ब्रह्मसूत्रे (उत्तरमीमांसा) प्रथमसूत्रे भगवता वेदव्यासेन उक्तं “अथातो ब्रह्मजिज्ञासा” इति, यत् ब्रह्मणः ज्ञानं प्राप्तुं जिज्ञासा भवति। मीमांसा इति शब्दस्य अर्थः ‘जिज्ञासा’ इति भवति।
ब्रह्मणः स्वरूपस्य विषये द्वैत, अद्वैत, विशिष्टाद्वैत, शुद्धाद्वैत, द्वैताद्वैत इत्यादयः विविधाः विचारधाराः सन्ति। ‘अहम् ब्रह्मास्मि’ इति अद्वैतवेदान्तः तेषु एका धाराः अस्ति। यदा पादे कण्टकः वेष्टितः भवति तदा नेत्रेभ्यः अश्रवः आगच्छति तथा हस्तः कण्टकं निष्कासयितुं प्रयतते, एतत् अद्वैतस्य उत्तमः उदाहरणः अस्ति। अद्वैतवेदान्तस्य प्रक्रियया अस्माकं अयं बोधः प्राप्तव्यः अस्ति।
जीवानां मध्ये नरजन्म एव प्रथमं दुर्लभं भवति, ततः अपि अधिकं दुर्लभं पुरुषत्वं, तथा तस्मात् अपि अधिकं ब्राह्मणत्वं कठिनं प्राप्यते। ब्राह्मणत्वं प्राप्ते अपि वैदिकधर्मस्य अनुगामी भवेत् च, तत्र अपि विद्वत्ता कठिनं मन्यते। एतेषां सर्वेषां सत्वे अपि आत्मा-अनात्मविवेकः, सम्यक् अनुभवः, ब्रह्मात्मभावे स्थितिः च, एते करोण जन्मेषु शुभकर्माणां परिपाकेन विना प्राप्तुं न शक्यन्ते।
गोस्वामी तुलसीदासजी लिखितवान्:
बड़े भाग मानुष तन पावा । सुर दुर्लभ पुरान श्रुति गावा।।
बड़े भाग पाइय सत्संगा । बिनहिं प्रयास होइ भव भंगा।।
दुर्लभं मनुष्यदेहं प्राप्त्वा पुरुषत्वं च प्राप्य, स्वार्थसाधने प्रमादं कुर्वन् यः, तस्मात् मूढः कोऽन्यः भवेत्? इति आदि शंकराचार्य उक्तवान्। तेन स्पष्टं उक्तं यत् ‘यद्यपि कश्चित् शास्त्राणां व्याख्यानं करोति, देवतानां यजनं करोति, नाना शुभकर्माणि करोति वा, तथापि यावत् सः ब्रह्म-आत्मयोः एकत्वबोधं न प्राप्नोति, तावत् सहस्रकल्पेषु अपि मोक्षं न प्राप्नोति।’
मोक्षः न योगेन सिद्ध्यति, न सांख्येन, न कर्मणा न च विद्यया। सः केवलं ब्रह्मात्मैक्यबोधेनैव सिद्ध्यति अन्यथा न। यथा वीणायाः रूप-लावण्यं तथा तस्याः वादनकौशलं मनुष्यानां मनोरंजनस्य कारणं भवति, साम्राज्यप्राप्तिः न भवति, तथा विद्वानां वाणी-कौशलं, शब्दानां धारावाहिकता, शास्त्र-व्याख्यानकौशलं च भोगस्य कारणं भवति, मोक्षस्य न। शंकराचार्य उक्तवान् यथा औषधिं विना केवलं औषधिशब्दस्य उच्चारणेन रोगः न शम्यति, तथैव अपरोक्षानुभवेन विना केवलं ब्रह्म-ब्रह्म इति उक्त्वा कश्चित् मुक्तः न भवेत्।
आचार्य शंकर उक्तवान् – “ब्रह्म एव सत्यं, जगत् मिथ्या।” “ब्रह्मादिस्तम्बपर्यन्तं समस्तोपाधयः मिथ्याः, त्वं एव ब्रह्मा, त्वं एव विष्णुः, त्वं एव इन्द्रः, त्वं एव अस्मिन् विश्वे सर्वं अस्ति। त्वत्तः भिन्नं किञ्चित् न अस्ति।” – विवेकचूडामणि ३८७, ३८९
