“संस्कृतं भारतस्य प्राचीनतमा, सुरम्या, दिव्या च भाषा अस्ति। एषा सर्वासां भारतीयभाषाणां जननी इति कथ्यते। मलयालं, तमिळ्, हिन्दी च दक्षिणभारतीयभाषाः संस्कृतस्य एव उद्भवः इति मङ्गल्यते। अस्मिन् प्रसङ्गे आगामीभारतीयजनगणनायाम् संस्कृतभाषां स्वभाषारूपेण लिखितुं परमं आवश्यकं वर्तते। सर्वे भारतीयाः अपि एतस्य दिव्यभाषायाः जीवनाय सम्पूर्णं उत्तरदायित्वं वहन्तु। यतः संस्कृतं यदि विस्मृतं भविष्यति तर्हि एषा भाषा स्वमूल्यं ह्रियेत्। अतः संस्कृतं मा विस्मरन्तु, यतः अस्माकं संस्कृतेः प्रतीकः संस्कृतम् एव अस्ति। यद्यपि भवतः मातृभाषा हिन्दी, गुजराती, मराठी वा अन्यभाषा अपि भवेत्।
अनेकवारं दृश्यते यत् जनगणनायां संस्कृतभाषा लुप्तप्रायभाषारूपेण गण्यते। अस्मिन् प्रसङ्गे शासनस्य अपि संस्कृतविकासाय धनसाहाय्यं न लभते। अतः भारतीयः सन् जनगणनाधिकारीणः पृष्टे अपि तेषां न विस्मर्तुं यत् वयं संस्कृतं जानीमः इति सूचयितुम्। यदि वर्तमानकाले संस्कृतस्य उपेक्षा क्रियते तर्हि संस्कृतं वयं सर्वदा नष्टं करिष्यामः। अतः अस्मिन् समये संस्कृतस्य विषये विशेषं ध्यानं ददातुं तथा जनगणनायाम् संस्कृतस्य नाम अपि समावेशयन्तु।
दृश्यते यत् विश्वे सर्वत्र संस्कृतभाषायाः लोकप्रियता वर्धते। जर्मनीदेशे, यूरोपीयदेशेषु च संस्कृतं पठितुं, पाठयितुं च जनाः रुचिं वहन्ति। परन्तु, वयं भारतीयाः स्वमातृभाषां संस्कृतं विस्मरतः स्मः। वयं प्रतिदिनं संस्कृतं न वदामः, एतस्य कारणं सम्पूर्णे भारतवर्षे संस्कृतवक्तॄणां संख्या अल्पा अस्ति। गतजनगणनायां भारतदेशे संस्कृतभाषायाः व्यतिरिक्तानां भाषाणां महान् संख्या आसीत्। एतेषु विवरणेषु केवलं द्विसहस्त्रात् त्रिसहस्त्रपर्यन्तं जनाः एव प्रतिदिनं संस्कृतं वदन्ति इति सूचितम्।”
“अस्माकं प्रार्थनाः, मन्त्राः, श्लोकाः, पुरातनग्रन्थाः, वेदाः च सर्वे संस्कृतभाषायां एव लिखिताः तथा उच्चारिताः भवन्ति। यदा वयं संस्कृतभाषायां वदामः तदा कथं एतां द्वितीयभाषारूपेण विस्मरितुं शक्नुमः? संस्कृतं सर्वेषां सामूहिकप्रयासैः एव जीवितं रक्षितुं शक्यते। सर्वविदितं यत् वयं भारतीयाः स्वनुकूलेन हानिं कृतवन्तः, तथा संस्कृतभाषां स्वभाषारूपेण संजोयितुं न शक्नुमः। परन्तु, निश्चयेन एतत् परिष्कर्तुं शक्यते यदि यूयं सर्वे जनगणनायाम् संस्कृतभाषां प्रथमया वा द्वितीयया भाषारूपेण प्रविष्टिं करिष्यथ। तदा शासनं तदर्थं अनुदानं धनं च प्रदास्यति।
यदि एतत् न क्रियते तर्हि अस्माकं प्राचीनसंस्कृतभाषा लुप्तप्रायभाषाणां सूचीमध्ये सम्मिलिता भविष्यति। भारतं पुनः विश्वगुरुरूपेण स्थापयितुं देशस्य अस्य प्राचीनतमा भाषा पुनः जीवयितव्या, एषा सर्वेषां सामूहिकं उत्तरदायित्वं अस्ति। भारतीयतायां गर्वं कुर्वन्तु तथा संस्कृतभाषया स्वं सर्वदा संयोजयन्तु।”








