---Advertisement---

मोहिनीअट्टम एकः शास्त्रीय-भारतीय-नृत्यशैली अस्ति, यः भारतस्य केरलराज्ये उत्पन्नः

On: Tuesday, August 5, 2025 7:45 PM
---Advertisement---

मोहिनीअट्टम एकः शास्त्रीय-भारतीय-नृत्यशैली अस्ति, यः भारतस्य केरलराज्ये उत्पन्नः। एषः भारतस्य अष्ट शास्त्रीय नृत्यानां मध्ये एकः अस्ति। मोहिनीअट्टम महिलाभिः एकलरूपेण कृतः नृत्यः अस्ति। एषः भगवान विष्णोः स्त्री अवतार मोहिनी उपरि आधारितः अस्ति। मोहिनीअट्टमस्य सुन्दर रमणम्, भावपूर्णं मुखाभिव्यक्तिः च विस्तृतवेषभूषा च प्रसिद्धा अस्ति। अयं नृत्यः प्रायः मंदिरेषु च त्योहारेषु च आयोज्यते। किञ्चित प्रसिद्ध मोहिनीअट्टम नर्तकाः कलामंडलम कल्याणीकुट्टी अम्मा, डॉ. वैजयंतीमाला बाली च डॉ. पद्मा सुब्रह्मण्यम च अस्ति। 

मोहिनीअट्टम: इतिहासः च विकासः 

मोहिनीअट्टमस्य ऐतिहासिकसंदर्भः 1709 तमे वर्षे मझमगलम् नारायणन नंबूदरी महोदयेन लिखितं ग्रन्थे व्यवहारमाला तथा पश्चात्तः महाकवि कुंजन नंबियार महोदयेन लिखितं घोषयात्रा इत्यस्मिन् द्रष्टुं शक्यते। केरलस्य अयं नृत्यरूपः त्रावणकोरराज्ञः महाराज कार्तिक तिरुनल च तेषां उत्तराधिकारी महाराज स्वाति तिरुनल (18वीं -19वीं शताब्दी ई.)  वर्तमानं शास्त्रीय स्वरूपे संरचितः।

अस्मिन् नृत्ये उत्पत्तिं निश्चितं कालं ज्ञातुं न शक्यते, यद्यपि मंदिरनर्तकाणां समुदायस्य अस्तित्वं प्रमाणितुं साक्ष्याणि सन्ति, यः समुदायः मंदिरपुजारिभिः उच्चारितानां मंत्राणां सह भावपूर्ण मुद्राः संयोजयित्वा मंदिरानुष्ठानानि सहायते। 

मोहिनीअट्टम, यथा अद्य दृष्टं, विकासस्य दीर्घ प्रक्रियायाः माध्यमेन विकसितं अस्ति। अस्य उत्पत्तिः केरलस्य मंदिराणां सह संबद्धा अस्ति। 

मोहिनीअट्टमस्य प्रमुखाः सिद्धान्ताः:

1. लास्यः: 

   लास्य नृत्यस्य स्त्रैणं पक्षं अस्ति। अस्य विशेषता कोमलाः, सुन्दराः क्रियाः सन्ति। मोहिनीअट्टम एकः लास्यप्रधानः नृत्यशैली अस्ति। अयं अर्थं प्रकटयति यः स्त्रैणस्य सुन्दरता च शालीनता च उपरि अधिकं ध्यानं ददाति।

2. त्रिसामा: 

   त्रिसामा नृत्यस्य त्रयाणां तत्त्वानां समन्वयं दर्शयति: नृत्त (शुद्ध नृत्य), नृत्य (अभिव्यक्तिपरक नृत्य) च नाट्य (नाटक)। मोहिनीअट्टम नर्तकाः नृत्यस्य त्रयाणां तत्त्वानां समन्वयं कर्तुं योग्याः स्युः। एषः एकः सामंजस्यपूर्णः च अभिव्यंजकः प्रदर्शनः निर्माति।

3. अभिनयः: 

