---Advertisement---

आतिशी हरियाणा-सर्वकारस्य उपरि आरोपं करोति-

On: Tuesday, August 5, 2025 5:05 PM
---Advertisement---

आप-नेता तथा दिल्ली-सर्वकारस्य जलमन्त्री आतिशी, यावत् हरियाणा-सर्वकारस्य उपरि आतिशी-वर्यस्य आरोपस्य वार्ता न लिखिता तावत् यावत् उपवासं कुर्वन् अस्ति। सः चतुर्थदिने देहली-नगरस्य जनानां कृते नूतनं वीडियो-सन्देशम् प्रकाशितवान्। सा अवोचत् यत् मम स्वास्थ्यं कियत् क्षीणं भवति चेदपि यावत् देहलीवासिनः तेषां योग्यतां जलं न प्राप्स्यन्ति तावत् यावत् अहं उपवासात् न उत्थास्यामि इति। जलमन्त्री अतिशी हरियाणा-राज्यस्य भाजपा-सर्वकारस्य उपरि महतीं आरोपान् अकरोत्। हरियाणा-राज्यस्य भाजपा-सर्वकारेण दिल्ली-नगरस्य अधिकारस्य 100 एम्. जी. डी. अर्थात् 46 कोटि-लीटर्-तः अधिकं जलं स्थगितम् अस्ति इति आतिशी स्वस्य प्रकाशित-दृश्यचित्रे अवदत्। प्रतिदिनं 28 लक्षतः अधिकानां जनानां कृते एतत् जलं उपयोगी भवति। आतिशी इत्यस्याः मते, वैद्यः कथयति यत् मम रक्त-चापः, शर्करायाः स्तरः च न्यूनः अस्ति, कीटोन्-स्तरः च वर्धमानः अपायकरः अभवत् इति। वैद्यः अवदत् यत् अहं उपवासात् उत्थापयेत् इति। हरियाणा-सर्वकारः एतान् 28 लक्षान् दिल्ली-जनान् योग्यतां जलं न ददति तावत् मम अयं अनिर्दिष्टकालं यावत् उपवासः अनुवर्तते “इति आतिशी अवदत्। मम स्वास्थ्यं कियत् क्षीणं भवति चेदपि, अहं देहलीवासिनां कृते तेषां योग्यतां पूरयिष्यामि।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---