रामनाम एव परमब्रह्म अस्ति। रामनाम वेदानां प्राणवत् अस्ति। एकं नामजपः भवति, अन्यः मन्त्रजपः। रामनाम मन्त्रः अपि अस्ति, नाम अपि। “राम राम राम” इति नामजपस्य पुकारा विधिरहितः भवति। एवं प्रकारेण भगवानं सम्बोधयितुं तस्य अर्थः यः अस्ति सः, भगवन्तं आह्वयामः यत् भगवतः दृष्टिः अस्माकं दिशि आकर्षितम् भवेत्। यथा बालकः स्वां मातरं आह्वयति, तथा ताः मातरः अपि, यासां शिशवः लघुका भवन्ति, तेषाम् चित्तं अपि तं बालकं प्रति आकृष्टं भवति। किन्तु, केवलं सा एव माता उत्तिष्ठति, या माता स्वं पुत्रं मान्यते। कोटिनां ब्रह्माण्डानां भगवानस्य प्रत्येकं रोमेषु वासः अस्ति। दशरथस्य गृहे जन्मग्रहणं कुर्वन् अपि रामः एव, यस्च निर्गुणः निराकारः रूपेण सर्वत्र रमते, तस्य परमात्मनः नाम अपि रामः अस्ति। नाम निर्गुणब्रह्मणः सगुणरामस्य च उभयोः अपि महत्तरं अस्ति।
भगवान् स्वयम् नामी कथ्यते। भगवान् परमात्मा अनामयः अस्ति, अर्थात् विकाररहितः। तस्य न नाम अस्ति, न रूपं। तं ज्ञातुं तस्य नामं विधाय सम्बोध्यते। यतः वयं नामरूपे स्थिताः, अतः तं ब्रह्म इति वदामः। यत्र योगिनः अनन्तं नित्यानन्दं चिन्मयं परमब्रह्मणि रमन्ते, तत् रामनामेन एव परमब्रह्म प्रतिपाद्यते। अतः रामनाम एव परमब्रह्म।
अनन्तनामेषु मुख्यं नाम रामनाम अस्ति। भगवानस्य गुणानां परिग्रहणेन बहूनि नामानि जातानि। तेषां जपः कृतः चेत्, भगवानस्य गुणाः, प्रभावः, तत्वम्, लीलाः च स्मृतिं आगच्छन्ति। भगवत्स्मरणेन भगवतश्च चरित्राणि अनन्तानि भवन्ति। तेषु चरित्रेषु नामजपः अपि अनन्तः एव।
रामनामे अखिलं सृष्टिं स्थितं अस्ति।
वाल्मीकिः शतकोटिश्लोकात्मिकां रामायणं कृतवान्। तां रामायणं भगवानं शङ्करं प्रति अर्पितवान्, यः सदा रामनामं जपति। शङ्करेण पार्वत्यै उपदेशः कृतः। ततः शङ्करेण त्रिलोकं विभज्य रामायणस्य त्रिभागः कृतः। त्रयोदशकोटिलोकानां प्रत्येकं त्रयस्त्रिंशत्-त्रयस्त्रिंशत् कोटयः दत्ताः। एककोटिः अवशिष्टः अभवत्। तस्यापि त्रिभागः कृतः। तस्मिन्नेव एकलक्षं अवशिष्टं। तस्यापि त्रिभागः कृतः। एकसहस्रं अवशिष्टं। पुनः तस्मिन्नेव त्रिभागः कृतः। शतं अवशिष्टं। पुनः त्रिभागः कृतः। अन्ते एकः अनुष्टुप्-श्लोकः शेषः।
अनुष्टुप्-छन्दस्य श्लोके द्वात्रिंशत् अक्षराणि भवन्ति। दश-दश अक्षराणि त्रिभिः विभक्तानि। शेषे द्वे एव अक्षरे बभूवतुः। तानि “रा” तथा “म” अक्षराणि भगवानः शङ्करः स्वकृते स्थापयित्वा जग्राह। “राम” इत्येतस्मिन्नेव अक्षरे सम्पूर्ण-रामायणं स्थितम्। सम्पूर्णं शास्त्रं अपि।
रामस्य नाम वेदानां प्राणवत् अस्ति। शास्त्राणां वर्णमालायाः च प्राणः एव। प्रणवः वेदानां प्राणः इति अभिप्रेतम्। प्रणवः, त्रिमात्रात्मकः ॐकारः, पूर्वमेव प्रकटितः, तस्मात् त्रिपदा गायत्री समभवत्, तस्याः च वेदत्रयं। ऋग्वेदः, सामवेदः, यजुर्वेदः च एते त्रयः प्रमुखाः वेदाः अभवन्। एवं प्रकारेण ॐकारः [प्रणवः] वेदानां प्राणः इति कथ्यते। रामस्य नाम वेदानां प्राणः इति अभिप्रेतम्, यतः रामनामतः प्रणवः भवति। यथा प्रणवतः ‘र’ अक्षरं निष्कासयेत् तर्हि केवलं ‘पणवः’ भविष्यति, यः मृदङ्गवत् निनादं करोति। तथैव ॐकारतः ‘म’ अक्षरं निष्कासयेत् तर्हि सः केवलं शोकरूपः भविष्यति। अतः प्रणवे ‘र’ च ॐकारे ‘म’ च आवश्यकं इति स्पष्टं। अतः रामस्य नाम वेदानां प्राणः च भवति।
