---Advertisement---

भारतस्य वर्तमानस्मिन् परिवर्तमाने विश्वे स्थानं कुत्र अस्ति।

On: Tuesday, August 5, 2025 7:07 PM
---Advertisement---

अद्य वर्तमाने विश्वे बहवः विक्षोभाः सन्ति। बहवः राष्ट्राः कोविड् महामारीया जातानां सामाजिक-आर्थिक-हानिनां पुनरुत्थानं कर्तुं प्रयत्नं कुर्वन्ति। यूक्रेनदेशे सञ्चलमानः संघर्षः ऊर्जा खाद्य सुरक्षा च पर गंभीरं प्रभावं कृतवान्। अक्टूबरमासे 2023 तमे वर्षे इस्राइले आक्रमणं प्राप्य पश्चिम एशियायां प्रारम्भिता संघर्षः गभीरं व्यापकम् रूपं गृहीतुम् अर्हति। रक्तसागरे ड्रोन-मिसाइल-आक्रमणानि वैश्विक-शिप्पिङ्-व्यवस्थां विक्षिप्तानि कुर्वन्ति। अदनस्य खल्वाटवर्तिकायाम् समुद्रचौर्यस्य नूतनप्रवाहः अपि अतिक्रूरः अभवत्। एषियायां क्षेत्रीयदावाः, नियम-सम्बन्धीनि संकल्पनानाम् अवमाननं च नूतनान् तनावान् उत्पादयति।

भारतस्य विषये चीनदेशेन सह LAC (Line of Actual Control) सीमायाम् दाबः, सीमापारस्थितः आतङ्कवादस्य भयः, म्यन्मारस्य सीमायां च अस्थिरतायाः कारणेन अधिकाः अनिश्चितताः भवन्ति। एतेषु प्रत्यक्षेषु प्रत्येकं उचितया प्रतिक्रियया प्रतिकृतम् अस्ति। किन्तु, अस्याः समग्रतः स्थितेः सन्दर्भे, आगामिकाले दृढं, सुबुद्धिमत्तां, समर्थं नेतृत्वं च आवश्यकं भविष्यति।

कोविड्-युगे अतिकेन्द्रीकरणस्य संकटानां प्रकाशनं कृतम् अस्ति, यथा उत्पादनक्षेत्रे वा तन्त्रज्ञानक्षेत्रे। महत्वपूर्णाः च उत्थायमानाः तन्त्रज्ञानाः अस्यां स्थितौ अधिकं गम्भीरतां जनयन्ति। अतः अस्मिन्नेव समये युक्तम् एव स्यात् यत् राष्ट्रीये अर्थव्यवस्थायाम् अपि वैश्विके अर्थव्यवस्थायां च संकटः न स्यात्। एतदर्थं विभिन्नेषु क्षेत्रेषु ‘मेक इंडिया’ इति अभियानं प्रवर्तयित्वा लचीला च विश्वसनीयः आपूर्तिशृङ्खला च स्थापयिता कर्तव्या।

अद्य भारतं स्वस्य उत्तमं अधारभूतसंरचनं, श्रेष्ठं व्यावसायिकं वातावरणं अपेक्षितं च प्रतिभां आधारं कृत्वा आकर्षकं निवेशगन्तव्यं वर्तते, किन्तु अस्य कारणं अस्माकं राजनीतिकया स्थिरता नीतिगतया च पूर्वानुमानक्षमतया अस्ति। गतदशके भूमिस्थरे सुधाराः वितरणं च विदेशेषु अस्माकं विश्वसनीयतायाः मूलाः अभवन्। बहुभिः प्रकारैः वैश्वीकरणं अन्तर्राष्ट्रीयं कर्मक्षेत्रं अपि उत्पादितवन्, यस्य उपयोगं भारतं स्वस्य कल्याणाय कर्तुं शक्नोति। एतदर्थं अस्माकं कौशलाधारं वर्धयितुं, गमनशीलता-सहमतिं कर्तुं, विदेशे निवसतां भारतीयानां सुरक्षा च अत्यन्तमहत्त्वपूर्णं तत्त्वानि भवन्ति।

इदं स्वाभाविकं एव यत् विश्वं भारतीय-लोकसभाचुनावेषु गभीरं रुचिं कुर्वन्ति। अन्ततः एषा मानवीय-इतिहासस्य अत्यन्ता बृहती लोकतान्त्रिक-प्रक्रिया अस्ति। एषः चुनावः अन्येषां राष्ट्राणां कृते एकस्मिन् वर्धमानप्रभावयुक्ते राष्ट्रे आयोज्यते। अस्य अतिरिक्तं, अस्माकं चुनावी यन्त्रस्य गुणवत्तायाः अन्यराष्ट्राणां कृते उदाहरणत्वं अस्ति। महत्त्वपूर्णं तु एषः अस्ति यत् चुनावे रुचिं हस्तक्षेपं च मध्ये स्थितः रेखायाः बोधः आदरः च भविष्यति। यदा अधिक-जिम्मेदार-जनाः चयनितेषु विषयेषु टिप्पणीं कुर्वन्ति, तर्हि ते स्वस्य निहितार्थान् अपि ध्यानं कृत्वा एवं कर्तुं शक्नुवन्ति। एषा जीवनस्य वास्तविकता अस्ति यत् अन्य-क्रियाकलापवत् एव राजनीति अपि वैश्वीकरणं प्राप्तवती अस्ति। किन्तु, यदा व्यवस्थायाः आलोचकाः स्वस्य देशीय-चुनावानां परिणामानां प्रभावितुं बाह्यशक्तीन् आमन्त्रयन्ति, तदा अस्माभिः कश्चन लाभः न भविष्यति।

गतदशकं विकसित-भारतस्य कृते गम्भीरतया अपेक्षां कर्तुं एकं आधारं प्रदत्तवति। अस्माकं विकासस्य नूतना गति: तस्य समावेशी-स्वभावेन, प्रौद्योगिक्याः छलनक्षमया च शक्त्या बलं प्राप्तवती अस्ति। पूर्ववत् विपरीतः, सुधारः च आधुनिकीकरणं संकीर्णरूपेण परिभाषितं न अभवत्, किन्तु अस्मिन्नेव विभिन्न क्षेत्राणां विस्तृतया शृङ्खलया सम्मिलितम् अस्ति। मानव-संसाधनानां पोषणं, उद्यमशीलतायाः प्रोत्साहनं, जीवनयापनस्य सुलभतायाः वृद्धिः इत्यादिषु विषये विशेषं ध्यानं दीयते।

औपचारिक अनौपचारिक च, अर्थव्यवस्थायाः उभयेषु क्षेत्रयोः अवसराः वर्धमानाः सन्ति। इतः पर्यन्तं नूतनः ध्यानक्षेत्रः तथा च मूल्यवृद्धिः अपि समागच्छन्ति। विश्वं अवलोकयति यत् अस्माकं डिजिटलरूपेण सक्षमः वितरणव्यवस्था महानां सामाजिककल्याणप्रणालिं निर्मितवती, या पूर्वं कल्पयितुं न शक्यते स्म। यथा कोवैक्सीनः वा कोविनः, 5G स्टैक वा UPI, चंद्रयानः वा गगनयान मिशनः, वयं शीघ्रं वैश्विकमानकानां सह अनुकूलनं कुर्मः।

यदा भारतं स्वस्य भविष्येषु निर्णयान् कर्तुं दिशायां प्रसरति, तदा अत्यावश्यकं भवति यत् वयं सर्वे अस्याः सम्पूर्णतया अवबोधं कुर्मः यत् वारं किम् अपि अस्ति। भारतः केवलं विश्वस्य सर्वाधिकजनसंख्यायुक्तं राष्ट्रं नास्ति, अपितु एषः पञ्चमः बृहत्तमः अर्थव्यवस्थायुक्तः देशः अपि अस्ति, यः शीघ्रं तृतीयः बृहत्तमः अर्थव्यवस्थायुक्तः देशः भविष्यति। विश्वं आह्वानानि अवसराणि च उभयं प्रयच्छति, तेषां व्यापकतया समाधानं कर्तुं प्रधानमन्त्रिणः दृढं आत्मविश्वासं तथा अनुभवी नेतृत्वं च अपेक्षते। यदा वयं अस्माकं राजनीतिकां विकल्पान् प्रकटयामः, तदा वयं वैश्विकव्यवस्थायाः दिशां अपि निर्धारयामः। विश्वं प्रतीक्षां कुर्वन् अस्ति अपेक्षां च कुर्वन् यत् निर्णयः स्पष्टः निर्णायकः च भविष्यति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---