---Advertisement---

विक्रमशिला – प्राचीन युगस्य विश्वविद्यालयः

On: Tuesday, August 5, 2025 8:42 PM
---Advertisement---

भारतः आध्यात्मिकः देशः अस्ति यत्र शिक्षा केन्द्राणां इतिहासः सहस्त्रद्वयं पुरातनः अस्ति। गुप्तकालस्य समये सम्राट् कुमारगुप्तः प्रथमः ४१५-४५४ ई.पू. तमे कालस्य नालंदा विश्वविद्यालयस्य स्थापने करणीयः आसीत्। अत्र शिक्षायाम् जावा, चीन, तिब्बत, श्रीलंका च कोरियात् छात्राः आगतवन्तः। इतिहासे नालंदा विश्वविद्यालयस्य प्रमुखं स्थानं अस्ति। ततः त्रीणशततिः वर्षाणि यावत्, अर्थात् अष्टम शताब्द्यां राजा धर्मपालः विक्रमशिला विश्वविद्यालयस्य स्थापने कृतवान्, यः भागलपुरस्य अंतीचक ग्रामे अस्ति। एतद्रूपेण आधुनिकयुगस्य ऑक्सफोर्ड विश्वविद्यालयं इव अस्ति। तस्य महत्वस्य प्रतिकं अस्मिन निमित्तं यः कालः अत्र प्रवेशः न केवलं विदेशी छात्राणां अपि तु भारतीय छात्राणां अपि अत्यन्तं कठिनः अस्ति। शिक्षायाः विद्वान् पण्डितानां परिक्षायाम् प्रावीण्यं प्राप्तुम् आवश्यकं यथार्थतः सुलभं न अस्ति।

तिब्बती इतिहासकारः लामा तारानाथः स्वकृतायाम् पुस्तकायाः ‘लामा तारानाथस्य बुद्धधर्मस्य इतिहासः’ इति लिखितवान् यः राजा गोपालस्य पुत्रः धर्मपालः कामरूपम्, गौड़म्, तिरहुत् इत्यादीनि प्रदेशानि च ६४ वर्षाणि शासितवान्। धर्मपालः बौद्धधर्मस्य अनुयायी आसीत्। सः विक्रमशिला विहारे १०८ मन्दिराणां मध्य एकं विशालं मन्दिरं निर्माणमवाप्नोत् यत्र शिक्षायाः क्रियायाः अपि कृतम्। एषाम् कार्ये १०० अधिक आचार्याः च १००० छात्राणां संख्या अस्ति। तेषां भोजनाय निवासाय च व्यवस्था तत्रैव अस्ति। परन्तु प्रो. राधाकृष्णचौधरी स्वकृतायाम पुस्तकायाः ‘विक्रमशिला विश्वविद्यालय:’ इत्यस्मिन आचार्याणां संख्या १६० च स्थानीय बाह्याश्च छात्राणां संख्या क़रीब १०,००० इत्युक्तवान्। विक्रमशिला बौद्धमहाविहारः स्थापनेन चारः शताब्दियों यावत् धर्मस्य आध्यात्मस्य च क्षेत्रे पूरबस्य एकं महत्वपूर्णं सांस्कृतिकं केन्द्रं मानितम् यथा भारतीयस्य दक्षिण-पूर्व एशियायाः विशेषतः तिब्बतस्य ख्याति इतः पठितम्, यत्र बहुवर्षाणि छात्राः शिक्षायाम् आगतवन्तः।

