---Advertisement---

बैद्यनाथ ज्योतिर्लिंगः प्रादुर्भावः पौराणिककथा

On: Tuesday, August 5, 2025 8:40 PM
---Advertisement---

एकदा राक्षसराजः रावणः हिमालये स्थित्वा भगवान् शिवस्य घोरतपसा तपस्याम् अकरोत्। तेन स्वस्य एकैकं शिरः काटित्वा शिवलिङ्गस्य उपरि स्थापयामास। एषः प्रक्रिया यत्र, तेन नौ शिरः शिवलिङ्गे चढ़ितानि, दशमं शिरं काटाय तेन उद्धतिः अकरोत्, तत्र भगवान् शिवः तस्य प्रसन्नः अभूत्। भगवान् शिवः प्रकट्य रावणस्य दश शिराणि पूर्ववत् निर्मलानि कृतवन्तः। रावणः वरं याचितवान् यः भगवान् शिवः तस्य शिवलिङ्गं लंका नगरे स्थापयितुम् अनुमतिं दातुम्। शंकरः रावणं अनुमत्य अनेन शर्तेण अनुमतिं दातुम्, यत् यदि मार्गे लिङ्गं पृथिव्यां स्थापयसि, तर्हि सः स्थायी भवति।

यदा रावणः शिवलिङ्गं वहन् गत्वा मार्गे चिताभूमौ लघुशङ्का-प्रवृत्तिः अभूत्। सः तं लिङ्गं एकं अहीरं दत्त्वा लघुशङ्का-निवृत्तिः अगत्वा। तत्र लिङ्गं भारी अस्ति इति अहीरः तं पृथिव्यां स्थापयामास। रावणः पुनः आगत्य तस्य शिवलिङ्गं अपिहितुम् बलं प्रयुक्तवान्, किंतु तस्य सफलं न अभवत्। अन्ते तस्य निराशा अभूत् च सः तं लिङ्गं अँगुष्ठेण दव्यानि लंका नगरे प्रत्यागच्छत्। इत्युपरि ब्रह्मा, विष्णुः, इन्द्राः च देवाः तत्र आगत्य शिवलिङ्गस्य विधिवत् पूजां कृत्वा शिवं दर्शनं च कृत्वा लिङ्गस्य प्रतिष्ठां कृतवन्तः। ततः ते स्वर्गलोकं प्रवृत्ताः।

कोटिरुद्रसंहितायाः कथा

श्री शिवमहापुराणस्य कोटिरुद्रसंहितायाम् श्री वैद्यनाथ ज्योतिर्लिंगस्य कथा एतादृशा लिखिता अस्ति–

राक्षसराजः रावणः अहंकारयुक्तः च आसीत्। सः तु एकस्मिन समये कैलासपर्वते भगवान् शिवस्य भक्तिपूर्वकं आराधनां कुर्वन्नासीत्। दीर्घकालं आराधनां कृत्वा भगवान् शिवः तस्मिन् प्रसन्नः न अभवन्, ततः सः पुनः अन्यविधिना तपस्याम् आरब्धवान्। सः हिमालयपर्वतस्य दक्षिणतः घने वृक्षसहिते वनमध्ये पृथिवीं खननं कृत्वा एकं गड्डः तैस्य अकरोत्। राक्षस कुलभूषणः रावणः तस्मिन गड्डे अग्निं स्थापयित्वा हवनं प्रारब्धवान्। सः भगवान् शिवं तत्रैव स्थापितवान्। तपस्यायाः कठोर नियमः अनुशासनं च धारणम् अकरोत्।

ग्रीष्मकाले पञ्च अग्नीनां मध्ये स्थित्वा पंचाग्निसेवनं कृत्वा, वर्षाकाले मुक्तभूमौ चबूतरे सोत्सङ्गं शयानः, शीतकाले कण्ठपर्यन्तं जलस्य आन्तरगतः साधनां कृत्वा तपस्याम् अकरोत्। एतेन त्रैविध्या तपस्यया रावणस्य तपस्या प्रचलति स्म। यद्यपि एतेन कठोरतपसा भगवान् महेश्वरः प्रसन्नः न अभवन्। तु कथ्यते यत् दुष्टात्मनां भगवान् पूजनं कठिनं भवति। कठिनतपस्यायाः परिणामे रावणस्य सिद्धिः न प्राप्ता, रावणः स्वस्य एकैकं शिरः काटित्वा शिवस्य पूजां कृत्वा स्वं शास्त्रविध्या पूजितुम् आरभत्। यथा वह पूजां समाप्त्वा एकं शिरः काटित्वा भगवान् शिवं समर्पितवान्।

