---Advertisement---

क्वचित् हर्षः, क्वचित् विषादः

On: Wednesday, August 6, 2025 3:57 AM
---Advertisement---

केरलस्य वायनाड् जनपदे भीमारवृष्टिः विनाशं वहति स्म। अस्याः कारणेन पर्वतीयप्रदेशेषु भूस्खलनं भीषरूपेण अभवत्, यस्मिन् चत्वारि ग्रामाणि वहन्ति स्म, च 123 जनाः सजीवाः भूमौ गाढिता अभवन्। अस्मिन् आपदायां 128 जनाः आहताः अभवन्, अपि च अनेके जनाः अनुपलब्धाः इति शङ्क्यते।

सेनायाः द्वौ जेसीओ च चत्वारिंशत् सैनिकाः त्राणकार्येषु युक्ताः आसन्। वायुसैन्यस्य द्वौ हेलिकॉप्टर इति अपि साहाय्यार्थं प्रेषितौ। केरलराज्ये द्विदिनस्य शोकः घोषितः। प्रधानमन्त्री नरेंद्रमोदिना दुःखं प्रकटितं च मरणं गतानां जनानां परिवारजनानां प्रति प्रधानमन्त्री राष्ट्रीयराहतकोषे द्विलक्षं रूप्यकाणां च, आहतानां जनानां प्रति पञ्चाशत्सहस्रं रूप्यकाणां च अनुग्रहधनं दातुं घोषितम्।

चतुर्षुः त्रयो भूस्खलनाः अपि अभवन्। अधिकारिणः उक्तवन्तः यत् भूस्खलनस्य क्रमः रात्रौ द्वावदने आरब्धः, प्रभाते षड्वदनपर्यन्तं त्रयः भूस्खलनघटनाः अपि अभवन्, यः चत्वारि ग्रामाणि ध्वंसं गतवन्ति। जनाः सुप्ताः आसन्, येन कारणेन तेभ्यः स्वयम् रक्षां कर्तुम् अवसरः अपि न प्राप्तः। भूस्खलनात् अनेकानि गृहेषु ध्वंसः जातः, वाहनानि वहन्ति स्म, जलाशयेषु आगतः, च शतशः वृक्षाः उखण्डिताः अभवन्। प्रभावितग्रामेषु मुंडक्कई, चूरलमाला, अट्टमाला, नूलपुझा च सम्मिलितानि। आपदायाः भयंकरतां ज्ञातुं शक्यते यः कारणात् नदीषु कीचके च मनुष्याणां विक्षताङ्गानि अपि मिलन्ति स्म।

पुनः अपि अपि अन्यत्र सुखदः समाचारः आगच्छत्। भारतस्य पुत्री मनु भाकरः ओलंपिकप्रतियोगितायां शूटिंगक्रीडायां द्वितीयं पदकं प्राप्त्वा इतिहासं रचितवती। एतादृशीं कार्यं कृतवती प्रथमभारतीयस्त्री इति अभवत्। सरबजोतसिंहेन सह 10 मीटर एयर पिस्टल मिश्रितदलवर्गे मनु-सरबजोत इति कांस्यपदकं प्राप्तवन्तौ। ते दक्षिणकोरियस्य ली वोन्हो, ओ ये जिन इत्येताभ्यां 16-10 इत्येतैः पराजयितवन्तौ। 28 जुलाई मासे मनु 10 मीटर एयर पिस्टल स्पर्धायां कांस्यं प्राप्तवती। अम्बालायाः सरबजोतः प्रथम ओलंपिके अस्याः जयस्य सम्पादनं कृतवान्। 1900 तमे वर्षे ब्रिटिश-मूलस्य धावकस्य नॉर्मन प्रिचार्डस्य द्वौ पदकौ भारतस्य कृते एकस्मिन ओलंपिके प्राप्तौ। लक्षकः अस्मान् सततं गौरवान्वितं कुर्वन्ति इति स्यात्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment