सीताज्ञानि विषये वाल्मीकि रामायणे (यः सर्वाधिक प्रमाणिकः इति मन्यते) विचिन्त्य इदं स्पष्टरूपेण ज्ञायते यत् जगज्जननी माता सीता रावणं कदाचित् अपि भस्मीकर्तुं शक्नुवन्ती आसीत्।
सीता रावणं प्रति कथयति:
असन्देशान्तु रामस्य तपसश्चानुपालनात्।
न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा॥ – वा.रा.
अर्थः – “रामस्य सन्देशस्याभावे तपस्याः नाशभयात् हे दशग्रीव! अहं मम उग्रतेजसा त्वां भस्मीकर्तुं न इच्छामि।”
अपरत्र तुलसीकृत रामचरितमानसे लिखितम् अस्ति:
तृण धरि ओट कहति बैदेही।
सुमिरि अवधपति परम सनेही॥
अर्थः – “मम परमस्नेहिनं कोसलाधीशं श्रीरामचन्द्रं स्मृत्वा जानकी तृणस्य ओटं कृत्वा कथयति—”
सुनु दसमुख खद्योत प्रकासा।
कबहुँ कि नलिनी करइ बिकासा॥
अस मन समुझु कहति जानकी।
खल सुधि नहिं रघुबीर बान की॥
अर्थः – “हे दशमुख! शृणु, कदाचित् खद्योतकप्रकाशेन कमलिनी विकसति? जानकी पुनः कथयति—त्वं अपि तादृशं मनसि चिन्तय। रे दुर्मते! त्वं श्रीरघुवीरस्य बाणस्य सुधिं न जानासि।”
वाल्मीकि रामायणे अयं प्रसङ्गः सुन्दरकाण्डे एकविंशत्याः सर्गस्य तृतीयश्लोके समागच्छति। यत्र माता सीता कथयति—
“तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता।”
अर्थः – “पवित्रस्मितायुक्ता जानकी तृणस्य ओटं कृत्वा रावणं प्रत्यूचुः।”
लोकाचारस्य मध्यमेन “तृण धरि ओट कहति बैदेही” इत्यस्य एकः अपि आख्यायिका प्रचलिता अस्ति यः एवमस्ति—
यदा रावणः माता सीतां हृत्वा लङ्कां नयति स्म, तदा लङ्कायां सीता वटवृक्षस्य अधः उपविष्टा चिन्तनं कर्तुं आरभते स्म। रावणः पुनः पुनः आगत्य सीतां त्रासयति स्म, किन्तु माता सीता किमपि न उक्तवती।
रावणः श्रीरामस्य रूपं धारयित्वा माता सीतां भ्रमयितुं प्रयत्नं कृतवान्, किन्तु सफलः नाभवत्। रावणः यदा श्रान्तः स्वस्य शयनकक्षं गतः, तदा मंदोदरी तं पृष्टवती—”त्वं रामस्य रूपं धृत्वा गतः, ततः किं अभवत्?” रावणः प्रत्युवाच—”यदा यदा अहं रामस्य रूपं धृत्वा सीतायाः सम्मुखं गतवान्, तदा तु सा मां दृष्टुं न शक्नोति स्म।”
रावणः स्वसमस्तं बलं प्रयुक्तवान्, किन्तु यः जगज्जननीं मातरं यावत् कश्चित् न ज्ञातवान्, तं रावणः कथं ज्ञातुं शक्नोति? पुनः एकवारं रावणः आगत्य उक्तवान्—”अहं त्वया सीध्रं संवादं कर्तुं इच्छामि, परं त्वं कथं नारी अस्ति यत् मम आगमने तृणं गृह्णाति, तत् एव दृष्ट्वा स्थितवती?” किं तृणं तव रामात् अपि प्रियं अस्ति?”
रावणस्य अस्य प्रश्नं शृण्वन्त्याः सीतायाः मौनं प्राप्तं, तस्याः नेत्राभ्यां अश्रुधाराः प्रवृत्ताः। अस्य कारणं महत्तमं आसीत् यत् यदा श्रीरामस्य विवाहः सीतया सह अभवत्, तदा सीतायाः आदर-सत्कारः सह गृहम् प्रविष्टम् अभवत्। बहवः उत्सवाः च सम्पादिताः।
प्रथाः अनुसारं नववध्वा विवाहानन्तरं यदा ससुरगृहं आगच्छति, तदा तस्या हस्ते किंचित् मिष्टान्नं पचायते, यत् जीवनस्य मधुरता स्थायिनी भवेत्। तस्मात् कारणात् सीतायाः तदा स्वहस्ताभ्यां गृहं खीरं पाचिता। समस्तः परिवारः, राजा दशरथः, तिस्रः राण्यः, चत्वारः भ्रातरः, ऋषयः च भोजनाय आमन्त्रिताः आसन्।
माता सीता सर्वेभ्यः पायसं वितरति स्म, भोजनं आरभ्यमाणं आसीत्, तदा एकः वातस्य कम्पनः आगतः। सर्वे जनाः स्व-स्व थाल्याः रक्षितवन्तः। सीता च तत् सर्वं दृष्टवती। तस्मिन् काले एव राजा दशरथस्य थाल्यां एकः तृणः पतितः, यं माता सीता दृष्टवती। किन्तु तस्मिन्नेव क्षणे तृणं किमर्थं त्यक्तुं, इति प्रश्नः तस्या मनसि आसीत्।
सीता दूरात् तं तृणं घूरयति स्म, ततः तत् तृणं दग्धं रजः रूपेण परिवर्तितम्। माता सीता चिन्तयति—”साधु अभवत्, कश्चित् न दृष्टवान्।” किन्तु राजा दशरथः तस्याः चमत्कारं दृष्ट्वा अपि मौनं स्थितवान्। स्वकक्षे आहूय माता सीतां प्राह—”अद्य भोजनकाले अहम् तव चमत्कारं दृष्टवान्। त्वं साक्षात् जगज्जननी असि, परं एकं वचनं मम स्मर्तुं आवश्यकम्। यया दृष्ट्या त्वं तृणं दग्धवती, तया दृष्ट्या त्वं स्वशत्रुं अपि न दृष्टुं अर्हसि।”
एतदर्थं यदा रावणः सीतायाः सम्मुखं आगच्छति, तदा सा तृणं गृह्णाति स्म, राजदशरथस्य उक्तं स्मृत्वा। माता सीता रावणं तस्मिन्नेव स्थले भस्मं कर्तुं शक्नुवन्ती आसीत्, किन्तु राजा दशरथायाः प्रदत्तं वचनं, श्रीरामस्य द्वारा रावण-वधस्य विधानस्य कारणात्, सा शांतवती आसीत्।






