डॉ. विधानचन्द्र रायः बिहारस्य राजधानी पटना नगरे एकं जुलाई 1882 तमे दिवसे जातः। बाल्ये एव कुशाग्र बुद्धिः विधानचन्द्र रायस्य चिकित्सा शास्त्रस्य अध्ययनं प्रति रुचिः आसीत्। भारतात् अनेन शिक्षा सम्पन्ना कृत्वा ते उच्चशिक्षायै लण्डनं गत्वा आगत्य।
लंदन मेडिकल कॉलेज इति एकः घटना अस्ति यैः ते सर्वे छात्राः प्राध्यापकाः च तस्य धाकं अनुभविष्यन्ति। डॉ. विधानचन्द्र तत्र एम्.डी. अध्ययनं कृतवान्। कदाचित् प्रयोगात्मक शिक्षायै तेषां वरिष्ठः चिकित्सकः विधानचन्द्रं अन्ये च छात्राः सह अस्पतालं यान्ति। यथा सर्वे रोगी कक्षे प्रवेशं कृत्वा, विधानचन्द्रः वायौ गन्धं सूक्ष्मयित्वा उक्तवान् यः अत्र चेचकस्य रोगी अस्ति।
एषा अपि वरिष्ठ चिकित्सकाः उक्तवन्तः, “एषः संभवः नास्ति; यः चेचकस्य रोगिणः अन्यं अस्पतालं अस्ति यः अत्रात् दूरतः अस्ति।” विधानचन्द्रस्य सहपाठीः हसन्ति, किन्तु तस्य वाक्यम् अतिकृतवान्। तस्मिन समये चेचकः एकः छूत-संबन्धी महा महामारी मानीताः। अतः तस्य रोगिणः पृथक् राख्यन्ति।
तस्मिन् विधानचन्द्रः तस्य सहपाठीः प्राध्यापकाः च सह प्रत्येकं पर्यङ्के गत्वा निरीक्ष्य साक्षात् एकं बिस्तरस्य समीपे गत्वा तत्र स्थितस्य रोगिणः शरीरस्य चादरं शीघ्रं उन्मीलयित्वा तस्य सर्वं शरीरं चेचकस्य लाल दानेषु उन्नतं दृश्यते इति दृष्ट्वा सर्वे आश्चर्यचकिताः अभवन्।
लंदनात् शिक्षा सम्पन्ना कृत्वा भारतं आगतः। यद्यपि लण्डने उत्कृष्ट वेतनं सुविधाः च प्राप्नोति, तः तस्य निर्धनस्य देशवासिनां सेवा करणं इच्छति। भारत आगत्य ते कलकत्तायाः कैम्पबेल मेडिकल कॉलेजे प्राध्यापकः अभवत्। वृहत्तया अनुभवः एवं रोगिणां प्रति संवेदना कारणतः तस्य प्रसिद्धिः देश-विदेशयोः प्रसारितम्।
मेडिकल कॉलेजस्य सेवायाः विहाय तेन सामाजिकं च राजनीतिकं क्षेत्रं प्रवेशम् आरब्धम्। तस्मिनपि प्रतिदिनं द्वौ घण्टौ निर्धनरोगिणां निःशुल्कं द्रष्टुम् यथाशक्ति सेवाम् अकरोत्। अत्यधिक निर्धनतायाः स्थिते दवायाः धनं अपि दातुम् यथाशक्ति प्रयुक्तवान्।
डॉ. विधानचन्द्रस्य हृदयस्य मानवमात्रस्य प्रति असीम संवेदना आसीत्। अनेन तस्य कलकत्तायाः वैलिंग्टन स्ट्रीट् मध्ये स्थितं विशालमाकानं निर्धनानां चिकित्सा सुविधायाः संस्थायाः दानं दत्तम्। तेन डॉ. श्यामाप्रसाद मुखर्जी अपि व्यक्तिगत चिकित्सकः आसीत्। 1916 तमे वर्षे कलकत्तायाः विश्वविद्यालयस्य सीनेट् सदस्यः जातः। अनन्तरं 1923 तमे वर्षे बंगाल विधान परिषदस्य सदस्यः निर्वाचितः। देशबन्धुः चित्तरंजन दासस्य प्रेरणायाम् स्वतन्त्रतासंघर्षे सक्रियः आसीत्।
स्वतन्त्रतायाः प्राप्तिं पश्चात् लोकतान्त्रिकविधानस्य अन्तर्गतं राज्यों मध्ये विधानसभाः गठनम् आरब्धम्। डॉ. विधानचन्द्र रायस्य सामाजिकं च राजनीतिकं जीवनस्य वृहत्त अनुभवं च निर्विवादजीवनस्य दृष्ट्या जनवरी 1948 तमे वर्षे तान् बंगालस्य प्रथमः मुख्यमन्त्री नियुक्तवान्। अस्मिन पदे ते जीवनस्य अन्तिमक्षणे (एकम् जुलाई 1962) पर्यन्तम् स्थितवान्।
मुख्यमन्त्रीत्वेऽपि तस्य विनयः, सरलता च न न्यूनीभूता । सः बङ्गसभायां नेहरू-नून-सम्झौतेन बेरुबारीक्षेत्रस्य पाकिस्तानाय समर्पणस्य विरोधं कृत्वा सर्वसम्मत्या प्रस्तावः पारितः अभवत् ।
डॉ. विधानचन्द्ररायस्य जीवने अपि अद्भुता घटना अस्ति यत् तस्य जन्म मृत्युः च एकस्मिन् एव तिथौ अभवत् । समाजस्य प्रति विस्तृतसेवानां दृष्ट्या १९६१ तमे वर्षे देशस्य सर्वोच्च-अलंकारः ‘भारतरत्न’ इति पुरस्कृतः ।








