---Advertisement---

भगवान् बुद्धः भारतस्य धार्मिकेतिहासे अतिमहत्वपूर्णं स्थानं यतः प्राप्नुवन्ति

On: Wednesday, August 6, 2025 1:32 AM
---Advertisement---

महाबोधिमन्दिरः बिहारप्रदेशस्य बोधगयायां स्थितः एकः यूनेस्को-विश्वधरोहरस्थलः अस्ति, यः भारतस्य दशसु सुप्रसिद्धेषु मन्दिरेषु गणनां प्राप्नोति। अयं महाबोधिमन्दिरः एकः बौद्धमन्दिरः अस्ति, यः “महाजागृतिमन्दिरः” इत्यपि कथ्यते। अस्य मन्दिरस्य विशेषता तु सा अस्ति यत् अत्रैव स्थले भगवान् बुद्धः आत्मज्ञानं प्राप्तवान्। भगवान् बुद्धः भारतस्य धार्मिकेतिहासे अतिमहत्वपूर्णं स्थानं यतः प्राप्नुवन्ति, यतः ते नवमः विष्णोः अवतारः इति मनीषिभिः मान्यते, यः धरायां आगतः। अयं मन्दिरः 4.8 हेक्टेयरप्रमाणे क्षेत्रे विस्तृतः अस्ति, तथा च अस्य उन्नतिः 55 मीटरमिती अस्ति। पूज्यः बोधिवृक्षः मन्दिरस्य वामदिशायां स्थितः अस्ति, यः वृक्षः तस्य वास्तविकवृक्षस्य प्रत्यक्षवंशजः अस्ति इति मन्यते, यस्याधः भगवान् गौतमबुद्धः आसन्न आत्मज्ञानं प्राप्तवाञ्च।

महाबोधिमन्दिरस्य निर्माणस्य स्पष्टतिथिः अज्ञाता अस्ति, तथापि अयं मन्दिरः प्रायः 2000 वर्षोंतावत् हिन्दूनां बौद्धानां च प्रमुखतीर्थक्षेत्ररूपेण विराजमानः अस्ति। एषः मन्दिरः अति प्राचीनबौद्धमन्दिराणां मध्ये अन्यतमः अस्ति। अस्मिन् मन्दिरे अशोककालस्य किञ्चन शिलालेखः अपि अस्ति यः 232 ईसापूर्वस्य समयस्य चिन्हः अस्ति। मन्दिरस्य मूलसंरचना न तु अत्यन्तदृढा आसीत्, यतः अधिकांशभागः ईंटकाभिः निर्मितः आसीत्, याः शिलानां तुलनेन अल्पदृढाः भवन्ति। तेन कारणेन मन्दिरस्य दृढतरभागानां पुनर्निर्माणं कृतम्, यत्र कतिचित् सप्तमशताब्दीन्तकालस्य अस्ति अथवा अतीतेऽपि काले, अन्तिमपुनर्निर्माणं उन्नविंशतितमशताब्दीनन्तरं कृतमासीत्।

बोधिवृक्षः महाबोधिमन्दिरस्य बोधगयायाः च अति महत्वपूर्णं ऐतिहासिकं च स्थानम् अस्ति, यः सिद्धार्थगौतमस्य जीवनस्य सह सम्पृक्तः अस्ति। युवराजः सिद्धार्थगौतमः जगतः दुःखानि दृष्ट्वा तानि सहितुं न शशाक। सर्वेषां दुःखानां पीडानां च समाप्तिकामनया सः फल्गुनद्याः वनेषु गतवान्। अनन्तरं सः कस्यचित् पिपल्लवृक्षस्याधः उपविष्टः त्रिरात्र्यः त्रिदिनानि च गहनध्यानं कृत्वा आत्मज्ञानं प्राप्नोत्। तदनन्तरं अयं पिपल्लवृक्षः बोधिवृक्षः इति प्रसिद्धोऽभवत्, सिद्धार्थगौतमः च गौतमबुद्धः इति नाम्ना ख्यातः। अत्रैव सम्राट् अशोकः महात्मनः गौतमबुद्धस्य स्मृत्यर्थं मन्दिरस्य निर्माणं कारितवान्।

महाबोधिमंदिरस्य वास्तुकला

महाबोधिमन्दिरः ईंटकाभिः निर्मितः अस्ति, यः पूर्वभारते प्राचीनतमाः ईंटसंरचनानां मध्ये अन्यतमः अस्ति। एषः भारतीयईंटककर्मणः श्रेष्ठोदाहरणरूपेण मन्यते, यः पश्चात्कालस्य वास्तुपरम्पराणां विकासे अत्यन्तप्रभावकारी आसीत्। यूनेस्कोस्य अनुसारम्, “वर्तमानमन्दिरः गुप्तकालतः पूर्णतः ईंटकाभिः निर्मितेषु प्राचीनतमेषु महत्तमेषु च संरचनासु अन्यतमः अस्ति। महाबोधिमन्दिरस्य केन्द्रीयटावरः चत्वारः लघुटावरैः परिवेष्टितः अस्ति, ये सर्वे तेनैव शिल्पशैलीनिरूपिताः सन्ति।

महाबोधिमन्दिरः शिलायाः द्वे भिन्नभिन्नप्रकारेण रैलिङ्गैः परिवेष्टितः अस्ति, यत्र बालुकाशिलातः निर्मिताः रैलिङ्गाः प्रायः 150 ईसापूर्वस्य कालस्य मानेन विज्ञायन्ते, यत्र कतिचन रैलिङ्गाः अनगढे स्थूलग्रेनाइटशिलातः निर्मिताः गुप्तकालस्य मानेन संमताः च सन्ति। पुरातनरैलिङ्गेषु लक्ष्मीदेव्याः, या धनदेवी हिन्दूबौद्धपरम्परायाम् अस्ति, हस्तिनाद्वारा स्नायमाना दृश्यं दृश्यते। नूतनरैलिङ्गेषु स्तूपानां अवशेषाः च गरुडः (खगः) च विद्यन्ते।

प्राचीनमन्दिरस्य गर्भगृहस्य मध्ये बुद्धस्य स्वर्णचित्रितः प्रतिमा स्थितः अस्ति, या कृष्णशिलातः निर्मिता अस्ति। एषा प्रतिमा बंगालस्य पालराजानां कृतेन निर्मिता आसीत्। अत्र बुद्धः भूमिस्पर्शनमुद्रायां स्थितः अपि द्रष्टुं शक्यते, या ‘पृथ्वी स्पर्शमुद्रा’ इति नाम्ना प्रसिद्धा अस्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---