर जॉन मार्शल् यथार्थे पुनर्निर्माणकर्मणं नियुक्तं आसीत्। 1912-1919 तमे वर्षे अस्मिन स्तूपे संरचनायाः कार्यं कृतं च पुनर्निर्मितं।
- एषः स्तूपः भारतस्य सर्वेण विशालः स्तूपः अस्ति, यः लगभग 21.64 मीटर ऊँचं तथा 36.5 मीटर व्यासं धत्ते।
- अस्य स्तूपस्य समीपे प्रसिद्धः अशोकस्तम्भः प्राप्तः अस्ति, यः सारनाथे स्थिते शृङ्गेषु चतुर्द्वारेण समाहितं अस्ति। सहिता च अत्र ब्राह्मीलेखनानि शिलालेखानि अपि प्राप्तानि।
- सर जॉन मार्शल् 1919 तमे वर्षे अस्मिनं संरक्षितुं पुरातात्विकसंग्रहालयं स्थापयामास, यं पश्चात सांचीपुरातात्विकसंग्रहालये रूपांतरितं कृतम्।
- सांची नामकं स्थानं कदापि गौतमबुद्धेन न विवर्तितं, यद्यपि अद्यत्वे अत्र बौद्धधर्मे ऐतिहासिकं महत्वं अस्ति।
- अस्य स्तूपस्य निर्माणं बौद्धअध्यानं च बौद्धधर्मे शिक्षायाः प्रचारार्थं कृतं आसीत्।
- यूनेस्को द्वारा सांचीस्तूपे संरचनायाः च शिल्पकौशलस्य मूल्यांकनं कृत्वा 1989 तमे वर्षे अस्मिनं विश्वधरोहरस्थलरूपेण घोषीतं कृतम्।








