---Advertisement---

अपराजेय नायकः पेशवा बाजीरावः

On: Wednesday, August 6, 2025 1:03 AM
---Advertisement---

छत्रपति शिवाजिमहाराजः स्वस्य भुजबलेन विशालं भूखण्डं मुगलोंतः मुक्तं कृतवान्। तस्मात् अनन्तरं अस्य ‘स्वराज्यस्य’ संरक्षणे यः वीरः सर्वाधिकं महत्त्वपूर्णं योगदानं अकरोत्, तस्य नाम बाजीरावः पेशवः आसीत्।

बाजीरावस्य जन्म १८ अगस्त १७०० तम वर्षे स्वननिहाले ग्रामे डुबेरे अभवत्। तस्य पितामहः श्री विश्वनाथभट्टः शिवाजिमहाराजेन सह युद्धेषु भागं कृतवान्। तस्य पिता बालाजी विश्वनाथः छत्रपति शाहूजीमहाराजस्य महामात्यः (पेशवः) आसीत्। तस्य वीर्येण एव शाहूजी मुगलेभ्यः अन्येभ्यः च वैरिभ्यः पराजयं दत्वा स्वराज्यस्य प्रभावं वर्धितवान्।

बाजीरावस्य बाल्यकाले एव युद्धं राजनीति च तस्य प्रियं आसीत्। यदा सः षट् वर्षीयः आसीत्, तदा तस्य उपनयनसंस्कारः जातः। तस्मिन् समये तस्मै अनेकानि उपहाराणि दत्तानि। यदा तस्मै स्वेच्छया उपहारं चुनितुं प्रार्थितं, तदा सः तलवारं अवृत्। छत्रपति शाहूजी कदाचित् प्रसन्नः भूत्वा तस्मै मोतिकमालां प्रदत्तवान्, किन्तु सः तस्य स्थाने उत्तमं अश्वं अभ्यर्थितवान्। अश्वशाले तं नीत्वा सर्वेभ्यः शीघ्रतरं अश्वं अवृत्। न केवलं तत्, अपि तु तस्मिन् अश्वे त्वरितं आरूढः सन् स्वस्य भावीजीवनस्य सङ्केतं अपि प्रदत्तवान्।

चतुर्दशवर्षीयः सन् बाजीरावः प्रत्यक्षं युद्धं गन्तुं आरब्धवान्। पाण्डवगढः नाम किलेः ५००० फूट् उन्नतायां संकटयुक्तं उच्यायाम् स्थितः, तत्र पश्चात् आरोहणं कृत्वा तेन किलेः अधिकारः कृतः। किञ्चित् कालानन्तरं पुर्तगालिनां विरुद्धे नौसैनिक अभियाने अपि तस्य कौशलस्य सर्वे परिचयं प्राप्तवन्तः। एतेन छत्रपति शाहूजी तस्मै ‘सरदार’ इति उपाधिं दत्तवन्तः। द्वितीय एप्रिल् १७२० तमे वर्षे तस्य पितुः विश्वनाथस्य निधनानन्तरं, शाहूजी तस्मिन् सप्तदश एप्रिल् १७२० तमे वर्षे वीसवर्षीयं बाजीरावं पेशवारूपेण अभिषिच्यते स्म। पेशवारूपेण अभिषिक्तः सन्, बाजीरावः प्रथमं निजाम् हैदराबादस्य विरुद्धं आक्रमणं कृत्वा तम् अपि पराजितवान्।

ततः अनन्तरं माल्वायाः दाऊदखानः, उज्जयिन्याः मुगल् सरदारः दयाबहादुरः, गुजरातस्य मुश्ताक अली, चित्रदुर्गस्य मुस्लिमाधिपतिः, श्रीरंगपट्टनं नाम क्षेत्रस्य सादुल्ला खाँ च पराजिता:। एवमेव बाजीरावेन सर्वत्र भगवद्विजयपताका आरोहिता। अस्य प्रयत्नेन स्वराज्यस्य सीमा हैदराबादतः राजपूताने पर्यन्तं विस्तृता अभवत्। बाजीरावः राणोजी शिन्दे, मल्हारराव होल्कर, उदाजी पँवार, चन्द्रोजी आंग्रे इत्यादीन् नवयुवकान् प्रोत्साह्य तान् कुशलसेनानायकान् कृतवान्।

पालखिण्डेऽपि भिषणयुद्धे बाजीरावेन दिल्लीसाम्राज्यस्य वज़ीरः निजामुल्मुल्कः पराजितः। द्वितीयमहायुद्धे प्रसिद्धजर्मनसेनापतिः रोमेलः अपि पराजितः इति कथ्यते, यः अस्य युद्धस्य गणनां विश्वस्य सप्तश्रेष्ठयुद्धेषु कृतवान्। अस्मिन् युद्धे निजामः सन्धिं कर्तुं बाध्यः अभवत्। अस्मात् युद्धात् बाजीरावस्य प्रभावः सर्वत्र भारतवर्षे व्यापनं प्राप्तवान्। तेन वयोवृद्धं छत्रसालं मोहम्मद खाँ बंगशस्य विरुद्धं युद्धे सहायं कृत्वा तं बंगशस्य कारागृहात् मोचितवान्। तुर्क्याः आक्रमणकारी नादिरशाहः दिल्लीं लूण्ट्वा यदा बाजीरावस्य आगमनस्य वार्ता प्राप्तवान्, तदा सः प्रत्यागतवान्।

सर्वदा अपराजितः बाजीरावः गृहस्य समस्याभिः तथा महलस्य आन्तरिकराजनीत्याः च अत्यन्तं खिन्नः अभवत्। यदा सः नादिरशाहं पराजेतुं दिल्लीं गच्छति स्म, तदा मार्गे नर्मदायाः तटे रावेरखेड़ी नामकस्थले अतिशीतोष्णज्वरस्य कारणेन केवलं ४० वर्षस्य अल्पायुः २८ एप्रिल् १७४० तमे वर्षे तस्य निधनं जातम्। तस्य युद्धनीतिः एव सूत्रं आसीत् यत् “मूले प्रहारं कुरु, शाखाः स्वयमेव पतिष्यन्ति।” पूनानगरे स्थितं शनिवारवाडे अपि तस्य शौर्यस्य स्मरणं अद्यापि अस्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---