शिक्षा
डॉ. राजेश भट्टेन सन् 1988 तमे वर्षे दिल्ली विश्वविद्यालयतः संगणकविज्ञानविषये अभियान्त्रिकीस्नातकपदं प्राप्तम्। ततः 1994 तमे वर्षे यूकेस्थ नॉटिंघम-लीड्स विश्वविद्यालयतः टीसीटी (संगणकविज्ञान) पदं तथा 1998 तमे वर्षे आईआईटी दिल्लीतः कृत्रिमबुद्धिविज्ञान (एआई) विषयक संशोधने अन्तरराष्ट्रीयस्तरे मान्यतायुक्तं विद्यावारिधिपदं प्राप्तम्। 2012 तमे वर्षे दिल्ली विश्वविद्यालयतः विधिविषये स्नातकपदं प्राप्तम्।
तेन निजज्ञानप्रतिनिधिप्रौद्योगिकीं उपयुज्य ज्ञानप्राप्तये डोमेनरहितं पद्धतिं विकसितं कृतम्। प्रोफेसर एल. कोहाउटः फ्लोरिडा स्टेट यूनिवर्सिटीस्थितः कृत्रिमबुद्धिविषये अन्तरराष्ट्रीयमान्यतायुक्तः प्राधिकारी, तस्य आधुनिक पद्धतिं अनुसृत्य अन्वेषणयन्त्रेषु ई-शिक्षामानकेषु च कृत्रिमबुद्ध्याधारितं अनुसंधानं प्रतिपादितम्।
वर्तमानशैक्षिकेषु अभिरुचिषु अन्तर्भवन्ति
कृत्रिमबुद्धिः, प्रतिरूपसंसाधनम्, लक्षणसञ्ज्ञानम्, वर्णसञ्ज्ञानम्,
वैद्यकीयचित्रणम्, जैवप्रेरितबुद्धियुक्तसंविन्यासम्,
एंबेडेड्-बुद्धियुक्तं प्रणाली, ज्ञानयन्त्रज्ञानम्,
विज्ञान-प्रदर्शनम्, सिमेन्टिक् वेब वितरितसङ्गणना च।
ई-शिक्षा तथा ई-शासनप्रौद्योगिक्यः।
भौगोलिकसूचनापद्धतिः, बुद्धियुक्त-जीआईएस प्रौद्योगिकिः।
वस्तु घटकप्रौद्योगिकिः।
ग्रामीणक्षेत्रे सामाजिकेषु वर्तमानेषु हितेषु अन्तर्भवन्ति
शिक्षा (कौशलविकासमाध्यमेन),
ग्रामीण स्टार्टअप आजीविकाप्रवर्तनम्,
ऊर्जा (अ-परम्परागतस्रोतैः),
पर्यावरणं (वनरोपणं जलाशयानां उपचारश्च),
समग्रचिकित्सीयपद्धत्या स्वास्थ्यसेवायाः जनमाणवेषु सम्प्राप्तिः,
शुद्धजलोपायाः, स्वच्छता, अल्पमूल्यं निवासोपकरणम् (वंशप्रौद्योगिक्युपयोगेन)।
उद्योग-शिक्षाक्षेत्रयोः सम्बन्धः
विविध अभियान्त्रिकीमहाविद्यालयेषु, एआईसीटीई तथा अन्तरराष्ट्रीयसुरक्षाअध्ययनसंस्थानस्य (आईसीएसएस) सल्लाखकः; एषः संस्थानः एशियामध्ये सुरक्षा-कौशलस्य अनुसन्धानविकासक्षेत्रे समर्पितः, यः इजरायलसरकारस्य सहकारेण स्थापितः।
विविधेषु महाविद्यालयेषु विश्वविद्यालयेषु च कार्यशालाः तकनीकीयसेमिनाराश्च आयोज्य, तत्र च भागं कृतवान्।
अनेकसंस्थानानां संकायाय छात्राणां च कृते प्रौद्योगिक-पाठ्यक्रमाणां इंटर्नशिप्-फेलोशिपाणां च संचालनं कृतवान्।
“विधिः प्रौद्योगिकी च” इत्यत्र, साइबरविधिः तथा साइबरसुरक्षाविषयकं शिक्षणं दिल्लीन्यायिकसंस्थायां अतिथिसंकायस्य रूपेण दत्तवान्।
अनुसन्धानपरिषदस्य सदस्यः, फाउंडेशन फॉर इनोवेशन एंड टेक्नोलॉजी ट्रांसफर (एफआईटीटी), आईआईटी दिल्ली।
भारतीयस्टार्टअप्-फैक्टरी संस्था, यः स्टार्टअप्स क्षेत्रे निवेशं प्रति समर्पितः, तस्य निवेशसमित्याः प्रमुखसदस्यः।
व्यक्तिगत-डेटाप्रतिरक्षणविधेयक, 2019 इत्यस्मिन संयुक्त-संसदीयसमित्याः कृते प्रौद्योगिकी-विधिक-विशेषज्ञः।
अनुभवः
उद्योग-शिक्षाजगतयोः पञ्चत्रिंशत्-वर्षाणि अनुभवम्।
सः 1988 तमे वर्षे मैसर्स् इत्यनेन हार्डवेयर अभियन्ता (आर एण्ड डी) इत्यस्मिन पदे आरब्धवान्। 80 दशकस्य अन्ते यूनिकॉर्प इंडस्ट्रीज लिमिटेड इति अग्रगण्यसंगणकनिर्यातकम्पन्या।
1989 तमे वर्षे, मिग्-27 नामकयोद्धाविमानानां, योजना, नियन्त्रणे च कृत्रिमबुद्धिव्यवस्थाम् उपयुज्य “विश्वसनीयताप्रधानं रखरखणम्” नामकस्य परियोजनायाः कृते आईआईटी दिल्लीतः सन्नद्धः। ततः पर्यन्तं सः आईआईटी दिल्लीस्थः अध्यापन-अनुसन्धानसंकायस्य सदस्यः अस्ति।
विशेषप्रशिक्षण/परियोजना
यूकेदेशीयस्य लीड्स विश्वविद्यालयस्य संगणकविज्ञान-अभियान्त्रिकीविभागे विशेषप्रशिक्षणं प्राप्नोत्।
ज्ञानाधारितव्यवस्था (केबीएस) तथा भाषण-भाषाप्रौद्योगिकी (एसएएलटी) विषयकं संगणकाधारितप्रशिक्षणसंसाधनानां समन्वयन-मानकीकरणार्थं नवीनतम-तथ्याप्राप्तिप्रणालीं, विश्व-व्यापिनं वेबस्य कार्यान्वयनं च सम्पन्नम्।
यूकेदेशीयस्य नॉटिंघम विश्वविद्यालयस्य क्रिप्स् संगणककेन्द्रमध्ये विशेषप्रशिक्षणं प्राप्तम्।
तत्र तेन प्रणाली-अवयव-रचना, सॉफ़्टवेयर-कार्यान्वयनम्, निम्नस्तरीय-प्रणाली-क्रियाः, प्रणालीस्तरीयभाषा S3, VME-X कार्यान्वयनम्, टर्मिनल-ह्याण्डलिंग, VME (ICL3980) इत्याद्यन्तरिक्षाणां अन्वेषणं च कृतम्।
ट्रान्स्पोर्टलेयरप्रोटोकॉलस्य च इण्टरफेसस्य (एक्सटीआई एक्स-ओपन) उपयोगेन “टेलनेट-रिले-सॉफ्टवेयरं” विकसयितवान्।
मेलिङ् प्रोटोकॉल (ईएलएम्, पाइन, एसएमटीपी च) सह VME-X इत्यस्मिन् विभिन्न-प्रयोगपरतले प्रोटोकॉलान् पोर्टीकृतवान्।
सन-माइक्रोसिस्टम्स्, बैंगलोरस्थे J2ME विषयकं विशेषप्रशिक्षणं प्राप्तम्।
आईआईटी दिल्लीस्थायाः दूरस्थ-शिक्षाप्रयासाय ई-शिक्षामानकानि शिक्षणप्रबन्धनप्रणालीः (एलएमएस्) च उपयुज्य कार्यं कृतम्।
मिशन-कार्यः
सः स्वस्य मिशनस्य कार्यं कुर्वन् अस्ति – “गृहं गृहं संस्कृतम्, हरः हरः संस्कृतम्!”
एषः मिशनः कृत्रिमबुद्धेः प्रयोगेण जनस्वास्थ्येन सह सम्बन्धं स्थापित्वा संस्कृतस्य लोकप्रियतां वर्धयिष्यति।








