श्री-अशोक-मोदी-जी-वर्यस्य जन्म कोर्बानगरस्य प्रसिद्धे तथा प्रतिष्ठिते, सम्मानिते तथा समाजसेवके च मोदी-कुटुम्बे 29.04.1954 दिने अभवत्। भवान् श्री किश्नालाल् जी मोदी इत्यस्य पुत्रः अस्ति, कोर्बा-नगरस्य विद्युत्-गृह-उच्च-माध्यमिक-उच्च-माध्यमिक-विद्यालये शिक्षितः आसीत्। भवान् 1970-71 मध्ये छात्रसङ्घस्य अध्यक्षः आसीत्।
भवान् कमला-नेहरू-महाविद्यालये शिक्षिता आसीत्, तथा च छात्रसङ्घ-परिषदस्य 1974-75 मध्ये सक्रियः पदाधिकारी आसीत्, सम्प्रति तस्मिन् एव महाविद्यालयस्य पूर्वविद्यार्थि-छात्रसङ्घस्य “संरक्षकः” अस्ति।
प्रारम्भे, मोदी-परिवारः समाजस्य सर्वेषु राजनैतिक-सामाजिक-धार्मिक-कार्येषु विशिष्टं योगदानं दत्तवान्, यदा भवान् शिक्षायाम् अपि च पितुः व्यापारे अपि सहयोगं कृतवान्। एवं श्री-अशोक-मोदी-वर्यस्य जीवनस्य आधारः, योगदानं च राजनैतिक-सामाजिक-धार्मिक-कार्येषु पूर्णतया निहितम् आसीत्, भवान् व्यक्तिगतरूपेण सर्वेभ्यः आदरस्य आदरस्य च व्यवहारस्य महत्त्वं ददति, भवतः विचारशैली अत्यन्तं प्रशंसनीयम् अस्ति, सर्वदा मधुरभाषां प्रयुज्यमानेन स्नेहपूर्णेन स्वभावेन च निरन्तरं समाजस्य राष्ट्रहितस्य च विचारं करोति।
जातिः, वर्णः, धर्मः, समुदायः इत्यादीनां समाजस्य प्रत्येकप्रकारस्य कार्ये भवान् प्रत्यक्षतया अप्रत्यक्षतया वा सहयोगं कुर्वन् अस्ति। समाजे सर्वप्रकाराणां सेवा-कार्याणि यथा दुःखितानां सेवां कर्तुं, दरिद्राणां कृते अन्नं दातुं, भोजनं, वस्त्राणि, औषधानां व्यवस्थां कर्तुं, आपत्काले, यथा जलप्लावनं, मार्ग-दुर्घटना, रेल्-दुर्घटना, भवतः प्रयासः निरन्तरं प्रचलति, भवतः विचारः शैली च सम्पूर्णस्य मानवतायाः कृते एव अस्ति। भवान् भारतं “विश्वगुरुः” इति कल्पयितुं इच्छति तथा च जगति “रामराज्यं” आनेतुं इच्छति।
शारीरिकरूपेण स्वस्थं, अविश्रान्तं च कार्यं कर्तुं भवतः स्वभावः अस्ति-देशभक्तिः, हिन्दुत्वस्य विचारः, ईश्वरभक्तेः, धर्मस्य रक्षणस्य संकल्पः भवतः शिरसि प्रतिबिम्बितः भवति, यतः भवान् धार्मिकः सामाजिकः च कार्यकर्ता अस्ति, अतः विभिन्नाः समाजाः सङ्घाः च भवन्तं महत्त्वपूर्णपदवीनां दायित्वं दत्तवन्तः, यथा-
दायित्त्वम्:
राष्ट्रियकार्यकारीसदस्यः, प्रमुख-समिति-सदस्यः, महाराष्ट्र-प्रभारी-छत्तीसगढ-राज्य-अध्यक्षः च।
सदस्यः- अन्ताराष्ट्रिय-वैश्य-महासम्मेळन-रायपुरं (छत्तीशगढ़ प्रदेश-विभागः) संस्थापकसदस्यः (1994) श्री सप्तदेवमन्दिरं, कोर्बा
मुख्य-न्यासी (1989) श्री कृष्ण-सेवा-समितिः, कोर्बा
पूर्व-अध्यक्षः (2006-2007), अर्नेरी-राज्यपालः (2017-18): लयन्स्-क्लब्-आफ्-कोर्बा, डिस्ट्राक्ट् 3233
सि. एम्. जे. एफ़्. सदस्यः लयन्स् क्लब् इण्टर्न्याशनल्, कोर्बा
पूर्व-उपाध्यक्षः (2005-2007): मण्डल-वाणिज्य-उद्योग-मण्डलस्य, कोर्बा
पूर्वसदस्यः सर्वकारीय-महाविद्यालयस्य जन-सहभागित्व-समितिः कोर्बा
संरक्षक-पूर्वविद्यार्थि-सङ्घः कमला नेहरू महाविद्यालयः, कोर्बा
पूर्व-अध्यक्षः (1998-2003): श्री योग-वेदान्ता-सेवा-समितिः, कोर्बा
मण्डल-महासचिवः (1989-1999): श्री अथिरुद्र-महायज्ञ-समितिः, कोर्बा
मन्त्रिणः रुद्रथिरुद्र-समितिः, श्री-रुद्रथिरुद्र-महायज्ञ-समितिः, अमरकण्टकः
भवान् बाल्यात् एव सङ्घस्य स्वयंसेवकः अस्ति, तथा च 1996 तमे वर्षे सङ्घेन विश्वहिन्दु-परिषद-कोर्बा-मण्डलस्य “प्रथम-मण्डलस्य” दायित्वं दत्तवान्, तथा भवान् स्वस्य दायित्वं पूर्ण-दायित्वेन निरवहत्। एतादृशं कार्यं भवन्तं नगरवासिनां मध्ये प्रतिष्ठां प्रवर्धयत्, तथा च जनान् सन्देशम् अददात् यत् समाजं सुदृढं कर्तुं हिन्दूनां सङ्घटनं अत्यन्तं आवश्यकम् इति। वि. एच्. पि. इत्यस्य फलकस्य अन्तर्गतं सर्वान् समाजान् सङ्गृह्य, भवान् श्री रामनवमी-उत्सवम् 1996 तः 2009 पर्यन्तं निरन्तरं 13 वर्षाणि यावत् वैभवेन आचरत्, भवतः मार्गदर्शने यत् श्री रामनवमी-उत्सवः आचर्यते, तस्य परम्परा अद्यत्वे अपि अस्मिन् क्षेत्रे दृश्यते, यत् अवश्यमेव समाजस्य अद्वितीयं अनुकरणीयम् च उदाहरणम् अस्ति।








