पूज्य आचार्यः महामण्डलेश्वरः कैलाशानन्दगिरिः महाराजः अद्यतनस्य सनातनसंस्कृत्याः ध्वजवाहकः अस्ति। देशे तथा विदेशे तस्य कोटिशः अनुयायिनः सन्ति, तथा च आचार्यरूपेण सहस्रशः सनातनिधर्मस्य साधु-सन्तानाम् नेतृत्वं कुर्वन् अस्ति। भारतीयसनातनसंस्कृत्याः उत्थानाय तथा देशविदेशयोः संस्कृत्याः जागरणाय निरन्तरं प्रयत्नशीलः अस्ति। तस्य कार्याणां कारणेन तस्य यशः सर्वत्र व्याप्नोति, अनुयायिनां सङ्ख्या निरन्तरं वर्धते च। देशस्य प्रमुखाः राजनेतारः तथा गणमान्यजनाः अपि तं धर्मनायकस्य रूपेण मान्यतां यच्छन्ति।
सः महजः षट्-वर्षीयः बालकः सन् एव आत्मानं सनातनधर्माय समर्पितवान्। जगद्गुरुशङ्कराचार्यः स्वामी राजराजेश्वराश्रमस्य सन्निकटे दीक्षां गृहीत्वा, अग्निअखाडस्य महामण्डलेश्वरः तथा दक्षिणकालिपीठाधीश्वरः स्वामी कैलाशानन्दब्रह्मचारी संन्यासपरम्परायाम् सम्मिलितः अभवत्। आचार्यमहामण्डलेश्वरपदे पट्टाभिषिक्तः सन्, सः सनातनधर्मस्य नेतृत्वं कुर्वन् अस्ति। जगजीतपुरे स्थिते आद्यशक्ति महाकाल्याश्रमे तस्य प्रथमः संन्यासदिनः अपि आयोजितः आसीत्, यत्र बहवः श्रद्धालवः एकत्रिताः आसन्।
आचार्यमहामण्डलेश्वरपदे आसीनः सन् कैलाशानन्दगिरिः महाराजस्य उत्तरदायित्वं अपि पूर्वेभ्यः अधिकं जातम् अस्ति। निरञ्जनीअखाडस्य सर्वे नागासंन्यासिनः तथा सन्तानां दीक्षा आचार्यमहामण्डलेश्वररूपेण कैलाशानन्दगिरिणा एव दीयते। इष्टदेवः भगवान् कार्तिकेयः अनन्तरं अखाडेषु आचार्यमहामण्डलेश्वरः सर्वाधिकः प्रमुखः अस्ति।
आचार्यः कैलाशानन्दगिरिः महाराजः विद्याविशारदः, चतुर्वेदज्ञः च अस्ति। सः श्रीपञ्चायतीनिरञ्जनीअखाडे तन्मनसः समर्पितः अस्ति। स्वामिनः संकलितं दुर्लभं स्तोत्रसङ्ग्रहं शक्तिस्तवनम् अपि प्रकाशितम् अस्ति। अस्मिन् पुस्तके अति प्राचीनाः स्तुतिमन्त्राः संकलिताः सन्ति, ये समाजस्य दूषणानि निवारयितुं सहायकाः भवन्ति। महामण्डलेश्वरस्वामिना एतैः मन्त्रैः भारतस्य ऋषिपरम्परा अग्रे नीतवती अस्ति।
हिन्दू संस्कृत्याः उत्थाने अपि स्वामि कैलाशानन्दगिरि महात्मनः विशेषं योगदानं अस्ति। सः चतुर्षु वेदेषु निपुणः अस्ति। सः दूरदूरप्रदेशेषु गच्छन् सनातनधर्मस्य प्रचारप्रसारे निरन्तरं तत्परः अस्ति। लोकानां मध्ये सनातनधर्मे श्रद्धां दृढीकर्तुं तत्परः सः महता प्रयासेन कार्यं करोति। देशे विदेशे च तस्य कोटिशतानां अनुयायिनः सन्ति। प्रतिमासे सहस्रशः श्रद्धालवः दक्षिणकालीपीठं हरिद्वारे आगच्छन्ति यत्र ते स्वामिनः कैलाशानन्दमहात्मनः आशीर्वादं प्राप्नुवन्ति। सः सर्वान् भक्तान् बिना भेदभावेन आशीर्वादं ददाति तथा स्नेहं प्रदर्शयति। सर्वे राजनीतिकदलेषु अपि महाराजस्य आशीर्वादं प्राप्सन्ति। दरिद्राणां तथा आवश्यकजनानां साहाय्याय अपि सः सदा आतुरः भवति। सम्पूर्णे देशे धार्मिककार्याणां संवर्धने अग्रसरः अस्ति।
