---Advertisement---

सुशासनस्य प्रतीकः: छत्रपति शिवाजि महाराजः

On: Tuesday, August 5, 2025 8:32 PM
---Advertisement---

छत्रपति शिवाजि महाराजस्य राज्याभिषेकः ज्येष्ठ-शुक्ल-त्रयोदश्यां विक्रमसंवत्सरे 1731 रायगढे अभवत्। आङ्ग्लतिथ्यानुसारं 6 जून 1674 तस्य दिनाङ्कः आसीत्। पुर्तुगालिनः ब्रिटिशाश्च अनेकाः विदेशीयाः लेखकाः छत्रपति-शिवाजि-महाराजस्य तुलना महत्तराणां सेनापतिनां नेपोलियनस्य, सीजरस्य, सिकन्दरस्य च सह कृत्वा तेषां वीर्यम्, साहसम्, प्रशासनिककौशलम्, युद्धकौशलम् च प्रशंसितवन्तः।

षोडशे फरवरी 1630 ईस्वी काले शिवनेरि दुर्गे शिवाजि महाराजस्य जन्म शाहजी भोंसले-माता जीजाबाई च परिवारे अभवत्। तस्य जन्मकाले स्थितिः का आसीत् इत्यस्य वर्णनं समर्थगुरु-रामदासः स्वस्य द्वादशवर्षीय भारतभ्रमणानन्तरं एवं कृतवान् – “या भूमण्डलस्य धायि, धर्मरक्षायाः कश्चन नास्ति।” अस्मिन्काले अस्य भूमण्डलस्य धर्मरक्षकः कोऽपि नास्ति। सम्पूर्णे देशे कश्चन मन्दिरं सुरक्षितं नास्ति, सामान्यः जनः मुगलानां अत्याचारैः करुणितः अस्ति, कस्यापि नदीयम् जलं पवित्रं नास्ति येन अभिषेकं कर्तुं शक्यते। अस्मिन् विकटे परिस्थितौ छत्रपति-शिवाजि-महाराजः स्वस्य रणकौशलम् बुद्धिकौशलं च उपयोग्य स्वराज्यस्य स्थापना कृतवान्। तस्य कुशलप्रशासनं दृष्ट्वा पुनः स्वयं समर्थरामदासः उक्तवान् – “आचारशीलः, विचारशीलः, न्यायशीलः, धर्मशीलः, सर्वज्ञः सुशीलः जाणता राजा।” (जाणता इति सदैव जागरूकः)।

कस्यापि कार्यस्य सफलतायाः आधारः नेतृत्वकर्तुः सहयोगिनः कथं भवन्ति, इति पर निर्भरं भवति। शिवाजि महाराजः सह्याद्रौ निवसतां सामान्य-निर्धन-कृषक-युवकाणां मध्ये स्वराज्यस्य प्रेरणां जागृतवान्। समाजस्य सामान्यवर्गात् निष्पन्नाः एते योद्धारः स्वीयं जीवितं समर्प्य स्वराज्यस्थापनस्य श्रेष्ठतमं कार्यं कृतवन्तः। औरंगजेबः स्वस्य सेनायाः एकैकस्य सेनापतिना सह तुलना कृत्वा शिवाजि महाराजस्य सेनापतिनां विशेषतां वर्णयन् एवम् उक्तवान्, “ते नमन्ति न, विरमन्ति न, श्रान्ता न, विक्रय्यन्ते च न।”

छत्रपति-शिवाजि-महाराजस्य शासनं लोककल्याणाय पारदर्शितायाश्च युक्तं आसीत्। स्वस्य वित्तप्रबन्धनं प्रति सः सदैव जागरूकः आसीत्। स्वस्य मंत्रालयानां समीक्षां कुर्वन् तेन स्वस्य लेखपालं प्रति प्रश्नं कृतं यत् “श्वः पर्यन्तं लेखे दैनंदिन्याम् अन्तर्भूतं किम्? इति। नकारात्मकं उत्तरं श्रुत्वा सः अनुचितकार्यस्य कृते दण्डं कठोरं अपि दत्तवान्। लगानस्य उचितसंग्रहणं प्रति अनुचितकार्यं दृष्ट्वा देशकुलकर्णीं आपाजीं दण्डितवान् एवं तं पदात् मुक्तं कृतवान्। भ्रष्टाचारविहीनं शासनं छत्रपति शिवाजि महाराजस्य शासनस्य वैशिष्ट्यम् आसीत्। भ्रष्टाचारयुक्तं शासनं प्रति सः स्वस्य सौतेलमामं मोहिते इति भ्रष्टाचाराय कारागारे स्थापितवान्। त्रयोदशे, 1671 तमे वर्षे स्वस्य पत्रे सः लिखति, यदि भवन्तः जनानां पीडां करिष्यन्ति, कार्यसम्पादनं प्रति धनं याचिष्यन्ति, तर्हि जनानां मनसि एषा भावना जायते यत् एतेषां मुगलानां शासनं श्रेष्ठम् आसीत्।

छत्रपति शिवाजि महाराजः स्वराज्यस्य संचालनाय अष्टप्रधान-शासन-प्रणालीं व्यवस्थां कृतवान्। छत्रपति शिवाजि महाराजः यत्र एकः दूरदर्शी योद्धा आसीत्, तत्र सः एकः कुशलः प्रशासकः अपि आसीत्। स्वदेशीय-जलपोत-निर्माणं प्रति तस्य दृष्टिः कल्याण-भिवण्डी स्थलेषु जलपोत-निर्माणं स्थापयित्वा व्यक्तं अभवत्, यत् तस्य व्यापार-सुरक्षा-चिन्तनं दृष्टिगोचरं भवति। अङ्ग्लैः तोप-निर्माण-प्रौद्योगिकीं न प्राप्तेः सः फ्रान्सदेशस्य सहयोगेन पुरन्दरदुर्गे तोपखानं स्थापितवान्। रक्षाक्षेत्रे आत्मनिर्भरता इत्येतत् मन्त्रं अद्यतनसर्वकारस्य अपि मन्त्रं अभवत्। भूमेः मापनं, उत्पादनस्य मूल्यांकनं, आपदाकाले यः हानिः जायते तस्य मूल्यांकनं च शिवाजि महाराजः तदा व्यवस्थां कृतवान्। सिंचनार्थं बन्धाः, तालकाः, कूपाः, बावडिः, जलाशयाश्च निर्माणं तस्य दूरदर्शितां प्रकटयन्ति। स्वस्थ-भूमिः, स्वस्थ-उत्पादनं, स्वस्थ-पर्यावरणं च सिद्ध्यर्थं विविधाः फसलाः, फलवृक्षाणां रोपणं तस्य कृषि-पर्यावरणचिन्तनं प्रकटयन्ति।

स्त्रीणां प्रति तस्य हृदये मानः आसीत्, स्त्रीणां प्रति कुदृष्टिं दर्शयतः कठोरदण्डं तस्य शासनस्य व्यवस्था आसीत्। मुस्लिमस्त्रियाः गोहरबानू इत्यस्य प्रति तस्य उद्गाराः “काश मम जननी अपि एतादृशी सुन्दरी अभविष्यत्” इत्येतत्, सखोजि गायकवाडस्य दण्डः च तस्य न्यायप्रियतां प्रकटयन्ति। स्वराज्यस्य हितं प्रथमतया स्थापितं कृत्वा तेन सर्वैः सह व्यापारिकसम्बन्धाः स्थापिताः। मध्य एशियादेशेषु व्यापाराय सम्बन्धाः स्थापयित्वा तेषु मस्कटस्य इमामः अपि प्रमुखः अभवत्। अन्धविश्वासं कुरीतिं च भङ्क्त्वा वैज्ञानिकदृष्टिं स्वराज्यस्य संचालनस्य आधारं कृतवान्। तस्य शासनकाले वृद्धाः, रोगिणः, शिशवः च विना अन्यायः कोऽपि मुक्तसुविधां न प्राप्तवान्।

छत्रपति शिवाजि महाराजस्य शासनप्रणाल्यां स्वभाषायाः स्वसंस्कृतेः च विशेषमहत्त्वं आसीत्। पराधीनता -प्रतीकान् निष्कासयित्वा स्वाभिमानिनं समाजं जागृतं कर्तुं तेन किलानां नामान्तरं कृतं। उर्दू-फारसी शब्दान् परिवर्तयित्वा स्वराज्यसंचालनाय 1400 हिन्दी शब्दानां कोशः अपि निर्मितवान्।