एवं क्रमशः रावणः स्वस्य नौ शिराणि काटित्वा भगवान् शिवं समर्पितवान्। यदा सः दशमं शिरं कर्तनम् इष्टवान्, तदा भक्तवत्सलः भगवान् महेश्वरः तस्मिन सन्तुष्टः अभूत्। सः प्रकट्य रावणं अनुपमं बलं पराक्रमं च दत्वा तस्मिन नम्रभावेन अनुरोधयामास– ‘देवेश्वर! त्वं मम परिष्वक्तः भवेयामि। अहं तव शरणं आगत्य तव लंका नगरे प्रयाणं करिष्यामि। कृपया मम मनोरथं सिद्धयतु।’ एवं रावणस्य कथनं श्रुत्वा भगवान् शंकरः असमञ्जसस्थितिं प्राप्नुवन्तः। धर्मसंकटस्य समाधानाय अनमनेन उक्तवन्तः– राक्षसराज! त्वं मम उत्तमं लिङ्गं भक्तिपूर्वकं तव राजधानीं यत्रयत्र यास्यसि, किंतु यदा मार्गे त्वं यदा इयं पृथिव्याम् स्थापयसि, तर्हि एषः स्थायी भविष्यति। अब तव इच्छां यथावत् कुरु

प्रसन्नोभव देवेश लंकां च त्वां नयाम्यहम् ।

सफलं कुरू मे कामं त्वामहं शरणं गत: ॥

इत्युक्तश्च तदा तेन शम्भुर्वै रावणेन स: ।

प्रत्युवाच विचेतस्क: संकटं परमं गत: ॥

श्रूयतां राक्षसश्रेष्ठ वचो मे सारवत्तया ।

नीयतां स्वगृहे मे हि सदभक्त्या लिंगमुत्तमम् ॥

भूमौ लिंगं यदा त्वं च स्थापयिष्यसि यत्र वै ।

स्थास्यत्यत्र न सन्देहो यथेच्छसि तथा कुरू ॥

भगवान् शिवस्य उक्तवक्तव्यस्य अनुसारेण राक्षसराजः रावणः ‘सर्वं उत्तमम्’ इत्युक्त्वा तं शिवलिङ्गं स्वं संप्राप्त्वा राजधानीं लंका नगरे गत्वा आगत्य तं शिवलिङ्गं यथासंप्राप्तम् लेजितुम् आत्मनं तीव्रं मूत्रोत्सर्गे इच्चाम् अनुभवति स्म। सामर्थ्यमानः रावणः मूत्रवेगं निरोधनं अक्षमः, तेन शिवलिङ्गं एका ग्वालस्य हस्ते दत्वा स्वयं मूत्रोत्सर्गाय स्थितवान्। एकमूहूर्तं व्यतीतं यावत् ग्वाला शिवलिङ्गस्य भारस्य पीडितः अभवत् च लिङ्गं पृथिव्यां स्थापयामास। पृथिव्यां स्थाप्यते कृतमाणिमयं शिवलिङ्गं तत्रैव स्थिरं जातम्।

यदा शिवलिङ्गः लोककल्याणाय तत्र स्थिरं जातम्, रावणः निराशया स्वं राजधानीं प्रति प्रस्थितः। सः राजधानीं आगत्य शिवलिङ्गस्य समस्तघटना मंदोदरीं सूचयामास। देवपुरे इन्द्रादयः देवाः च ऋषयः च लिङ्गसम्बन्धिनि समाचाराणि श्रुत्वा परामर्शं कृतवन्तः च तत्र आगत्य शास्त्रविध्या लिङ्गस्य पूजां कृत्वा भगवान् शंकरस्य प्रत्यक्षदर्शनं प्राप्तवन्तः।

तस्मिँल्लिंगे स्थिते तत्र सर्वलोकहिताय वै ।

रावण: स्वगृहं गत्वा वरं प्राप्य महोत्तमम् ॥

तच्छुत्वा सकला देवा: शक्राद्या मुनयस्तथा ।

परस्परं समामन्त्र्य शिवसक्तधियोऽमला: ॥

तस्मिन् काले सुरा: सर्वे हरिब्रह्मदयो मुने ।

आजग्मुस्तत्र सुप्रीत्या पूजां चक्रुर्विशेषत: ॥

प्रत्यक्षं तं तदा दृष्टवा प्रतिष्ठाप्य च ते सुरा: ।

वैद्यनाथेति संप्रोच्य नत्वा – नत्वा दिवं ययु: ॥

एवं रावणस्य तपस्यायाः फलं श्री वैद्यनाथेश्वर ज्योतिर्लिङ्गस्य प्रादुर्भावः अभवत्, यं देवाः स्वयं प्रतिष्ठित्वा पूजयामासुः। यः मनुष्यः श्रद्धया भक्तिपूर्वकं भगवान् श्री वैद्यनाथस्य अभिषेकं करोति, तस्य शरीरिकः मानसिकश्च रोगः शीघ्रं नष्टः भविष्यति। तस्मात् वैद्यनाथधामे रोगिणां दर्शनार्थिनां च विशेषः दृश्यते।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment