---Advertisement---

हिन्दुधर्मे श्रावणमासस्य महादेवस्य प्रियतममासः परिगण्यते

On: Tuesday, August 5, 2025 5:44 PM
---Advertisement---

हिन्दुधर्मे श्रावणमासस्य महादेवस्य प्रियतममासः परिगण्यते। अस्मिन्नेव मासे शिवस्य विधिपूर्वकं पूजनं क्रियते। अस्य पवित्रमासस्य आरम्भः २२ जुलाई दिवसे सोमवासरे भविष्यति। वस्तुतः चातुर्मास्यकाले भगवान् श्रीविष्णुः क्षीरसागरे शयनं कुर्वन्ति, यस्य कारणेन अस्मिन्काले कश्चित् शुभः वा मांगलिकः कार्यः यथा विवाहादयः न आयोज्यन्ते, किन्तु सृष्टेः संचालनं यथावत् भवेत् इति कारणेन सृष्टिसंचालनस्य कार्यभारः भगवान् भोलेनाथः स्वहस्ताभ्यां स्वीकुर्वन्ति। अतः प्रतिवर्षं देवशयनी एकादश्याः दिनतः चत्वारि मासान्यावत् भगवान् भोलेनाथः एव सृष्टेः संचालनं कुर्वन्ति। अस्मिन्नेव चातुर्मास्यकाले एकः मासः श्रावणस्य अपि भवति, यः भगवान-शिवस्य भक्तिरेव प्रसिद्धः।
सावनः हिन्दूपञ्चाङ्गस्य पञ्चमः मासः भवति। ज्येष्ठ-आषाढयोः तप्तगर्मः, उष्णता च चिलचिलातिद्युतितपनेन पीडितः संपूर्णप्राणिजगत् सावनमासस्य प्रतीक्षां करोति, यतः अस्मिन्मासे वर्षाकारणात् तापमानस्य पतनं भवति। परिणामतः संपूर्णसृष्टौ तृप्तिः तुष्टिश्च प्रसरेत।
तस्मात् सावनः हरियाली, सौन्दर्यम्, सकारात्मकता, शुभता, पवित्रता च इत्यस्य मासः भवति, यः प्रायः प्रत्येकप्राणिनः तृप्तिः, तुष्टिः, उमङ्गः, उल्लासः, प्रसन्नता, नवोन्मेषः, नवजीवनदृष्ट्या च अत्यन्तमहत्त्वपूर्णः भवति, यतः अस्मिन्मासे हिन्दूनां प्रमुखाणां तीज्त्योहाराणां प्रारम्भः भवति, यत्र हरियालीतीज इति, रक्षाबन्धनं, नागपञ्चमी च प्रमुखरूपेण उल्लेखनीयानि। तथा च भगवानः शिवाय अत्यन्तप्रियः इति कारणेन अस्मिन्मासे तस्य विशेषपूजाराधनां कर्तुं शास्त्रेषु वर्णितम् अस्ति।
शिव-सावनयोः विशेषसंबन्धानां प्रमुखः आधारः पौराणिककथासु वर्णितं कल्याणकारीं सुष्ठु च समुद्रमन्थनस्य प्रसङ्गः अपि अस्ति। मान्यते यत् हिन्दूसंस्कृतौ विशेषमहत्त्वपूर्णं उल्लेखनीयं च समुद्रमन्थनं कार्यं सावनमासे एव सम्पन्नं जातम्। समुद्रमन्थनात् निर्गतं विषस्य भयावहतां दृष्ट्वा महाकल्याणी महादेवः संपूर्णं विश्वं अनिष्टतः रक्षणाय तत् विषं स्वकण्ठे धारयामास।

विषपानानन्तरं महादेवस्य कण्ठः नीलवर्णः अभवत्, अतः तं नीलकण्ठः इति कथितः। विषपानजनितं तापं अपनीय तथा भगवन् भोलेनाथं शीतलतां दातुं मेघराजः इन्द्रः घनघोरवर्षां चकार, सर्वे देवताः अपि तं जलं अर्पितवन्तः, येन भगवानः शिवस्य तापः न्यूनीकृतः तथा तस्याः शान्तिः प्राप्ता। मान्यते यत् तस्मात् समयात् एव महादेवस्य अभिषेकं कर्तुं परम्परा प्रारब्धा।
शिव-सावनयोः विशेषसंबन्धानां तृतीयः प्रमुखः आधारः देवी सतीकथायाः सा घटना अस्ति, यया अनुसारं सती स्वपितुः दक्षस्य गृहे योगशक्त्या स्वशरीरं त्यक्त्वा तस्याः द्वितीयजन्मे पार्वती इति नाम्ना हिमालयस्य गृहे जात्या बाल्ये एव सावनमासे निराहारा स्थित्वा भगवन् भोलेनाथं जलार्पणं कृत्वा कठोरं व्रतं अकरोत्, यथा पुनः पतिरूपेण शिवं प्राप्नुयात्। पार्वत्याः कठोरसाधनया प्रसन्नः भगवान् शिवः सावनमासे एव तां अर्धाङ्गिनीं स्वीकरोत्। एतत् कारणात् अद्यापि भक्तजनाः मनोज्ञं जीवनसखं प्राप्तुं इच्छया सावनमासे भगवन् भोलेनाथं पूजाराधनां कुर्वन्ति।

भगवन् भोलेनाथं जलार्पणं कृत्वा तस्यां भक्ति आराधनायाः कृते भक्तानां भुक्तिमुक्तिभक्तिशक्त्यादीनां प्राप्तयः पौराणिकप्रमाणेषु लभ्यन्ते। अतः सावनमासे प्रायः देशस्य एव न तु संपूर्णविश्वस्य शिवभक्ताः भगवन् भोलेनाथं जलार्पणं कृत्वा तैः सौभाग्यं अन्यान् इच्छितान् वरान् प्राप्तुं संतुष्टाः भवन्ति।
विश्वस्य शिवालयेषु भक्तानां उमडन्ती भीड तथा ‘हर हर महादेव’ ‘बोल बम’ इति घोषैः गुंजितं वातावरणं शिवमयं भवति यतः सम्पूर्णं संसारं स्वजीवनस्य विविधतापसंतापान् निवारयितुं उत्कटाभिलाषया शिवालयानां प्रति धावति। एतत् भगवानः शिवस्य प्रति भक्तानां सोद्येश्याः आस्था भक्ति च द्योतकः अस्ति।

सावनमासस्य भगवानः शिवेन सह सम्बन्धः अनेकाः आध्यात्मिकाः पौराणिकाः आधाराः सन्ति। तेषु एकः प्रमुखः आधारः पौराणिकमान्यता अस्ति यः अस्मिन्मासे भगवानः शिवः पृथ्व्यां अवतर्य स्वससुरालयं गतवन्तः, यत्र तेषां स्वागतं जलाभिषेकेण कृतम्। तस्मात् समयात् आरभ्य अद्यपर्यन्तं शिवभक्तेषु एषा मान्यता प्रचलिता अस्ति यतः भगवानः शिवः प्रतिवर्षं सावनमासे भू-लोकं अवतर्य स्व-स्वश्रुगृहं आगच्छन्ति। वस्तुतः भू-लोकवासिनः शिवकृपां प्राप्तुं एषः उत्तमः समयः भवति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---