अद्य मम लेखनी एकं व्यक्तित्वं शब्देषु स्थापयितुं साहसं करोति यत् शब्दैः व्यक्तं कर्तुं न शक्यते, केवलं भावद्वारा एव अवगन्तुं शक्यते, मनसः आन्तरिकयात्रायाः माध्यमेन च लभ्यते। सः शिव अवतारी रेवा मार्गस्य स्वसिद्धः महायोगी अवधूतः अस्ति, यः समर्थः सद्गुरुः “दादागुरुः” इति नाम्ना प्रसिद्धः अस्ति ।
सद्गुरु इत्यस्य अर्थः ईश्वरस्य सच्चा प्रतिनिधिः यस्य आकर्षणशक्तिः सम्पूर्णं जगत् स्थिरतां प्रदाति । तथा च निश्चितरूपेण अस्याः स्थिरतायाः कृते दादागुरु समर्थसद्गुरुः अवतारितः यस्य विचाराः, ध्यानं, आचरणं, व्यवहारः, विचाराः, दानानि च केवलं प्रकृतेः नर्मदामातुः च चिन्तनम् एव, रक्षणं विकासं च। दादागुरुस्य व्यक्तित्वं ज्ञातुं दादागुरु अर्थात् जप, तपस्या, धर्म, साधना, प्रेम, स्नेह, तेजस्वी, ओज, सिद्धि, पूजा आदि रूप अथवा अवधूत शिवरूप, जो ऊर्जाओं को सिद्ध किया है पंचमहाभूताः, यः मातृत्वेन सर्वं दत्तवान् नर्मदाय प्रकृत्यपर्यावरणाय च।
धर्मः, आध्यात्मिकता, ज्ञानं च वदन्ति यत् समग्रसृष्टिः प्रकृतिः च स्वस्य सृजनात्मकव्याप्तेः रक्षणार्थं समये समये प्रजापतिं पृथिव्यां तादृशी काचित् शक्तिं प्रकटयितुं प्रार्थयति यत् भौतिकं, दिव्यं, भौतिकं च असन्तुलनं सन्तुलितं कर्तुं शक्नोति। युगस्य सन्तुलनं निर्वाहयितुम्, तस्य उन्नयनार्थं, शुद्धव्यक्तित्वस्य निर्माणार्थं च परब्रह्मस्य अवतारशक्तिः सक्रियः भूत्वा अवताराः प्रादुर्भूताः भवेयुः इति कथ्यते । नित्यसञ्चित दिव्यशक्तिप्रचुरताधारिणः अवताराः। सिद्धशक्तीनां शक्तयः सततं क्रान्तिमार्गे गच्छन्ति, युगस्य आवश्यकतानुसारं च प्रकट्यन्ते इति शास्त्रे उक्तम्।
२३ जनवरी दिनाङ्कस्य सुवर्णदिवसः सृष्टेः सजीवतां निर्वाहयितुम् विश्वनिर्माता दिव्यः सिद्धः जीवः अवतारितवान् यदा माघमासे सूर्य उत्तरायणः प्रकृतेः उत्कृष्टता चरमपर्यन्तं आगता, सूर्यस्य किरणैः समग्रं जीवजगत् ऊर्जितं जातम्, तदा संस्कारधान्यस्य समीपे पाटने एकः तेजस्वी व्यक्तित्वः जातः, यस्य वयं सर्वे समर्थसद्गुरुः इति नाम्ना जानीमः श्री भैयाजी सरकार “दादागुरु”।
बाल्यकालस्य परिचयः
बाल्यकाले एव बालकस्य आचार-व्यवहारस्य च कृतित्वस्य अवलोकनं कुर्वन्ति माता-पिता आश्चर्यम् अनुभवामासुः यः तेषां पुत्रः असाधारणः अस्ति च सर्वेभ्यः पृथक् अस्ति इति। विस्मयः, चिन्ता, आशंका, हर्षः, भयः, वात्सल्यः च आकुलता मिश्रितानि भावाः दादागुरुः लालनपालनं प्राप्तवान्। दादागुरुः याः मातरः प्रेमात् मनुः इति अभिधायं, अद्भुतं सत्यं अस्ति यः बालकस्य मनोः क्रीडास्थलं बोधिवृक्षः च तस्य समीपे स्थितं शिवमण्डपः अपि अस्ति। सूत्राणि वदन्ति यः दादागुरुः अयं शिवस्वरूपं अपलकं घण्टासमयेन दृष्टवान्, ततः एकदा सः मण्डपस्य शिवलिङ्गस्य तृतीय नेत्रस्य उद्घाटनं दृष्ट्वा दादागुरुः जीवजगतस्य उद्धारणस्य अद्भुतयात्रां आरभत।
दादागुरुः केवलं 12 वर्षस्य आयुषः आत्मनस्य प्रकटीकरणस्य उद्देश्यमार्गे चलितुम् आरब्धवान्। परं यदा जबलपुरस्य सिद्धघाटः तस्य साधनास्थलमस्ति। सिद्धघाटः गौरीशंकर महाराजः, दादाजी धूनीवाले इत्यादीनां महायोगिनां प्राकट्यस्थलः अस्ति, तत्र दादागुरुः समर्थ सद्गुरुः तपस्थलः च क्रीडास्थलः अपि बनामास। प्रकृतिः पर्यावरणः धर्मः, धरा, धेनु संरक्षणम्, सम्वर्धनं च जीवजगतस्य अस्तित्वस्य रक्षा-सुरक्षा हेतु दादागुरुः एषा पृथिव्यां अवतरितः अस्ति, तत् उद्देश्यं मूर्तरूपेण दादागुरुः माँ नर्मदा तटस्य मार्गे आरभत।
‘नदी नहीं तो सदी नही’, ‘सृजनस्य द्वारम् विसर्जनम् न अस्ति’, ‘बंदगी करो गन्दगी नहीं’ ‘नर्मदा एव सत्यं’ इति यैः हजारो ब्रह्मसूत्राणि समाजे जनजागृति माध्यमेन दादागुरुः 2010 तमे वर्षे “नर्मदा मिशन” इति स्थापना कृतवान्। नर्मदा मिशनः दादागुरोः मार्गदर्शनस्य च सानिध्यस्य मध्ये अनेकेषां नूतनां इतिहासानां गढ़नं कृतवान् च अकल्पनीयं विश्वकीर्तिमानानि प्राप्तानि। यस्य विस्तृतं विवरणं अस्मिन अंकस्य प्राप्तव्यम् अस्ति।
सेवा च संकल्पस्य पर्यायः अस्ति नर्मदा मिशन आजकलस्य कठिनतमकाले एकं दृढं स्तम्भं प्रकटितवान् अस्ति। देशविदेशयोः प्रकृतिः पर्यावरणः च पवित्राणि नदीनि संरक्षणं सम्वर्धनं च विचारं प्रेषयन्ति दादागुरुः न तु कस्यचित् मठः अस्ति, न आश्रमः अस्ति, न च कस्यचित् संचयः अस्ति। ते वदन्ति यः नर्मदा मार्गः एव मम मठः अस्ति। एषः मार्गः अनवरतं गतिशीलः रहित्वा दादागुरुः विविधेषु सृजनात्मकक्रियायाः माध्यमेन जनजागरणं कुर्वन्ति। तेषां संदेशः अस्ति यः यस्मिन् युगे गुरु सानिध्यं प्रकृति चित्तस्य विना सम्भवमस्ति, मानवीय समस्याः तु सार्थकं यथार्थं च समाधानं प्रकृतिस्मिन अस्ति, अतः अस्मिनः सम्वेदनाः प्रकृतिसम्बद्धाः यथासम्भवमस्तु, प्रकृतिसंप्रेषणा एव अस्मान् सर्वस्य समस्याः नाशयिष्यति। यः प्रलयः पुनः पुनः ध्वनिम् कृत्वा अस्ति, तस्मिन् आहटस्य श्रवणं अपि चेतः न यदा कृत्वा अस्ति, तर्हि एषः अस्तित्वस्य संकटं भवेत्। यतः सृष्टेः सिद्धान्ताः च नियमाः विपरीतं संकेतं प्रकृतिः ददाति – वृद्धतापमानं, अत्यधिकवृष्टिः, बाढ़ः, सूखा, पवित्राणि नदीनां मरणासन्नं स्थितिः, जीवनस्य संकटं अस्ति। एषः संकटः जीवजगतं रक्ष्यम् अस्ति, मां नर्मदा अस्तित्वस्य रक्षणार्थं दादागुरुः विगत त्रैवर्षेण स्वस्य सप्तसूत्रीयाः याचनाः सह निराहारमहाव्रतः धारयति। एषः महाव्रतः सदीस्य सत्यं प्रमाणितवान् अस्ति, यः मां नर्मदा जीवितत्वं अस्ति।
दादागुरुम् अवगन्तुम् माननीयं च ये जनाः, ते तं स्वविघ्नार्थं आराध्यं मानन्ति। तेषां सहस्राणि अनुयायिनां पासि याः अनन्तविविधा दिव्य अनुभूतिः अस्ति, याः दादागुरोः सानिध्ये प्राप्तवती। एषः दैवी सत्ता स्वविघ्नार्थं आराध्यं मान्यते तस्य कलयुगस्य आधारः अस्ति यः अस्मिन कठिनतमकाले यदि कश्चन हस्तं शीशे स्थित्वा वदति “मा भयः, मा विचलितः, चिन्तां न कुरु, अहं तव सर्वे स्थाने, सर्वे परिस्थितिषु स्थितः, निर्भीकं जीवनं यापय,” इति वदति, तर्हि एषः देवदूतः वा स्वयं ईश्वरः एव अस्ति।








