---Advertisement---

बङ्गालस्य दुर्दशा न दृष्टुं शक्यते।

On: Tuesday, August 5, 2025 7:11 PM
---Advertisement---

“निसार मैं तिरी गलियों पे ऐ वतन कि जहाँ

चली है रस्म कि कोई न सर उठा के चले

जो कोई चाहने वाला तवाफ को निकले

नजर चुरा के चले जिस्म ओ जाँ बचा के चले”

फैज अहमद फैज इत्यस्य एषाः पङ्क्तयः पश्चिमबङ्गस्य वर्तमानराजनीतिकपरिदृश्ये अत्यन्तं सटीकं स्तः। ‘भद्रलोक’ इति कथितस्य पश्चिमबङ्गस्य एषा अवस्था भविष्यति इति कश्चन अपि न चिन्तितवान्। बङ्गालीसमाजः एकः बौद्धिकसमाजः अस्ति, यः निरन्तरं कला-संस्कृति, ज्ञान-विज्ञान, साहित्य-सिनेमा इत्यादिषु स्वीयं योगदानं कृतवान् अस्ति। स्वतन्त्रतासङ्ग्रामे अपि अस्य समाजस्य अग्रणी भूमिका आसीत्, किन्तु स्वतन्त्रतानन्तरस्य राजनीतिकपरिस्थितयः एतं समाजं पृष्ठतः धकेलितवन्तः। षष्टितमे दशके नक्सलवादस्य उदयः बङ्गालीसमाजं सर्वाधिकं प्रभावितवान्। ततः परं क्रिया-प्रतिक्रिया-युगः आरब्धः, यः अद्यापि प्रचलति। काङ्ग्रेसपक्षीयमुख्यमन्त्री सिद्धार्थशंकररे इत्यसौ नक्सलिनाम् आच्छादनेन विपक्षस्य कार्यकर्तृणां स्वच्छताभियानं यः आरब्धवान्, सः पश्चिमबङ्गस्य राजनीतिकायाः स्थायिभावः अभवत्। सिद्धार्थशंकररे इत्यस्य अनन्तरं जाताः मुख्यमन्त्रिणः तस्यैव अनुकरणं कृत्वा बङ्गालस्य राजनीतिं रक्त-रञ्जितां कृतवन्तः। साम्यवादीपक्षस्य (सीपीआई (एम)) शासनकाले राजनीतिकहिंसा अपि चरमे आसीत्। अस्याः पक्षायाः कैडरव्यवस्थाया: कारणेन राजनीतिककार्यकर्तृणां हस्तक्षेपः सामाजिक-व्यवस्थायां बहुधा वर्धितः। यदा 2011 तमे ममता बनर्जी पश्चिमबङ्गस्य मुख्यमन्त्री अभवत्, तदा अपि तया कैडरव्यवस्था स्थिरा कृता; अतः पश्चिमबङ्गे विद्यमानः सङ्कटः तात्कालिकः न अस्ति, अपितु व्यवस्थागतः वा सभ्यतागतः अस्ति।

2021 तमस्य बङ्गालविधानसभाचुनावस्य परिणामानन्तरं भाजपायाः कार्यकर्तृणां प्रति जाताः आक्रमणाः न अतीव प्राचीनाः सन्ति, यः एतस्य संकेतं कुर्वन्ति यत् स्वीयं वर्चस्वं स्थिरं कर्तुं ममता दीदी तथा च तेषां कार्यकर्तारः कस्यापि सीमायाः परं गन्तुं शक्नुवन्ति। बङ्गालस्य एकस्य महिलाचिकिस्तकः सह कृता बर्बरता सम्बन्धे यः सन्दिग्धः व्यक्ति नामांकितः अस्ति, सः तृणमूलकाङ्ग्रेसपक्षस्य कार्यकर्ता एव। पुलिसया ब्लूटूथ-ईयरबड-सीसीटीवी-फुटेज-सहाय्येन संजयराय नामकः व्यक्ति गृहीतः। आश्चर्यं तु एतत् अस्ति यत् सः पश्चिमबङ्गस्य सरकारस्य पुलिसकल्याणपरिषदे ‘सिविक वॉलिंटयर’ इति रूपेण कार्यरतः आसीत्। ‘सिविक वॉलिंटयर’ सामान्यतया तमेव व्यक्ति रूपेण नियुक्तः भवति यः वर्तमानसरकारस्य कैडरः अस्ति। एते कैडराः संविदायाम् एव नियुक्ताः भवन्ति, समये-असमये च पुलिसेन सह आपद्व्यवस्थापनं कुर्वन्ति। यतः संजयरायस्य कर्तव्यः आरजीमेडिकलकालेजस्य पुलिसचौकीस्थले एव आसीत्, अतः सः असन्दिग्धं रूक्षतया विना अस्पतालस्य कस्यापि विभागस्य मध्ये गमने-आगमने च सक्षमः आसीत्।

पुलिसस्य अनुसारं, तस्यां रात्रौ सः सुरां पपौ, अश्लीलं चलच्चित्रं पश्यत् सङ्गोष्ठी-कक्षं प्रविवेश। तत्र सः एकाकिनीं सुप्तां स्त्रीचिकित्सकां दृष्ट्वा, तस्याः सह दुष्कर्मं कृत्वा विरोधं प्रकटयन्त्याः तस्याः हत्यां च कृतवान्। यद्यपि एषः घटना सिक्कस्य एकः एव पक्षः अस्ति, द्वितीयः पक्षः तु आन्दोलनरत-जनता कथयति। जनता इति मन्यते यत् पुलिसः चिकित्सालय-प्रशासनः च राजनीतिक-दबावेन संकुचितः अस्ति इति, यतः तेषां लक्ष्यं एतत् ममलेः निवारणं करणीयम् इति अस्ति। बलिनः बकरे रूपेण संजय राय इत्यस्य व्यक्तिः प्राप्तः एव। यदि पश्चिमबङ्गस्य पुलिसः अस्य विषये गम्भीरः आसीत्, तर्हि तस्मिन् रात्रौ सर्वे चिकित्सकाः पुरुषाः अपि परीक्षणस्य प्रदत्तांशः दत्तवन्तः स्युः, अथवा एषः निवेदनं न्यायदले प्रस्तुतः स्यात्; किन्तु एवं किञ्चित् अपि न अभवत्। पुलिसः चिकित्सालय-प्रशासनः च आरम्भात् एव एषां घटनां निगूहितुं प्रयासं कृतवन्तौ, प्रारम्भे एषा घटना आत्महत्या इति घोषितवती, ततः एफआईआर-पत्रलेखनं विलम्बेन कृतं, नेपथ्यस्य पृष्ठे सन्दिग्ध-प्रधानाचार्यं रक्षितुं च प्रयत्नः कृतः।

अद्य यदा विषये सीबीआई-संस्थायाः हस्ते गतः अस्ति, तदा सम्पूर्ण-परीक्षणानन्तरं एव एतत् स्पष्टं भविष्यति यत् अस्य जघन्यतम-अपराधस्य पृष्ठे के अपि पात्राः सन्ति, के अपि पात्राः पर्दस्य समीपे तस्यावरणे व्यस्ताः च सन्ति इति। तथापि ममतेः सर्वकारस्य भूमिका संदेहस्य चक्रे प्रवेशिता। सीबीआई अपि एषां तथ्यं स्वीकारयति यत् पुलिसेन अपराधस्थानं (क्राइम सीन) इति क्षेत्रेण कपटं कृतम्। यदा चिकित्सकानां  विरोधप्रदर्शनस्य समये अराजकतत्वानां आक्रमणं जातं, तदा एषः राजनीतिकरणस्य स्पष्टद्योतकः अभवत्। चिकित्सकानां देशव्यापि हड़तालस्य गम्भीरतां दृष्ट्वा सर्वोच्चन्यायालयः स्वयमेव संज्ञानं कृत्वा ममतेः सरकारं तर्जितवती। सुप्रीम कोर्ट अपि अस्य घटनायाः राजनीतिकरणं विषये चेतनां दत्तवती, किन्तु राजनीति तु तस्मिन्नेव समये आरब्धा आसीत्, तदा तस्याः परिणामं प्राप्तुं भविष्यति।

खलु, राजनीति स्वस्य स्थले अस्ति, तस्य क्रीडा प्रचलति च प्रचलिष्यति, किन्तु लोकतन्त्रे प्रतिनागरिकस्य सुरक्षा परमं अस्ति, तेन सह किञ्चित् अपि खिलवाड़ं न कर्तुं शक्यते। यदा स्त्रीसुरक्षायाः विषये कथनं भविष्यति, तदा ममलः अधिकं गम्भीरः भवति। सरकाराभिः दुष्कर्मं प्रति अनेके कठोराः नियमाः निर्मिताः सन्ति, किन्तु ते प्रभावशाली न सन्ति। वस्तुतः एषा एकः सामाजिकदोषः अस्ति। समाजे स्त्रीणां न्यूनत्वं मन्यते इति प्रवृत्तिः अस्याः विकृत्याः वृद्धिं करोति। बहुकृते परिचितैः, बान्धवैः च मनोरोगिणां कृते अपि एतादृशी घटनाः कृताः सन्ति। अतः एतादृशी घटना-निवारणं सरकारायाः सह समाजस्य अपि उत्तरदायित्वं भवति। एषः कालस्य अपेक्षा अस्ति यत् विकृतमनोवृत्तिः व्यक्तीनां सामाजिकबहिष्कारः कर्तव्यम्, समाजः तेषां प्रति सतर्कं भवेत्, सर्वकारः च समये आगच्छन्त्या स्वकीयभूमिका सत्यतया निर्वहेत्। किन्तु वर्तमानपरिदृश्ये भारतेंदु हरिश्चन्द्रस्य वचनानि स्मर्तव्यानि।

“रोअहु सब मिलिके आवहु भारत भाई।

हा हा! भारत दुर्दशा न देखी जाई।।“

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---