अन्याः दृश्याः वस्तवस्तु माया एव। तु प्रश्नः अस्ति यत् माया किम्? आचार्य शंकरस्य शब्देषु “यः अव्यक्तनामकः त्रिगुणात्मिका अनाद्यविद्या परमेश्वरस्य पराशक्तिः अस्ति, सा माया अस्ति, यस्याः सम्पूर्णं जगत् उत्पन्नं। माया वास्तवतः न सत् न असत्, न उभयरूपा न भिन्ना न अभिन्ना किन्तु अत्यन्त अद्भुतं अनिर्वचनीयरूपा अस्ति। रज्जोः ज्ञानात् सर्पभ्रमानुसारं सा अद्वितीयं शुद्धं ब्रह्मज्ञानात् नश्यति। अस्याः प्रख्यातकार्यार्थः सत्त्व, रजः, तमः – एते त्रीणि गुणानि प्रसिद्धानि।
मनुष्यस्य शरीरं पंचभूतैः (पृथ्वी, जलम्, तेजः, वायुः, आकाशम्) निर्मितं अस्ति तथा एतेषां स्वरूपं (भोजनम्, जलम्, वायुः आदि) माध्यमं मनुष्यः ग्राहयति तथा एतेषां तन्मात्राः भोक्तृजीवस्य भोगरूपसुखाय शब्दादि पंचविषयाः भवन्ति। तदन्तरं सांसारिकः मूढ़ः मनुष्यः स्वभावानुसारं शब्दादिषु विषयेषु बद्धः जक्डः च भवति।
यद्यपि दोषानुसारं विचारः कर्तव्यः, तु देहासक्तिः, विषयवासना, अहंकारः तथा माया, एते सर्वे त्याज्याः। देहासक्तेः विषयं आचार्यशंकरः उक्तवान् ‘यः अनाद्यविद्याकृतं बन्धनं मोचयितुं त्यजति प्रतिक्षणं देहस्य पोषणं करोति, सः स्वमेव घातं करोति।’ विषयवासनायाः संदर्भे आचार्यस्य मतं यत् ‘विषयाः कालेसर्पविषात् अधिकं तीव्राः, यतः विषं खादकं मारयति, परन्तु विषयाः दृष्टिमात्रेण अपि न त्यजन्ति।’ अत्र आचार्यशंकरः उक्तवान् यत् ‘विषयेषु आशारूपकठिनं बन्धनं छिन्नवान् एव मोक्षभागी भवति, अन्यथा न, यद्यपि सः विद्वान् वा षड्दर्शनज्ञः वा भवेत्।’ – विवेकचूडामणि ७९, ८०
अद्वैतवेदान्तस्य प्रक्रियया जीवः अविद्यायाः त्रीणि शक्तिभिः आच्छन्नः अस्ति:
आवरण – स्वरूपविस्मृतिः अथवा अज्ञानः।
मल – अंतःकरणस्य मलिनं संस्कारजनितदोषः।
विक्षेप – चित्तचांचल्यता।
रस्स्याः भ्रान्त्या सर्पः प्रतीतिः भवति (एतद् अध्यासः इति कथ्यते; स्मृतिरूपं पूर्वदृष्टिः अन्यस्मिन् योऽवभासः, सः अध्यासः इति कथ्यते।) तस्य मिथ्याप्रतीतेः भयः, कम्पनं च दुःखं प्राप्यते, किन्तु प्रकाशे इव रस्स्याः यथार्थज्ञानं यदा भवति, तदा रस्स्याः अज्ञानं (आवरण), अज्ञानस्य कारणेन उत्पन्नः सर्पः (मल) तथा सर्पप्रतीतेः कारणेन उत्पन्नः भयः, कम्पनं दुःखं (विक्षेप) – एते सर्वे एकस्मिन्नेव समाप्ताः भवन्ति। आत्मस्वरूपस्य ज्ञानं यदा भवति, आत्मानाम् अज्ञानं (आवरण), अज्ञानजन्यं प्रपञ्चस्य प्रतीतिः (मल) तथा तस्मात् दुःखं (विक्षेप) निवृत्तिः एकस्मिन्नेव भवति। निष्कामकर्मणा मलः, उपासनया विक्षेपः, ज्ञानेन आवरणं नश्यति।






