---Advertisement---

सामवेदः- अद्भुतज्ञानकोषे वेदेषु सामवेदस्य स्थानं तृतीयक्रमे अस्ति

On: Tuesday, August 5, 2025 6:12 PM
---Advertisement---

भारतीयसंस्कृतिः याः प्राचीनतमाः धार्मिकग्रन्थाः ते वेदाः, ये चत्वारः भागेषु विभागिताः ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च सन्ति। अस्मिन अद्भुतज्ञानकोषे वेदेषु सामवेदस्य स्थानं तृतीयक्रमे अस्ति। संपूर्णसामवेदे 1875 संगीतमयमन्त्राः अस्ति, तेषु 1504 मन्त्राः ऋग्वेदात् गृहीताः सन्ति। सामवेदे 99 मन्त्राणां व्यत्यसात् अन्ये सर्वे मन्त्राः ऋग्वेदे एव प्राप्ताः।

सामवेदस्य द्वौ भागौ अस्ति: 

1. आर्चिकः 

2. गानम्

सामवेदस्य अर्थः: 

सामवेदः हिन्दूधर्मस्य प्रसिद्धस्य चत्वारः वेदेषु एकः अस्ति। ‘साम’ इत्यस्मिन् शब्दे ‘गान’ इति अर्थः, सामवेदस्य अर्थः गीतः अस्ति, यः मुख्यत: गीतसंगीतस्य अस्ति। सामवेदे यज्ञस्य, अनुष्ठानस्य च हवनस्य च गानं क्रियते। ऋषिमुनयो सामवेदं संगीतसहितं गानं कृत्वा देवतासु स्तुतिं अर्चन्ति। सामवेदे वर्तमानसमये प्रपञ्चहृदय, दिव्यावदान, चरणव्यूहः तथा जैमिनिगृहसूत्रेषु 13 शाखाः प्रपश्यन्ति। एतेषां 13 शाखानां 3 शाखाः निम्नलिखिताः सन्ति।

सामवेदे त्रयो आचार्यः शाखाः अस्ति: 

1. कौथुमीयः 

2. जैमिनीयः 

3. राणायनीयः

सामवेदस्य प्रमुखः देवता सूर्यः अस्ति। अस्मिन मुख्यतया सूर्यदेवस्य स्तुतिं करणीयानि मन्त्राणि सन्ति, किन्तु इन्द्रः सोमः च यथायोग्यम् वर्णितः अस्ति। भारतीयसंगीतस्य इतिहासे सामवेदस्य महत्वपूर्णं योगदानं अस्ति। सामवेदः भारतीयसंगीतस्य मूलरूपः इति कथ्यते। सामवेदस्य प्रथमदर्शी वेदव्यासस्य शिष्यः जैमिनिः इति मान्यता अस्ति।

सामवेदः गीतसंगीतस्य क्षेत्रे प्रमुखः अस्ति। प्राचीनआर्याणां द्वारा सामवेदस्य मन्त्राणि गानं कृतमस्ति। चत्वारः वेदेषु सामवेदः लघुतमः वेदः अस्ति। सामवेदस्य 1875 मन्त्रेषु 99 यावत् ऋग्वेदात् गृहीताः, केवलं 17 मन्त्राणि अथर्ववेदस्य यजुर्वेदस्य च सन्ति। तथापि, सामवेदस्य प्रतिष्ठा अति उच्चा अस्ति।

सामवेदस्य महत्वम्: 

सामवेदस्य महत्वं भगवद्गीतायाम् उक्तं अस्ति – वेदानां सामवेदोऽस्मि। एतेन सह महाभारते अनुशासनपर्वे सामवेदस्य महत्त्वं वर्णितम् अस्ति – सामवेदश्च वेदानां यजुषां शतरुद्रीयम्। अग्निपुराणे सामवेदस्य मन्त्राणां विधिपूर्वकं जपनेन मनुष्यः रोगपिडा मुक्तः भवति, मनोकामनाः च पूर्णा भवन्ति। सामवेदस्य मन्त्राणि गायनपद्धतिः ऋषिभिः विकसिताः, इत्यस्मिन तथ्ये विद्वानः सहमताः यः सर्वे स्वरः, तालः, लयः, छंदः, नृत्यमुद्रा, भावः च सामवेदस्य अंशाः सन्ति।

सामवेदस्य श्रेष्ठतत्त्वानि: 

सामवेदस्य तात्पर्यम् अस्ति यः ग्रन्थः यस्य मन्त्राणि गानं शक्यन्ति, यः च संगीतमयः अस्ति। यज्ञ, अनुष्ठान, हवनस्मिन कालस्मिन् मन्त्राणां गानं क्रियते, यत्र यज्ञानुष्ठानस्य उद्गातृ वर्गस्य उपयोगीयानि मन्त्राणि संकलितानि सन्ति। 

एषः सामवेदः इति नाम प्राप्तम् यः गानपद्धतिसंबन्धिनी मन्त्राणि एव अस्ति। 

सामवेदे बहवः मन्त्राः ऋग्वेदे उपलब्धाः, किञ्च स्वतन्त्राणि मन्त्राणि अपि सन्ति। सामवेदे मूलतः 75 मन्त्राः सन्ति, अन्ये ऋग्वेदात् गृहीताः। 

वेदस्य महानता यः सामगानं कुर्वन्ति तानां गायकानां द्वारैव दर्शितम् अस्ति, यः वेदगानस्य त्रयो स्वराणां प्रयोगं उल्लेखितवान् यः उदात्तः, अनुदात्तः, स्वरितः इति कथ्यते। 

सामगानम् व्यावहारिकसंगीतम् अस्ति, तस्य विस्तृतविवरणं उपलब्धं नास्ति। 

वैदिककाले विविधानि वाद्ययन्त्राणि उल्लिखितानि सन्ति, येषां तन्तुवाद्येषु कन्नडवीणा, कर्करी, वीणा, घनवाद्ययन्त्रेषु दुंदुभिः, आडंबरः, वनस्पति इत्यादयः, सुषिरवाद्येषु तुरभः, नादि, बंकुरा इत्यादयः यन्त्राणि विशेषमुक्तानि सन्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---