छत्रपति शिवाजि महाराजस्य गुप्तचर-व्यवस्था, शत्रुं प्रज्ञानं च तस्य अचूकदृष्टिः तं शेष-भारतीय-राजा-महाराजेभ्यः पृथक्करोति। उत्तरभारतस्य मुग़लशक्ति दक्षिणस्य आदिलशाही कुतुबशाही च भेदान् तेन उचितेन उपयोगं कृतम्। अङ्ग्रेजाः व्यापारीस्वभावाः सन्ति इत्येतत् तेन परिचितं कृत्वा तदनुसारं व्यवहारः अपि कृतः। शत्रोः दुर्बलतायाः प्रतिकूलं ‘जैसे को तैसा व्यवहारः’ (शठे शाठ्यम् समाचरेत) इति सिद्धान्तं शाइस्ताखानः, अफजलखानः, औरंगजेबः च सह युद्धं कुर्वन् अपनितवान्। व्यापाराय सुरक्षा च नौसेनायाः महत्त्वं परिचित्य सिंधुदुर्गसहित समुद्रतटे अनेकान् दुर्गान् स्थापयित्वा तेन कृतः। स्वधर्मे विमुखानां जनानां स्वधर्मे पुनरावर्तनं च कृतवान्।

छत्रपति शिवाजि महाराजः केवलं हिन्दवीसाम्राज्यं न स्थापयित्वा अपि सम्पूर्णसामाज्ये स्वराज्य-स्वधर्मे समर्पणभावनां च जागृतवान्। देशस्य सर्वत्र स्वराज्यस्य रक्षायै संघर्षरताः समस्तः राजा-महाराजानां प्रेरणापुंजः च अभवत्। बुंदेलखंडस्य महाराजा छत्रसालः, असमस्य लाचित-बड़फूकनः च तस्यैव प्रेरणां गृहित्वा संघर्षं कुर्वन्तः आसन्। विजयप्राप्तौ अहोमराजानां उक्तं यत् अस्माकं प्रेरणायाः केन्द्रं शिवाजिरेव अस्ति।

स्वस्य मातुः निधनकाले अपि अवकाशं विना सः राज्यस्य सूत्रसंचालनं निरंतरं कुर्वन् आसीत्, न च कश्चन शासकीय अवकाशः अपि घोषितः। स्वराज्यस्थापनाय निष्कामभावेन कार्यं कर्तुं तस्य प्रेरणा आसीत्। स्वराज्यस्थापनं एतत् ‘श्री’कार्यमिति मनसि निधाय सः सम्पूर्णजीवनं संघर्षं कृतवान्। स्वस्य सहयोगिषु अपि सः एतं भावं कूटकूटेन पूरयितवान्। सहयोगिभ्यः सः उक्तवान्, “अस्माकं कार्यस्य दिशा सम्यक् अस्ति, एतत् पवित्रं कार्यम् अस्ति। अस्माकं कार्यस्य पवित्रत्वेन अदृश्याः पवित्राः शक्तयः अस्मान् सहाय्यं करिष्यन्ति।” माता तुलजाभवानी परमेश्वरः च एषा श्रद्धा एव तस्य संघर्षस्य प्रेरणा आसीत्। निमित्तता इति एतेन निष्कामभावेन तेन एकस्मिन् पत्रे लिखित्वा स्वस्य राज्यं स्वस्य प्रेरणास्रोतं समर्थरामदासस्वामीमहाराजस्य झोल्याम् समर्पितवान्।

हिन्दवीस्वराज्यस्य स्थापनस्य एतेषु पुण्येषु अवसरेषु वयं छत्रपति शिवाजि महाराजस्य जीवनादर्शात् प्रेरणां गृहित्वा अस्माकं देशं आत्मनिर्भरं, आर्थिकसम्पन्नं, सुरक्षितं सांस्कृतिकमूल्यैः संरक्षितं च कृत्वा विश्ववन्दनीयं भारतं निर्माणं कुर्मः।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment