जापानस्य विदेशमन्त्री सुश्री योको कामिकावा तथा जापानस्य रक्षामन्त्री श्रीमिनोरुः किहारा च 2024 तमे वर्षे अगस्तमासस्य एकोनविंशतितमे दिने भारतस्य प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिनाः सह साक्षात्कारं कृतवन्तौ। विदेशमन्त्री कामिकावा रक्षामन्त्री किहारा च भारत-जापान 2+2 विदेश-रक्षा मन्त्रीपरिषदायाः तृतीयसत्रस्य आयोजनस्य निमित्तं भारतं आगत्य स्थितौ आस्ताम्।
प्रधानमन्त्री जापानस्य मन्त्रिणां स्वागतं कृत्वा भारत-जापानयोः सुदृढायाम् सम्बन्धायाम्, विशेषतः जटिलायां क्षेत्रीय-वैश्विकव्यवस्थायां, 2+2 बैठनस्य महत्वं निर्दिशन् आसीत्। प्रधानमन्त्री विश्वसनीयमित्रयोः भारत-जापानयोः मध्ये विशेषतः महत्वपूर्णखनिजेषु, अर्धचालकविनिर्माणेषु, रक्षाविनिर्माणेषु च सुदृढसहकारस्य विषये स्वमतं प्रकटितवान्।
मुंबई-अहमदाबाद उच्चगतिकापीठीयरेलमार्गपरियोजनां सहितं द्विपक्षीयसहकारेऽभिवृद्धिं परिगण्य, आन्तरिक-वैश्विकविषयेषु परस्परविचारविनिमयः अपि कृतः। प्रधानमन्त्रिणा हिन्द-प्रशान्तक्षेत्रे शान्त्याः, स्थैर्यस्य, समृद्धेः च प्रवर्धने भारत-जापान सहमतिमहत्वं विशेषतया प्रतिपादितं।
प्रधानमन्त्री भारत-जापानयोः आर्थिकसहकारस्य सुदृढीकरणं, तथा जनानां मध्ये परस्परसम्बन्धवर्धनस्य महत्त्वं प्रकटितवान्। आगामी शिखरसम्मेलनं प्रति जापानस्य सफलप्रयाणस्य अपि प्रत्याशां प्रकटितवान्।
पेरिस ओलम्पिके भागं ग्रहीष्यतः प्रत्यकः क्रीडकः चैंपियन इति अस्ति – प्रधानमन्त्री
प्रधानमन्त्री श्रीनरेन्द्रमोदिना अद्य पेरिस ओलम्पिके देशं प्रति प्रतिनिधित्वं कर्तुं गच्छन्तं भारतीयक्रीडादलस्य सह संवादः कृतः। नवी दिल्ल्यां तेषां सह साक्षात्कारसमये श्रीमोदिना तेषां क्रीडानुभवाः श्रुताः तथा तेषां क्रीडाक्षेत्रे प्राप्तानि सफलतानि सरहस्यन्ति स्म।
श्रीनरेन्द्रमोदिना उक्तं यत् पेरिस ओलम्पिके भागं गृहीतुम् इच्छन्तः प्रत्यकः क्रीडकः चैंपियन अस्ति। भारतसर्वकारेण क्रीडानां प्रति समर्थनं निरन्तरं प्रदास्यते तथा तैः सुनिश्चितं क्रियते यत् उच्चगुणवत्तायुक्तानि आधारभूतसुविधान्यः प्राप्यन्ते।








