मणिपुरी नृत्यस्य नाम तस्य उद्भवस्थलस्य मणिपुरस्य नामेण प्राप्तं यत्र “जोगई” इति अपि प्रयुज्यते। भारतस्य अन्ये प्रमुखे शास्त्रीयनृत्यशैलियां इत्येवं भिन्नं, अत्र नृत्यशैलीं भक्ति उन्नतं महत्त्वं प्रयुज्यते। तस्य उत्पत्तिं च पौराणिकं मन्यन्ते। अत्रापि ताण्डव और लास्ये च अद्भुतं संयोगं दृष्टुं शक्यते। पारंपरिकरूपेण अत्र शैल्यां भक्ति गीतेषु आधारितं नृत्यनाट्यरूपेण प्रस्तुते कर्तं यथा मणिपुरीजनाः “रासलीला” माध्यं राधा-कृष्णयोः प्रेमं प्रकटीकुर्युः। अत्र 64 प्रकारेण रासानां प्रदर्शनं कर्तुं शक्यते। अत्र नर्तकाः च नर्तिकाः राधा-कृष्णं च गोप्यानि च स्वरूपं धारयन्ति यत्र मंचे लीला कर्तुं प्रयान्ति।
मणिपुरी नृत्यं भारतीयं च दक्षिण-पूर्व एशियायाः संस्कृतिसंस्कारानां सम्मिलनं अस्ति। मणिपुरी नृत्यं हस्तयोः शरीरस्य च ऊर्ध्वभागेण भगिंमायाः (Postures) निर्मीयमानं सुंदरं मृदुं च नृत्यं अस्ति। एतस्मिन नृत्ये नर्तकेन सदा सुखदं हास्यं मुखे धार्यते। सुखदं हास्यं, आलङ्कृतं च चकमकं वस्त्राभूषणं च सहितं सुशोभितं शरीरी संरचनां दृष्ट्वा एतद् निश्चितं यावत् मणिपुरी नृत्यशैली अत्यधिकं आकर्षकं अस्ति। यत्र प्रत्येकं नृत्ये घुंघरू घातं नृत्यशैलीयेन संबद्धं अस्ति, मणिपुरी नृत्यशैली एकं विशिष्टं गुणं धत्ते यत्र घुंघरू इति न धार्यन्ते।
मणिपुरी नृत्ये विषयं सामान्यत: हिन्दू-धर्मे वैष्णव-सम्प्रदायं आधारितं अस्ति, तथापि किंचन शिव शक्ति सम्प्रदायं च स्थानिक देवीदेवता विषयं च अस्मिन नृत्ये प्रमुखविषयरूपेण गण्यन्ते ।
ताण्डवमणिपुरी, शिवशक्ति च योद्धकृष्णं प्रदर्शयति।
लास्यं राधा-कृष्णयोः प्रेमं प्रदर्शयति।
मणिपुरी रासलीला त्रैविधं अस्ति-
ताल-रसक – यत्र तालिकाः सह प्रकटयन्ति।
दण्ड-रसक – यत्र द्वे दण्डिकायाः समकालिकताल (Synchronous beat) निर्मीयते, यत्र नर्तिकाः एकं ज्यामितीयरूपं निर्मन्ति।
किञ्चित् विभिन्ने मणिपुरी नृत्यशैल्याम् अस्ति-
रास, नाट-संकीर्तन, पुंग-चोलम, ढोल-चोलम, क्रताल-चोलम, थांग-टा (यत् मणिपुरीशैलीय martial art रूपं अस्ति)।
एषं नृत्ये जयदेवः, विद्यापतिः, चण्डीदासः, गोविन्ददासः, ग्यानदाय इत्येते संस्कृतं, मैथिली, बृज इत्यादिभाषासु लिखितानि अभिव्यक्तयः उपयोगिता।
पुंग-यानी एकं बैरलनुमा ढोलकं च लघुकरतालानि प्रधानतया वाद्ययन्त्रेण उपयोगयन्ति।
अलङ्कारकं हार्मोनियमं सितारं, वेणुं, शङ्खं च वाद्ययन्त्राणि।
स्त्रीनर्तिकाः एतस्मिन नृत्ये प्रकटीलानि सज्जाटीकानि, दीर्घवस्त्राणि धारयन्ति। शरीरभागे ऊर्ध्वं गाढवर्णं मखवस्त्रं च कृतं अस्ति। अत्युत्तमेण अलङ्कृतं च श्रृङ्गारं दृश्यते।
पुरुषनर्तकः कटिवस्त्रं-कुर्तां पगडीं इति च धारयति।
कृष्णनाटकं प्रकटयन्ति पीतकटिवस्त्र, गाढवर्णं सदरीं च मोरऔष्पं मुकुटं धारयन्ति।
एषं नृत्यं प्रचारः बंगाल, बिहार, पूर्वोत्तरप्रदेशेषु अधिकः जातः। मणिपुरे अधिकं प्रसिद्धं जातं च तस्याः उद्भवं कारणं मणिपुरी नाम प्राप्तम्। मणिपुरी नृत्यशैल्याः मणिपुरे विकसितं, शासकभाग्यचन्द्रस्य यः श्रेयो लभते। विंशति-शताब्द्याः प्रारंभे मणिपुरी नृत्यं प्रादेशिकसीमा पार न कृतम्। किन्तु तदनन्तरं रविन्द्रनाथे टैगोरस्य प्रयत्नैः एषः सम्पूर्णे भारते प्रचारितम। रीता देवी, सविता मेहता, सिंहजीत सिंह, झावेरी भगिनी, कलावती देवी, निर्मला मेहता च एते मणिपुरी नृत्ये सक्रिय प्रतिनिधयः अभिधानियन्ते।








