---Advertisement---

नटराज-मंदिर-चिदंबरम्, थिल्लै-नटराज-मंदिर इति अपि उच्यते

On: Wednesday, August 6, 2025 12:46 AM
---Advertisement---

नटराज-मंदिर-चिदंबरम्, थिल्लै-नटराज-मंदिर इति अपि उच्यते। एषः मंदिरः भगवतः शिवाय समर्पितः अस्ति। एषः मंदिरः भारतस्य दक्षिणात्याः तमिलनाडु राज्यम् अस्ति। मंदिरस्य पुराणकथासु गहनं सम्बंधः अस्ति। यदा नगरस्य नाम थिल्लै आसीत्, तदा तत्र शिवमंदिरं आसीत्। चिदंबरम् इति नगरस्य नाम अस्ति यत्र इदानीं मंदिरम् स्थितम् अस्ति, यत् शाब्दिकार्थः “विचारैः पूर्णं” वा “ज्ञानस्य वातावरणम्” इति अस्ति।

मंदिरस्य वास्तुकला कला च आध्यात्मिकता यः कड़ी दर्शयति। मंदिरस्य निर्माणं 10वीं शताब्द्यां जातम् यदा चिदंबरम् चोलवंशस्य राजधानी आसीत्। चोलः भगवान शिवं नटराजरूपेण पारिवारिकदेवता मानयति। नटराज मंदिरम् द्वितीय सहस्राब्दस्य कालखण्डे क्षतिः, नवीनीकरणं च विस्तारः च प्राप्तवान्। यद्यपि शिवमंदिरस्य मुख्यदेवः अस्ति, किन्तु वैष्णववादः, शक्तिवादः च अन्यप्रमुखानां विषयानां भी श्रद्धया प्रतिनिधित्वं अस्ति। चिदंबरम् मंदिरकक्षः दक्षिण भारतस्य प्राचीनतममन्दिरकक्षाणां गर्वं धारयति। नटराज मंदिरस्य विशिष्टं विशेषणं नटराजस्य आभूषणसुसज्जितम् चित्रम् अस्ति।

मंदिरस्य पञ्च मुख्यसभा वा सभाः अस्ति, यानां नामानि कनकसभा, चित्सभा, नृत्यसभा, देवसभा, राजसभा च। नटराजः भगवान-शिवस्य अत्यन्त महत्वपूर्णं रूपम् अस्ति। चिदंबरम् अपि देशे भगवान शिवस्य प्रसिद्धमन्दिराणां मध्ये अस्ति। एषः स्थानं सांस्कृतिकं च ऐतिहासिकं च दृष्टिकोनात् महत्वपूर्णं अस्ति। वर्तमानकाले अनुसंधानस्य विकासस्य पश्चिमीयवैज्ञानिकाः सिद्धाः यः भगवान नटराजस्य पादाङ्गुलीयस्य जगत् चुंबकीय भूमध्यरेखायाः केन्द्रबिन्दुः अस्ति। प्राचीनतम तमिल विद्वान् थिरुमूलरः पञ्चसहस्रः वर्षे पूर्वं एतत् प्रमाणितवान्। तस्य ग्रंथः थिरुमंदिरं विश्वाय अद्भुतं वैज्ञानिकमार्गदर्शिका अस्ति। 

चिदंबरम मंदिर निम्नलिखित विशेषताम् प्रतीकयति:

एषः मंदिरः विश्वस्य चुंबकीय भूमध्यरेखायाः केन्द्रबिन्दौ स्थितमस्ति। पंचभुवमंदिराणां मध्ये चिदंबरम् आकाशं दर्शयति। कालहस्थी वातं दर्शयति। कांची एकंबरेश्वरः भूमिं दर्शयति। एतेषां त्रयाणां मंदिराणां 79 डिग्री 41 मिनट देशांतरायाम् एका सम्यक् रेखायाम् स्थितानि। एतत् प्रमाणितुं शक्यम्। अद्भुतं तथ्यं च खगोलीयं च चमत्कारः अस्ति!

चिदंबरम् मंदिरः मानवशरीरस्य नव द्वाराणां आधारितम् अस्ति, यः शरीरस्य नव प्रवेशद्वाराणि वा छिद्राणि दर्शयति। मंदिरस्य छतिः 21600 स्वर्णपट्टिकायाः निर्मिता अस्ति या एका मानवस्य प्रतिदिनं गृहीतव्याः 21600 श्वासानाम् दर्शयति (15 x 60 x 24 = 21600)।

एते 21600 स्वर्णपट्टिकाः 72000 स्वर्णकीलैः “विमानम्” (छतिः) प्रति स्थापिता यः मानवशरीरस्य नाडीनां संख्या दर्शयति।

थिरुमूलरेण उक्तं यः मानवः शिवलिंगमास्वरूपस्य प्रतिनिधित्वं कुर्वन् चिदंबरम् प्रतिनिधत्वं कुर्वन् सदाशिवमप्रतिनिधित्वं यः भगवान शिवस्य नृत्यस्य प्रतिनिधित्वं कुर्वति!

“पोन्नम्बलम्” बाह्य किञ्चित् अधोगतम् अस्ति। एषः हृदयस्य प्रतिनिधित्वं कुर्वति। एतस्मिन्प्रवेशाय “पंचतशारपदी” नामकं 5 सोपानं आरोहणं अस्ति “सी, वा, य, न, म” इत्येषां पंचतशार मंत्राणि सन्ति। 4 स्तम्भाः 4 वेदस्य प्रतिनिधित्वं कुर्वन्ति कण्णगसभाम् धारयन्ति।

पोन्नम्बलमे 28 खंभा अस्ति यः 28 “अहम्” च भगवान शिवस्य पूजा विधीनां 28 विधीनां दर्शयति। एते 28 स्तम्भाः 64 + 64 छत बीमां धारयन्ति यः 64 कलाः दर्शयति। क्रॉस बीमाः मानवशरीरे प्रवाहमानाः रक्तवाहिकाः प्रतिनिधित्वं कुर्वन्ति।

स्वर्णं छतिपरे-स्थितः कलशः 9 प्रकाराणाम् शक्तीणां वा ऊर्जा प्रतिनिधित्वं कुर्वति। अर्थमंडपस्य 6 स्तम्भाः 6 प्रकाराणां शास्त्राणां प्रतिनिधित्वं कुर्वन्ति। निकटवर्ती मंडपस्य 18 स्तम्भाः 18 पुराणानां प्रतिनिधित्वं कुर्वन्ति। पश्चिमीयवैज्ञानिकाः भगवान नटराजस्य नृत्यं ब्रह्माण्डीयं नृत्यं इति उच्यन्ते। चिदंबरम् नटराज मंदिरस्य अनेकाः किंवदन्तिः योगिताः सन्ति। अत्र वार्षिक उत्सवाः च परंपराः च अतीव भव्यतया धूमधामेन मन्यन्ते, यत्र आनी तिरुमंजनम् मार्गाज़ी तिरुवादिराई च समाविष्टाः सन्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---