नाम च रूपं च ईश्वरस्य उपाधी इति कथ्येते। भगवतः नाम च रूपं च अनिर्वचनीयं अनादि च। सुदिव्यं शुद्धं भक्तियुक्तबुद्ध्या एव तस्य अविनाशी स्वरूपं ज्ञायते।
रामस्य नाम लोकस्य परलोकस्य च निर्वाहकं भवति। लोके तु तद् चिन्तामणिरूपं प्रदाता, परलोके भगवत्साक्षात्कारं करोतु। यथा वृक्षे यः शक्तिः सः बीजतः आगच्छति, तथैव अग्नौ सूर्ये चन्द्रे च या शक्ति साः रामनामतः एव।
रामस्य नाम अविनाशी च सर्वत्र व्याप्यं, परिपूर्णं च अस्ति। तत् सत्, चेतनं, आनन्दराशिः च। तस्य आनन्दस्वरूपात् परमात्मनः किञ्चन स्थलं रिक्तं न, कश्चन कालः रिक्तः न, कश्चन व्यक्ति रिक्तः न, कश्चन प्रकृतिः रिक्ता न। एवम् परिपूर्णः, एवम् अविनाशीः, सः निर्गुणः च। वस्तूनि विनश्यन्ति, व्यक्तयः अपि क्षीयन्ते, समयस्य परिवर्तनं भवति, देशः अपि अन्यः भवति। किन्तु एतत् सतत्त्वं यथारूपेण स्थितं भवति। तस्य विनाशः न कदापि भवति। अतः तत् सत् इति कथ्यते।
रामनाममहिमा
- रामनामस्य-अलौकिकशक्तिः
जिह्वा वागिन्द्रियं भवति। तया रामनामस्य जपनेन अलौकिकता प्राप्यते। ततः ज्ञानेन्द्रियं, तस्य परं च अन्तःकरणं, तस्य च परं प्रकृतिः, प्रकृतेः च परं परमात्मतत्त्वं प्राप्यते। अयं नाम तादृशं शक्तियुक्तं यत् तेन परमात्मतत्त्वं ज्ञायते। - रामनाममणिदीपः
रामनामं मणिदीपवत् अस्ति। दीपकः तैलयुक्तः भवति, किन्तु मणिदीपः स्वयमेव प्रकाशते। सः न कदाचित् नश्यति। दीपकं द्वारस्थे स्थापिते अन्तर्भागः च बाह्यभागः च प्रकाशितौ भवतः। तथैव जिह्वायां रामनामं स्थापिते अन्तःकरणं च बाह्याचरणं च प्रकाशितं भवति। - भक्त्याः-आवाहनम्
यः हृदये भक्तिं आमन्त्रयितुं इच्छति, सः रामनामस्य जपं करोतु। ततः भक्ति शीघ्रं धावित्वा आगच्छति। - पापानां नाशः
अनन्तजन्मेषु युगयुगान्तरेषु कृतानां पापानां दीप्तिमानां रामनामाग्निं स्थाप्य पापाः समूलं नश्यन्ति। - रामनामस्य मधुरता
रामे इति द्वौ अक्षरौ मधुरौ मनोहरौ च। मधुरं रसपूर्णं, मनोहरं मनः आकर्षणं। रामनामस्य उच्चारणेन मुखे मधुरताभासः भवति। एते द्वौ अक्षरौ वर्णमालायाः नेत्रे इव। रामनामं विना वर्णमालापि अप्रकाशं भवति। - सूर्यचन्द्रयोः सदृशत्वम्
यथा जगति सूर्यः पोषणं करोति, चन्द्रः च अमृतवर्षणं करोति, तथैव रामनामं निर्मलं सदा शुद्धं च। सूर्यचन्द्रमसोः राहुग्रहणं भवति, किन्तु रामनामं न कदाचित् ग्रहणं प्राप्नोति। चन्द्रः घटते वर्धते च, किन्तु रामः सदा वर्धते। - अमृततुल्यं रामनामम्
रामनामस्य उच्चारणे “रा” इत्युक्ते मुखं खुलति, “म” इत्युक्ते मुखं बद्धं भवति। भोजनस्य समये मुखं उद्घाटयति, तृप्तेः समये मुखं बद्धं भवति। एवं “रा” च “म” च अमृततुल्यं स्वादं तोषं च जनयतः। - ज्ञानप्राप्तिः
षट्कमलेषु नाभिकमलस्य पङ्कजेषु भगवन्नामानि दृश्यन्ते। नामजपेन च महाशास्त्राणां ज्ञानं प्राप्यते। शास्त्राणां पाठं विना अपि वेदार्थाः स्वतः ज्ञायन्ते। - रामनामस्य निर्गुणसगुणयोः सन्धिः
रामनामं निर्गुणसगुणयोः मध्ये सुन्दरः साक्षी अस्ति। सः एतयोः यथार्थज्ञानं प्रददाति। सगुणनिर्गुणयोः श्रेष्ठः चतुरदुभाषकः इव।
रामनामस्य पवित्रता
रामनामजपेन शरीरस्य रोम-रोम पवित्रं भवति। साधकस्य दर्शनस्पर्शभाषणैः अन्येषां पवित्रता भवति। अनिश्चितिः शोकः चिन्ता च दूरं भवति। पापानां नाशः च। यत्र सः निवसति तद्भवनं धामं भवति। यत्र सः गच्छति तत्र वायुमण्डलं पवित्रं भवति।