आचार्य कैलाशानन्दमहात्मा वदति यत् देशस्य, समाजस्य, धर्मस्य च रक्षणं अत्यन्तं आवश्यकं अस्ति। एतदर्थं प्रत्येकः नागरिकः आत्मीयं कर्त्तव्यं निर्वाहयेत्। भारतवत् विशालराष्ट्रे धर्मस्य रक्षणाय सन्तसमाजः प्राचीनकालात् संघर्षं करोति स्म। सन्तसमाजस्य एकमात्रः उद्देश्यः अस्ति प्राचीनसंस्कृतिं सभ्यतां च संरक्षणं कृत्वा भारतं विश्वगुरोः पदं प्रापयितुं। समये समये साधवः धर्मरक्षणार्थं स्वसर्वस्वं न्यौच्छवन्ति। एतस्मिन्नेव क्रमणे स्वामि कैलाशानन्दगिरि महात्मा अपि कार्यं कुर्वन्ति। तेषां मतं यत् सन्ताः सदा समाजस्य मार्गदर्शनं कुर्वन्ति। समाजस्य उत्थानाय हिन्दूसंस्कृत्याः रक्षणं आवश्यकं अस्ति। भारतस्य धर्मः सनातनधर्मः अस्ति, सः धर्मः केनापि व्यक्तिविशेषेण स्थाप्यः न, किन्तु प्राचीनकालात् सञ्चरन्तः विविधधर्माः, मतमतान्तराः, आस्थाः, विश्वासाः च अस्य समुच्चयः अस्ति। सनातनस्य अर्थः यः सदा अस्ति च सदा भविष्यति। यस्य न प्रारम्भः न च अन्तः अस्ति, यः सदा नूतनः भवति।
सनातनधर्मः येषु तत्त्वेषु सिद्धान्तेषु च आधारितः अस्ति, ते तु मानवनिर्मिताः न सन्ति, किन्तु ते स्वयमेव अस्मिन्सृष्टौ वर्तमानं प्राप्याः। एषः सृष्टेः स्वाभाविकः धर्मः अस्ति, अतः सनातनः अस्ति।
संन्यासपरम्परायां आचार्यस्य पदं महत्तमं अस्ति। आचार्यस्य कर्त्तव्यं धर्मस्य अनुष्ठानं धर्मस्य च रक्षणं। आचार्यः देवतुल्यः स्थानं प्राप्नोति। निरञ्जनी अखाडः भारतीयसंस्कृत्याम् अत्तमः अखाडः अस्ति, त्रयोदश अखाडेषु श्रेष्ठः। आचार्य महामण्डलेश्वर कैलाशानन्दगिरि महात्मा भारतीयसनातनधर्मस्य सर्वोच्चपदे स्थित्वा भारतीयसंस्कृत्याः रक्षणाय विस्ताराय च कार्यं कुर्वन्ति।
सनातनधर्मस्य प्रसारः कथं सम्पूर्णे विश्वे भवेत् इति तथा सनातनीनां विश्वे मानः कथं संवर्धयेत् इत्यस्मिन् सः निरन्तरं प्रयत्नशीलः अस्ति।
गावः, गङ्गा, संस्कृति, संस्काराः च एव मनुष्यस्य समृद्धये मोक्षस्य च मार्गं प्रशस्तयन्ति। निरञ्जनी अखाडे लक्षाधिकाः साधवः सन्ति। एतेषु साधुषु आचार्य महामण्डलेश्वर कैलाशानन्दगिरि महात्मनः नेतृत्वं कुर्वन्ति, तथा च ते भारतीयसंस्कृत्याम् असमान्यतां जनयन्तः लोकान् पराजित्य सनातनधर्मं पूर्णरूपेण प्रतिष्ठापयन्ति।








