प्रधानमन्त्री नरेन्द्रमोदिना 26 सितम्बर 2024 तमे दिने परम रुद्र इति त्रयः महाशक्तिसम्पन्नाः सुपरसंगणकाः आभासी रूपेण उद्घाटिताः, येन वञ्चितानां सशक्तिकरणाय प्रौद्योगिकीविकासस्य महत्त्वं प्रकाशितम्। राष्ट्रीयसुपरकम्प्यूटिंगमिशन इत्यस्य (NSM) अन्तर्गतं स्वदेशीयनिर्माणेन सम्पन्नानां एतेषां उच्चप्रदर्शनयुक्तानां संगणकव्यवस्थायाः पुणे, दिल्ली, कोलकाता इत्यादिषु स्थलेषु ₹130 कोटीनां व्ययेन रणनीतिकरूपेण संस्थापनं कृतम्। एषा परियोजना सम्पूर्णतः 850 कोटीनां निवेशेन समृद्धा, यस्य लक्ष्यम् अग्रगण्य-वैज्ञानिक-अनुसन्धानाय विविधविषयेषु सहायतां करिष्यन्ति।
लक्ष्यम् च अनुप्रयोगश्च:
परम रुद्र सुपरसंगणकं विविधक्षेत्रेषु उन्नतवैज्ञानिक-अनुसन्धानाय सहाय्यं करिष्यति। उदाहरणार्थं पुणे स्थितं विशाल-मीटर-रेडियो-दूरदर्शकं (GMRT) फास्ट-रेडियो-बर्स्ट् (FRB) इत्यादिषु खगोलविज्ञान-घटनायां निरीक्षणं करिष्यति। तत्रापि दिल्लीस्थे अन्तर-विश्वविद्यालय-त्वरण-केन्द्रे (IUAC) पदार्थविज्ञानम् परमाणुभौतिकं च अनुसन्धानं प्रवर्धयिष्यति, कोलकातास्थे एस् एन् बोष इति केन्द्रे भौतिकशास्त्रं, ब्रह्माण्डविज्ञानं, पृथिवीविज्ञानं च अनुसन्धानं प्रवर्धयिष्यति।
नवोन्मेषः आत्मनिर्भरता च:
उद्घाटनस्य सन्दर्भे प्रधानमन्त्रिणा इदं प्रकाशितम् यत् “कोऽपि क्षेत्रः प्रौद्योगिकीसामर्थ्यं विना कर्तुं न शक्यते।” तैः उच्च-प्रदर्शन-संगणने आत्मनिर्भरतायाः अभिप्रायं पुनरुक्तम्, यत्र तैः उक्तं यत् भारतस्य योगदानं केवलं बिट्स-बाइट्सपर्यन्तमेव न भविष्यति अपि तु टेराबाइट्स्-पेटाबाइट्स् पर्यन्तं विस्तारितं भविष्यति। एषा प्रकल्पना भारतस्य संगणकक्षमतायाः समृद्धये विज्ञानप्रवर्धने च एकः महत्त्वपूर्णः पदक्षेपः।
विकासपरियाणां उद्घाटनम्
आदौ मोदी महोदयः पुणे नगरं गन्तुं उद्घाटनाय योजनां कृतवान्, परन्तु नगरस्य अतिवृष्टेः कारणेन तस्य यात्रा निरस्तवती। अधिकृतैः सूचितं यत् तेन मेट्रो रेल-रेखां शुभंकरचिह्नद्वारा प्रारम्भं दातुं 22,600 कोटि रुप्यकाणां विकासपरियाणां उद्घाटनं च कर्तव्यम् आसीत्।