   अभिनयं भारतीय शास्त्रीय नृत्ये चेहरे के भावानां च हस्तयोः हाव-भावानां च कला अस्ति। मोहिनीअट्टम नर्तकाः नृत्यस्य भावानां च अर्थानां च व्यक्तिं कर्तुं अभिनयं उपयुज्यन्ते।

4. मुद्रा: 

   मुद्राः हस्तानां इशाराः याः भारतीय शास्त्रीय नृत्ये विशिष्टं अर्थं व्यक्तुं उपयुज्यन्ते। मोहिनीअट्टम नर्तकाः कथाः वदन्ति च भावनां व्यक्तुं विभिन्नप्रकाराणां मुद्राणां उपयोगं कुर्वन्ति।

5. तालः च लयः: 

   तालः (लय) च लयः (गति) भारतीय शास्त्रीय नृत्यस्य आवश्यकतत्त्वानि सन्ति। मोहिनीअट्टम नर्तकाः लयस्य गहनं ज्ञानं युक्ताः भवन्ति। तेषां सम्पूर्ण प्रदर्शनस्य कालसमा नृत्यस्य गत्याः निरन्तरं संरक्षणं कर्तुं सक्षमाः भवन्ति।

6.मंदिर वार्ता:

देशे 12 ज्योतिर्लिंगेषु प्रमुखं महाकालः, इतिहासनाम च रोचकः 

शिवपुराणस्य अनुसारम् उज्जयिन्यां बाबा महाकालस्य मंदिरं अतिप्राचीनं अस्ति। मंदिरस्य स्थापना द्वापरयुगे भगवान श्रीकृष्णस्य पालनहार नंदजीः यः अष्ट पूर्वजं पूर्वं अभवत्। द्वादश ज्योतिर्लिंगेषु एकं एषः मंदिरः अस्ति यत्र बाबा महाकालः दक्षिणमुखीभूतः विराजते। मंदिरस्य शिखरस्य उपरि कर्क-रेखा गच्छति, अतः एषः पृथिव्याः नाभिस्थलः अपि मन्यते।

ईसवी पूर्व छठीं शताब्द्याः तीर्थं धर्मग्रंथेषु उज्जयिन्यां महाकालमंदिरस्य उल्लेखः दृश्यते। उज्जयिन्यां राजा प्रद्योतस्य कालात् ईसवी पूर्व द्वितीय शताब्द्याः पर्यन्तं महाकालमंदिरस्य अवशेषाः प्राप्यन्ते। महाकालेश्वर मंदिरस्य प्राप्त संदर्भानुसारं ईसवी पूर्व षष्ठ शताब्द्यां उज्जयिन्यां राजा चंद्रप्रद्योतः महाकाल परिसरस्य व्यवस्थायाम् आत्मनं पुत्रं कुमार संभवं नियुक्तवान्।

दशमशताब्दे अंशेन परमारराजाः सम्पूर्ण माल्वायां आधिपत्यं प्राप्यते। अस्मिन् कालः रचितेषु काव्यग्रंथेषु महाकालमंदिरस्य सुन्दरवर्णनं दृष्टं। 11वीं शताब्दे अष्टमदशके गजनी सेनापतिना आघातस्य अपि 11 शताब्दे उत्तरार्धे च 12 शताब्दे पूर्वार्धे उदयादित्येन नरवर्मणा च शासनकाले मंदिरस्य पुनर्निर्माणं अभवत्।

1234-35 तमे वर्षे सुलतान इल्तुमिशेन पुनः आक्रमणं कृतम्, महाकालेश्वरमंदिरं ध्वस्तं कृतम्, किन्तु मंदिरस्य धार्मिकमहत्त्वं तु निरंतरं जातम्। 

ग्रंथेषु: 

आकाशे तारकं लिंगं पाताले हाटकेश्वरम्। 

भूमले च महाकालो लिंड्गत्रय नमोस्तु ते॥ 

अस्मिन् श्लोके तात्पर्यं यत् आकाशे तारक लिंगं अस्ति, पाताले हाटकेश्वर लिंगं अस्ति, तथा पृथिव्यां महाकालेश्वरः एव मान्यः शिवलिंगः अस्ति। देशे यत्र बारह ज्योतिर्लिंगाः सन्ति, तत्र उज्जयिन्यां स्थितं महाकालेश्वर ज्योतिर्लिंगम् अस्ति। इतिहासस्य पृष्ठेषु दृष्ट्वा ज्ञायते यः महाकालमंदिरस्य स्थापना द्वापरयुगे भगवान श्रीकृष्णस्य पालनहार नंदजीस्य अष्ट पूर्वजं पूर्वं अभवत्। शिवपुराणेन उक्तं यत् मंदिरस्य गर्भगृहेषु ज्योर्तिलिंगस्य प्रतिष्ठा नन्दस्य अष्ट पूर्वजं पूर्वं गोपबालकेन कृतम्।

महाकवि कालिदासः महाकालस्य भव्यतां अत्यन्तं सुन्दरं वर्णितवान्। अद्यापि यदि कश्चित् साहित्यकारः उज्जैनम् अथवा मालवां केन्द्रिकृत्य किञ्चित् रचनां करोति, तर्हि महाकालस्य स्मरणं न तस्य वञ्चितं भवति। अनेन मन्दिरस्य महिमायाः वर्णनं बाणभट्ट, पद्मगुप्त, राजशेखर, राजा हर्षवर्धनः, कविः तुलसीदासः च रचनासु दृष्टं अस्ति।

मन्दिरं द्वापरयुगस्य अस्ति, किन्तु समयसमये तस्य जीर्णोद्धारः अभवत्। मन्दिरपरिसरे ईसवी पूर्व द्वितीय शताब्द्याः अपि अवशेषाः प्राप्यन्ते, यः अस्य प्रमाणं अस्ति। दशमशताब्दे राजशेखरः, एकादश शताब्द्यां राजा भोजः न केवलं महाकालस्य स्मरणं कृतवान्, किंतु राजा भोजः महाकालमन्दिरं पंचदेवाय्रान् समृद्धं अपि कृतवान्।

महाकालेश्वरस्य विश्वविख्यातं मन्दिरं पुराण-प्रसिद्धं रुद्रसागरस्य पश्चिमे स्थितम् अस्ति। महाशक्ति हरसिद्धिमाता मन्दिरं एषः सागरस्य पूर्वे स्थितम् अस्ति, यः अद्यापि तत्रैव अस्ति। 

ग्रन्थानुसारं 14 एवं 15 शताब्द्यां महाकालस्य उल्लेखः दृश्यते। 18 शताब्द्यां चतुर्थ दशकस्य समये मराठा राजानां मालवापर आधिपत्यं प्राप्तं कृतम्। पेशवा (प्रधानमंत्री) बाजीराव प्रथमः उज्जैनस्य प्रशासनं स्वस्य विश्वस्तस्य सरदारस्य राणौजी शिंदे इत्यस्मिन् सुप्रदत्तवान्। राणौजीस्य दीवानः सुखटंकर रामचंद्र बाबा शैणवी आसन्। एतेन 18 शताब्द्यां चतुर्थ-पञ्चम दशकयोः मध्ये मन्दिरस्य पुनर्निर्माणं कृतम्। वर्तमानं महाकालमन्दिरं राणौजी शिंदेनैव निर्मितम् अस्ति।

त्रीणि भागेषु मंदिरम् 

त्रिधा निर्मित महाकाल मन्दिरमस्ति। दिव्य ज्योतिर्लिंगः मंदिरस्य भूभागे प्रतिष्ठितः अस्ति। मध्यभागे ओंकारेश्वरस्य शिवलिङ्गं अस्ति, तथा सर्वाधिक ऊर्ध्वभागे केवलं एकवारं नागपंचमीति उत्सवे उद्घाट्यमानं नागचंद्रेश्वर मंदिरम् अस्ति। महाकाल मंदिरं पृथिव्याः केन्द्रबिन्दुः अथवा नाभि इति उच्यते, यः कारणं अस्ति यः कर्करेखा शिवलिङ्गस्य यथावत् उपरि गच्छति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment