---Advertisement---

सर्वान् संगृहीतवद् गच्छन् भारतः सर्वत्र वर्धमानः अस्ति

On: Wednesday, August 6, 2025 1:37 AM
---Advertisement---

सर्वान् संगृहीतवद् गच्छन् भारतः सर्वत्र वर्धमानः अस्ति, रामराज्यस्य नूतनकथां लेखितुं मार्गेऽस्मिन अग्रे चलति। रामराज्यं परिभाषितं पदम् अस्ति। जनकल्याणाय जनाराधनाय च समर्पितस्य राज्ञः समारम्भतः रामराज्यम् आरभते, सगुण-सकारात्मकं च नैतिकभावनायाः सह पूर्णतां प्राप्नोति। एवं आदर्शस्थितिः यत्र कोऽपि उपेक्षितः वञ्चितः तिरस्कृतः वा न भवति, यत्र अन्तिमपुरुषस्य वाणी अविरोधेन प्राप्ता सुनीता च भवति।

एषा व्यवस्था केवलं रामायण-रामचरितमानसयोः उक्ता नास्ति, अपि तु भारते इतिहासे अनेकेषु कालखण्डेषु पुनरावृत्तिः जाता। अस्याय उपयोगाय मेगास्थनीसस्य इन्डिका, फाह्यानस्य हर्षवर्धनराज्ये, समुद्रगुप्तस्य स्कन्दगुप्तस्य च शासनस्य पुराणकथाः, ललितादित्यस्य महान् राज्ये राजतरङ्गिण्याः आख्यायिकाः, छत्रपतिशिवाजिनः हिन्दूपद्पादशाही-राज्ये स्वराज्यस्य सुशासनं, एतेषां च सर्वेषां ध्यानं अपेक्षितम् अस्ति। इतिहासे मृतेषु तेषु कालखण्डेषु च स्वराज्यस्य सूराज्यस्य च स्मरणं आवश्यकम्, यत्र मैकाले अपि भिक्षुकं न पश्यति, विकलमपि न पश्यति।

गोस्वामी तुलसीदासः रामराज्ये कल्पयन् राज्ञः किञ्चित् गुणानाम् उल्लेखं कृतवान्। येदालोकवेदादिना वित्तनीतिं अनुगच्छन्ति, धर्मशीलः प्रजापालकः सज्जनः उद्धारशीलः दृढस्वभावः दानशीलः च भवति। श्रीरामे सर्वे आदर्शराज्ञः गुणाः विद्यमानाः सन्ति, ते प्रजां प्राणेभ्यः अपि अधिकं प्रियं मन्यन्ते। प्रीयजनपूजनार्चनेषु सर्वेषु रामस्य व्यवहारः आदर्शः धर्मानुकूलश्च अस्ति। एवं रामराज्ये विषमता न स्याद्यः च सर्वप्रकारेण दुःखात् प्रजायाः कारणं हरति। महात्मा गान्धिना यत् रामराज्यस्य स्वप्नं कल्पितम् अस्ति, तत् तु तुलसीदासस्य रामराज्यकल्पने एव आधृतम्। निश्चयेन एषा आदर्शशासनव्यवस्था अस्ति यत् लोकोपकाराय मानवतावादे च आश्रितम् अस्ति।

महात्मा गान्धिः अस्य रामराज्यस्य स्वप्नं स्पष्टीकृत्य कथयति यत् रामायणस्य प्राचीन आदर्शे रामराज्ये सन्देशः सत्य लोकतन्त्रे एकः अस्ति। मम स्वप्नस्य रामराज्ये राज्ञः दारिद्र्यस्य च समानाधिकारः सुनिश्चितः अस्ति। अहं यं रामराज्यं वर्णयामि, सः नैतिकाधिकारस्य आधारे लोकसर्वभौमत्वे आश्रितम्। वस्तुतः रामराज्यस्य एषः स्वप्नः ज्ञातेतिहासे न अस्ति, किन्तु सर्वेषु कालखण्डेषु सम्पूर्णराज्ञः प्रजायाः च स्वप्नं भवति। अस्य स्वप्नं चरितार्थं कृत्वा यः महान् कालखण्डः भारते इतिहासे सदा सर्वदा तत्र स्वीकृतः अस्ति, सः मर्यादापुरुषोत्तमस्य श्रीरामराज्यस्य विषयः एव।

२ अगस्त १९३४ तमे वर्षे अमृतबाजारपत्रिकायां प्रकाशिते लेखे गान्धिना उक्तं यत् मम स्वप्नस्य रामायणं राजा-दरिद्रयोः समानाधिकारं अपेक्षते। पुनरपि २ जनवरी १९३७ तमे वर्षे हरिजननामिकायां सः लिखति अहं रामराज्यस्य वर्णनं कृतवान् यः नैतिकाधिकारस्य आधारे लोकसर्वभौमत्वे स्थितम्। रामराज्यस्य लक्ष्यस्य प्राप्तये गान्धिना ट्रस्टीशिपस्य सिद्धान्तः प्रतिपादितः, यः सामाजिकलक्ष्यस्य प्राप्तये पूँजीवादस्य दानार्थं प्रयुक्तम्। गान्धिनः उक्तं यत् ट्रस्टीशिपस्य मम सिद्धान्तः स्थायित्वेन न अस्ति, यत्र किञ्चित् छलं नास्ति। दर्शनशास्त्रे धर्मे च अयं अनुमोदितः।

अद्यापि विविधप्रकाराणां संकटानां समक्षे विश्वं एकं परस्परस्य भूमेः धनस्य च अपहरणे प्रयत्नशीलम् अस्ति। कश्चित् पृच्छेत् श्रीरामः कथं सहाय्यं कुर्याताम्? श्रीरामः आदर्शं स्थापितवान्, यः उत्तरेण दक्षिणं च एतत् राष्ट्रं संयोजयति, अयोध्यातः धनुष्कोटिपर्यन्तं जनं यः संयोजयति। श्रीरामः स्वप्रत्ययेन यः श्रेष्ठाचरणं अनुसरति, परन्तु स्वः कठिनतां स्वीकरोति, देवी अहल्यां मुक्तां करोति। श्रीरामः स्वयम् सीतायां दुःखितः करुणारवः करोति, परन्तु मातृशबरीदुःखं हरति, तस्यै शान्तिं आहारं मानं च यथावत् कौशल्या-सुमित्रा-कैकयीभिः सह समत्वेन ददाति। एते ते श्रीरामाः, येऽयोध्यायाम् प्रजां सेनां च नदीतटपर्यन्तं स्नेहेण विसर्जयन्ति। एते ते रामाः, ये केवटेन अपि सह युध्यन्ति। समाजे यो अन्तिमे स्थितः, तं रामः हृदये स्वीकरोति।

दृष्ट्या तु रामराज्ये पुरुषः प्रकृतिः च निजं धर्मं अनुसरतो, ते सर्वे त्यागेन परमार्थाय प्रवृत्ताः सन्ति, न च सङ्ग्रहबुद्धिः। एषा च रामराज्यस्य कल्पना यत्र राजा अपेक्ष्यते यः प्रेम, सद्भावना, शान्तिः, सुशासनं च स्थापयेत्। श्रीरामः यस्मिन् धर्मे मर्यादायाः स्थापनाम् अकरोत्, महात्मा गान्धिना स्वराज्यस्य कल्पना तत्रैव। स्वातन्त्र्यस्य स्थापने यः महात्मा गान्धिना सङ्ग्रामं अकरोत्, ते रामस्यावतारस्य अनुरूपः, ये रामाः असुरनिषूदनाः, करुणायाः प्रतीकः च। रावणयुद्धे श्रीरामः असुरसभ्यतां सञ्जातं विभीषणस्य संदेहं दूरं करोति। रावणस्य सम्पत्तेः गतिशीलतेः प्रबलतायाः चोपस्थाने सन्देहं भवति यत् रामः विजयेत इति। परन्तु श्रीरामः सन्देहं दूरं करोति, तस्यास्तु परमार्थं धर्मे संकल्पेन च विजयेत। रामराज्यस्य व्यवस्था धर्मसम्मत मर्यादा अवधारणासहितं यत्र राजा राजधर्मस्य कर्तव्यं चिन्तयेत्। एषा राज्यव्यवस्था तु चतुष्पादयोजना यत्र सर्वे धर्मेण अवलम्बिता, सत्ये, शोचे, दयायां दाने च प्रतिष्ठिता। एषा च रामराज्यस्य ईश्वरियव्यवस्था यत्र अकालमृत्युः अन्यापि कष्टं न भविष्यन्ति। सर्वे श्रेयः सर्वे सुखिनः सर्वे विज्ञानबोधयुक्ताश्च भविष्यन्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---