विहारस्य मुख्य सभागारः विज्ञानकक्षः इति कथ्यते यत्र षट् शाखाः वा महाविद्यालयाः आसीत् यत्र महायानम्, तन्त्र-मन्त्र, योगः, काव्यम्, व्याकरणम्, न्याय इत्यादि विधायाम् पारंगताः छात्राः विभिन्नेषु विद्वानां ज्ञानं प्राप्तवन्तः। लामा तारानाथस्य अनुसारं एषां महाविद्यालयानां प्रथमस्य केन्द्रद्वारस्य रत्नव्रजः, द्वितीयस्य केन्द्रद्वारस्य ज्ञानश्री मित्रः, उत्तरीद्वारस्य भट्टारकनरोपमः, दक्षिणीयद्वारस्य प्रज्ञाकरमति, पूर्वीयद्वारस्य रत्नाकरशान्तिः च पश्चिमीयद्वारस्य वागीश्वरकीर्तिः द्वार-पण्डितः नियुक्तः आसीत्। एते द्वार-पण्डिताः छात्राणां परीक्षा लभन्ति यथासिद्धि प्रमाणं प्राप्तुम् अनुमतिः प्राप्तवंति।

विक्रमशिला पालराजानां समीपत्वेन सदा स्थितम् अस्ति यः कारणात् नालंदा, सोमपुरा, ओदन्तपुरी महाविद्यालयस्य तुलनायाम् उत्तमस्थितिं प्राप्नोत्। नालंदायाः चर्चा करणीयायाम् प्रो. जे. एन. समाद्दारः स्वकृतायाम पुस्तकायाः ‘मगधस्य महिमाः’ इत्यस्मिन विक्रमशिला राजः स्थापिता अस्ति, अतः तस्य राजशाही इति उपाधिः यथावत् अस्ति। राजा एव महाविहारस्य कुलाधिपति: (चांसलर) आसीत् च दीक्षांतसमारोहे उपाधयः दातुं च कृतवान्। राजा आचार्याणां नियुक्तिं अपि कृतवान्।

राष्ट्र अन्तराष्ट्र ख्याति प्राप्तस्य विश्वविद्यालयस्य तिब्बतस्य विशेषं सम्बन्धः आसीत्। तिब्बती छात्राणां हेतु अत्र विशेषः छात्रावासः व्यवस्था अस्ति यस्य अवशेषाः अद्य अपि दृष्टुं शक्यन्ते। सुकुमार दत्तः स्वकृतायाम पुस्तकायाः ‘बुद्धिस्ट् मांक्स् एण्ड मोनास्ट्रीज़् ऑफ़ इण्डिया’ इति लिखति यः चीनी दस्तावेज़ेषु नालंदा महाविहारस्य यथा उत्तमा वर्णना अस्ति, तथैव तिब्बतीग्रन्थेषु विक्रमशिला महाविहारस्य वर्णनम् अस्ति। नालंदायाम् चीन-भारतयोः सांस्कृतिकसंबंधाः गहरे आसीताम् यः विक्रमशिला कालतः तिब्बतस्य दिशाम् मुड़ितः। अतः कतिपयप्रकरणेषु नालंदायाः तुलनायाम् विक्रमशिला महत्त्वं वर्धितम्। प्रो. राधाकृष्ण चौधरी अनुसारं विक्रमशिला महाविहारस्य श्रेष्ठता आभ्यासं प्रति, यत्र नालंदायाम् एकः प्रवेशद्वारः आसीत्, तत्र विक्रमशिला यत्र षट् प्रवेशद्वाराणि आसीत्। नालंदायाः तुलनायाम् अत्र अधिकं संख्या विदेशीय छात्राः आगत्य शिक्षां प्राप्नुवन्ति। विक्रमशिला शिक्षायाः उच्चस्तरीयता स्वयं निष्कर्षः ए. एस. आई. निदेशकः डॉ. बी. एस. वर्मा (अंतीचक उत्खननः-२/१९७१-१९८१) अनुसारं, यथा अद्य विश्वविद्यालयस्य संचालनाय परिषद् वा सीनेट् अस्ति, तथैव शिक्षायाः क्रियायाः संचालनाय शिक्षकर बोर्डः अस्ति। एषः कारणः यः राजा धर्मपालः स्वकृत्या महाविहारयोः प्रधानं नियुक्तवान्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment