---Advertisement---

संस्कृतभाषायां भारतस्य सांस्कृतिकपरम्परायाः संरक्षणम्

On: Tuesday, August 5, 2025 6:35 PM
---Advertisement---

संस्कृतभाषायां भारतस्य सांस्कृतिकपरम्परायाः संरक्षणम्, अतः तस्य अवधानं स्वाभाविकम् अस्ति। संस्कृतस्य अवहेलनं अस्मान् तस्य परम्परातः पृथक् करोति। शाब्दिकरूपेण ‘संस्कृत’ इत्यस्य अर्थः सज्जीकृतः, शुद्धः, परिष्कृतः, श्रेष्ठः इत्यादीनि इति। इदं ‘देववाणी’ इति अपि कथ्यते। एवं उक्त्वा बहवः जनाः अज्ञानैः केवलं पूजया, अनुष्ठानया च सम्बद्धाः सन्ति इति मन्यन्ते। अनेन इदं भाषां “अवैज्ञानिकम्” तथा “पराकाष्ठावादिः” इति निर्णीयते तथा च अनुपयोगी इति निर्णीयते। अस्य केवलं पञ्च-सप्त-प्रतिशतं साहित्यं एव एतादृशं भवति इति भिन्नम् अस्ति। अपरपक्षे एकः प्रमुखः सत्यः अस्ति यत्, तस्य अन्तर्गतं सुरक्षितानि षट् दर्शनानि विना, वयं चिन्तां प्राप्तुं न शक्ताः यत् भारतस्य देशस्य संस्कृतेः आधारः अस्ति। संस्कृतसाहित्यं सहस्रवर्षप्राचीनस्य भारतीयसंस्कृतेः सजीवं मूर्तं च रूपम् अस्ति इति वदितुं न अनुचितं भविष्यति। केरल-प्रदेशात् काश्मीर-कामरूप-प्रदेशात् सौराष्ट्र-प्रदेशपर्यन्तं सर्वक्षेत्राणां जनानां जीवने कस्मिंश्चित् प्रकारेण, महत्त्वपूर्णेषु, पवित्र-क्षणेषु च एषा भाषा दृश्यते। इदं सर्वान् अन्तः प्रकटितं विना बन्धयितुं कार्यं करोति, ज्ञानस्य प्रकाशेन च प्रकाशयति। एषः सर्वेभ्यः समानः परम्परा अस्ति, तथा च स्थानीयतायाः आग्रहात् अतीतः इति अर्थे अत्यन्तं विस्तृतः अस्ति। तस्य पाश्चात्त्य-इतिहासस्य मोहः नास्ति, तथा च देशस्य कालस्य अतिक्रमणं कृत्वा सर्वान् समावेशयितुं क्षमता अस्ति। साहित्यस्य, पर्यावरणस्य, शिक्षायाः, ज्ञानस्य, मानव-प्रतिष्ठायाः च रक्षणार्थं विस्तृत-चिन्ताः सन्ति। इदं मनसि स्थापयित्वा, भारतस्य शिक्षा-नीतिः, यः 1968 तमे वर्षे पुनः 1986 तमे वर्षे च प्रवर्तिता, सा स्पष्टतया संस्कृतस्य अध्ययनस्य महत्त्वं अङ्गीकृतवती, तथा च देशस्य सांस्कृतिकपरम्परां प्राचीनज्ञानं च भावी-पीढिं प्रति प्रसारयितुं संस्कृतस्य शिक्षणं आवश्यकम् इति अमन्यत।

अस्मिन् सन्दर्भे एतत् लक्षणीयम् अस्ति यत् संस्कृतभाषा एका भाषायाः रूपेण अनेकेषां भारतीयभाषाणां माता अस्ति, तेन सह गाढतया सम्बद्धा च अस्ति इति। भाषायाः व्यवस्थायाः दृष्ट्या तस्य वैज्ञानिकता अनेकेभ्यः अध्येतृभिः निर्विवादरूपेण स्थापिता अस्ति। भाषा-वैज्ञानिकानां कृते इदानीमपि चुनौती अस्ति, परन्तु संस्कृतभाषा चिह्नानां उपयोगस्य एकमात्रः पक्षः अस्ति। इतोऽपि अधिकतया एतत् विस्तृतं विचारपद्धतिम्, जीवनशैल्याः व्यवस्था च प्रददाति। संस्कृतस्य विशालः विविधः च ज्ञानसङ्ग्रहे न केवलं वेदः, पुराणः, उपनिषदः, अरण्यकः, रामायणः, महाभारतः, अपितु शङ्करः, रामानुजः, माधव गौतमः, कपिलः, जैमिनि इत्यादयः महान् दार्शनिकः, पानीनी, कत्यायनः, भर्तहरी इत्यादयः वैद्यकारणाः, पतंजलि इत्यादयः योगगुरुः, आर्यभट्टः, ब्रह्मगुप्तः, भास्करः इत्यादयः गणितशास्त्रज्ञाः, चारकः, सुश्रुतः इत्यादयः महान् आयुर्वेदविदः, भरतः इत्यादयः नाट्यविदः, वाल्मिकी, कालिदासः, भवभूतिः, भासः, व्यासभट्टः, बाणः, दण्डी इत्यादयः अनेकाः निर्मातारः च सन्ति। एतेषु बहूनां वैज्ञानिकता, तर्कशक्तिः, जीवने उपयोगिता, शैक्षणिकमूल्यम् च युगानुयुगेभ्यः देश-विदेशयोः अध्येतृभ्यः आकर्षयन्ति।

अस्मिन् क्रमानुसारे श्रीमदभागवतगीतस्य नाम शीर्षस्थाने अस्ति। इदं पुस्तकं न केवलं देशे अपितु अन्ताराष्ट्रियस्तरे अपि विविधक्षेत्राणां जनान् निरन्तरं प्रेरयति, अद्यत्वे अपि तस्य महत्त्वं न न्यूनीभवति। तथैव श्रीमदभागवतम् इत्यादीनि ग्रन्थानि उत्तरवर्तिनः कवयः चिन्तकाः च प्रभावितवन्तः। प्राच्यविद्यारूपेण संस्कृतस्य विविधेषु विषयेषु विदेशेषु अनेकेषु विश्वविद्यालयेषु शोधः अध्ययनम् च प्रचलति, परन्तु भारते तस्य उपेक्षां चिन्तायाः विषयः अस्ति। अस्य अवहेलनं अनेककारणैः भवति, यथा संस्कृतस्य विषये हीनता, तस्य पुरातत्त्ववादः च प्रमुखः अस्ति। केवलं सङ्ग्रहालयस्य वस्तु इति मन्यमानः, इतिहासस्य वस्तु इति मन्यमानः नेत्रच्छादनं च कदापि विवेकी इति वक्तुं न शक्यते। संस्कृतं धर्मनिरपेक्षतायाः कृते अपायकरम् इति अमन्यत, संकीर्णं च इति अमन्यत, तथ्यस्य आधारेण न, अपितु पूर्वग्रहयुक्तः इति रूढिप्रयोगः अस्ति।

 संस्कृतस्य नष्टस्य अर्थः भारतस्य भूतकालस्य हानिः, स्वप्रतिष्ठायाः हानिः, अपारज्ञानं च अस्ति। संस्कृतस्य ज्ञान-राशिः अद्भुतप्रकारेण बहुसङ्ख्यया, विचारानां प्रजातन्त्रेण, विविधतायाः सम्मानेन, स्वीकरणेन च विशिष्टा अस्ति। एतान् सर्वान् विशिष्टान् दृष्ट्वा, भारतस्य प्रथमः प्रधानमन्त्री तथा प्रगतिवादी पण्डित् नेहरू वर्यः कदापि उक्तवान् यत्, “यदि भारतस्य बृहत्तमः निधिः कः, सर्वोत्तमः उत्तराधिकारः कः इति पृष्टः तर्हि निःसन्देहे एवं वदामि यत् संस्कृतभाषा, साहित्यं, तत्र सर्वं च अस्ति” इति। एषः उत्कृष्टः परम्परा अस्ति, यावत् जीवति, अस्माकं समाजस्य जीवनं प्रभावयति, तावत् भारतस्य प्रतिभा अक्षुण्णः एव तिष्ठति।

“एतत् स्मरणं कर्तव्यं यत् भाषा केवलं अक्षरानां शब्दसञ्चयस्य च यान्त्रिकव्यवस्था एव नास्ति। एतत् बह्व्यः विचाराः अपि आनयति, विश्वं द्रष्टुं दृष्टिं च प्रददाति, वैकल्पिकं विश्वं च कल्पयति। संस्कृतस्य परम्परायाः संरक्षणेन भारतं भारतं भवितुम् अर्हति तथा च समकालीन-चर्चासु सार्थक-उपस्थितिं स्थापयितुं शक्नोति। सङ्गीतस्य कलायाः च अनेकप्रकाराणां भव्यं उपस्थितिः अस्य प्रमुखं उदाहरणम् अस्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment