नवदेहली। नव-उत्पादशुल्क-नीति-विवादेन सम्बद्धस्य धनशोधन-प्रकरणस्य प्रतिभूति-आदेशस्य विषये दिल्ली-उच्चन्यायालयस्य अन्तरीम-स्थगनस्य विरुद्धं दिल्ली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः सर्वोच्चन्यायालयं प्रविष्टवान्। निम्नन्यायालयेन जून्-मासस्य 20 दिनाङ्के अरविन्द् केज्रिवाल् इत्यस्मै प्रतिभूतिः प्रदत्ता, परन्तु उच्चन्यायालयेन शुक्रवासरे तत् अन्तरीमरूपेण स्थगितम्। उच्चन्यायालयेन जून्-मासस्य 21 दिनाङ्के ई. डी.-संस्थायै अन्तरीम-आश्वस्तिः प्रदत्ता, एम्. ए. पी.-पक्षस्य (ए. ए. पी.) राष्ट्रिय-संयोजकः अरविन्द-केज्रीवालः मार्च्-मासस्य 21 दिनाङ्के ई. डी.-संस्थया गृहीतः। यदि उच्चन्यायालयेन जून्-मासस्य 21 दिनाङ्के ई. डी.-संस्थायै अन्तरीम-आश्वस्तिः न प्रदत्ता तर्हि केज्रीवालः तिहार्-कारागारात् बहिः आगन्तुं शक्नोति स्म। उच्चन्यायालयस्य विरामकालीन-पीठः अवदत् यत् अस्य आदेशपर्यन्तं आक्षेपितः आदेशः स्थगितः भविष्यति इति। उच्चन्यायालयेन पक्षद्वयं जून्-मासस्य 24 दिनाङ्कपर्यन्तं लिखितप्रतिवेदनं दातुम् आदिष्टम्। तेषां पक्षतः अवदत् यत् आदेशः दिनद्वयानन्तरं रक्षितः अस्ति, यतः ते सम्पूर्णस्य प्रकरणस्य अभिलेखानां निरीक्षणं कर्तुम् इच्छन्ति। न्यायालयेन मुख्यमन्त्री अरविन्द केज्रिवाल् इत्यस्मै सूचना दत्ता, यस्य अन्तर्गतं सः प्रतिभूतां दत्तस्य जून्-मासस्य 20 दिनाङ्के निम्नन्यायालयस्य आदेशस्य विरोधं कुर्वती ई. डी. इत्यस्य याचिकायाः प्रत्युत्तरं याचितम्। विचारणार्थं जुलै-मासस्य 10 दिनाङ्कः निर्धारितः न्यायालयः याचिकायाः श्रवणार्थं जुलै-मासस्य 10 दिनाङ्कं निर्धारयत्। स्वस्य प्रतिभूति-आदेशे, विचारण-न्यायालयः अङ्गीकृतवान् यत् प्रथमदृष्ट्या केज्रीवालस्य अपराधः अद्यापि न स्थापितः इति। मनी-लाण्डरिङ्ग्-प्रकरणे ई. डी., अपराधस्य आयेन सह तान् सम्बद्धाः प्रत्यक्षप्रमाणानि प्रदातुं असफलः अभवत्। नवदेहली। राजधान्यां जलसङ्कटस्य विषये ए. ए. पी. सर्वकारस्य मन्त्रिणी अतिशी मार्लेना चतुर्थदिवसे अपि उपवासं कुर्वती अस्ति। सः सोमवासरे अपि वीडियो-सन्देशम् प्रकाशितवान्।
अरविन्द केजरीवाल इत्यस्य मोचनस्य विषये अद्यावधि निर्णयः न अभवत् इति
On: Tuesday, August 5, 2025 6:02 PM
---Advertisement---





