---Advertisement---

राष्ट्रवादस्य निर्माणकः तत्त्वानि

On: Wednesday, August 6, 2025 1:06 AM
---Advertisement---

राष्ट्रवादः एकः प्रकारस्य भावनात्मकचेतना अस्ति, या अनेकैः तत्त्वैः समेकिता भविष्यति। अस्य मुख्यतत्त्वानि अधोलिखितानि सन्ति।

भौगोलिकएकता

राष्ट्रवादीभावनायाः निर्णायकतत्त्वेषु भौगोलिकएकता अत्यन्तं महत्वपूर्णम् अस्ति। एकस्मिन् विशेषक्षेत्रे निवसन्तः जनसमूहस्य संस्कृतौ एकरूपत्वं भवति, तथा एव तेषां संवेदनाः अपि अन्योन्यं प्रति जाग्रताः भवन्ति। पशूनां यथा स्वावासस्थानं प्रति स्नेहभावना अस्ति, तथा एव मनुष्येषु अपि। साहित्ये अपि बहवः शब्दाः दृष्टिपथं आयान्ति ये राष्ट्रवादं प्रति स्नेहभावनां प्रतिपादयन्ति, यथा- जन्मभूमिः, मातृभूमिः, पितृभूमिः, गृहेदशः, स्वदेशः इत्यादयः। 

जातीयएकता

जातीयएकता अपि राष्ट्रीयएकतायाः निर्माणे महत्वपूर्णं भूमिकां वहति। यदि जनसमूहः एकस्य जात्याः अथवा वंशस्य भवति, तर्हि स्वाभाविकरूपेण तेषु अन्योन्यं प्रति सहयोगः प्रेमभावनाच अधिका भविष्यति। यद्यपि केचन विद्वांसः तत्र बलं ददति यत् केवलं जात्या राष्ट्रवादः न स्यात्। अस्माकं समीपे अनेके उदाहरणानि सन्ति यत्र जातिसङ्कल्पना न अस्ति, किन्तु अपि च तत्र राष्ट्रवादस्य भावना अस्ति। तथापि जातिवत् महत्वपूर्णं तत्त्वं तु उपेक्षितुं न शक्यते। अस्माभिः ज्ञायते यत् हिटलरस्य शासनकाले जातिवादेन एव महती नरसंहारः कृतः आसीत्, यस्य पृष्ठभूमिः राष्ट्रवादस्य प्रबलभावना आसीत्।

भाषात्मकएकता

जेम्योर इति विचारयति यत् राष्ट्रनिर्माणे जात्याः अपेक्षया भाषा अधिकं महत्वपूर्णं भूमिकां निर्वहति। सामान्यभाषायाः तात्पर्यं सामान्यसाहित्ये, वैचारिकसामान्यत्वे, गीतेषु तथा लोककथासु सामान्यत्वे च अस्ति, यः राष्ट्रवादस्य भावनायाः सृजनाय महत्वपूर्णं शक्तिः अस्ति। सामान्यभाषायाः उपयोगिताः अधोलिखिताः सन्ति —

1. सा जनसमूहस्य राष्ट्रीयसामैक्यस्य भावनां उत्पादयति, तदर्थं च प्रबलं करोति।

2. सा सामान्यं ऐतिहासिकपरम्परां जीवयति।

3. तस्याः कारणेन जनाः एकस्मिन् विचारेण तथा भावैः अभिव्यक्तिं कर्तुं शक्नुवन्ति।

4. एका भाषायाः अस्तित्वे आचारः, विचारः, व्यवहारः, साहित्यं च सामान्यमानकानुसारं निर्धारितं भवति।

धार्मिकएकता

राष्ट्रराज्यस्य विकासस्य अनन्तरं स्फुटं ज्ञायते यत् तस्य निर्माणे धर्मस्य कियद् महत्वपूर्णं योगदानं आसीत्। प्रारम्भिककाले सर्वे मूल्याः नियमाः, रीतयः, तथा रिवाजाः धर्माधारिताः आसीत्, ये शासनव्यवस्थायाः संचालनं कुर्वन्ति स्म, तथा एते मूल्याः धार्मिकसंहिताभिः निर्धारिताः भवन्ति स्म। यद्यपि धर्मः राष्ट्रराज्यनिर्माणे महत्वपूर्णं योगदानं कृतवान् अस्ति, किन्तु अद्यतनकाले विचाराः न स्थिराः न च दृढाः भवन्ति। अद्य राज्ये सर्वे नागरिकाः धर्मस्वतन्त्रतायाः अधिकारं प्राप्नुवन्ति, तथा राज्यः धर्माधारितं भेदभावं न करोति।

सांस्कृतिकएकता

सांस्कृतिकएकता सामान्यसंस्कृत्या अथवा सामान्यविचारैः आदर्शैः च उत्पन्ना भवति। सामान्यसंस्कृत्या तात्पर्यं समानविचारैः, रीतिभिः, परम्पराभिः, समानइतिहासेन, साहित्येन, जीवनदर्शनस्य समानत्वेन च अस्ति। यदि जनानां दृष्टिकोणं तथा जीवनदर्शनं बहुधा भिन्नं भवति, तर्हि तेषु राष्ट्रवादस्य भावनां सञ्चारयितुं कठिनं भविष्यति।

कठोरः तथा विदेशीयः शासनस्य विरुद्धे सामान्यचेतना अस्य तत्त्वस्य उदाहरणेन सह सरलतया ज्ञातुं शक्यते। भारतदेशे लगभग् १५० वर्षोंपर्यन्तं ब्रिटिशशासनं यावत् अस्ति, अस्मात् भारतीयेषु राष्ट्रवादस्य अंकुरः सञ्जातः। तथैव हिटलरस्य शासनकाले अर्मनराष्ट्रवादः, मुसोलिनीस्य शासनकाले इटालियनराष्ट्रवादस्य भावना उदितवती। कदाचित् दमनस्य परिणामस्वरूपेण अपि राष्ट्रवादस्य भावना प्रबला भवति, यथा नेपोलियनस्य दमनकारीनीतिः स्पेनदेशे राष्ट्रवादस्य उद्भवः अकरोत्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---