आप-नेता तथा दिल्ली-सर्वकारस्य जलमन्त्री आतिशी, यावत् हरियाणा-सर्वकारस्य उपरि आतिशी-वर्यस्य आरोपस्य वार्ता न लिखिता तावत् यावत् उपवासं कुर्वन् अस्ति। सः चतुर्थदिने देहली-नगरस्य जनानां कृते नूतनं वीडियो-सन्देशम् प्रकाशितवान्। सा अवोचत् यत् मम स्वास्थ्यं कियत् क्षीणं भवति चेदपि यावत् देहलीवासिनः तेषां योग्यतां जलं न प्राप्स्यन्ति तावत् यावत् अहं उपवासात् न उत्थास्यामि इति। जलमन्त्री अतिशी हरियाणा-राज्यस्य भाजपा-सर्वकारस्य उपरि महतीं आरोपान् अकरोत्। हरियाणा-राज्यस्य भाजपा-सर्वकारेण दिल्ली-नगरस्य अधिकारस्य 100 एम्. जी. डी. अर्थात् 46 कोटि-लीटर्-तः अधिकं जलं स्थगितम् अस्ति इति आतिशी स्वस्य प्रकाशित-दृश्यचित्रे अवदत्। प्रतिदिनं 28 लक्षतः अधिकानां जनानां कृते एतत् जलं उपयोगी भवति। आतिशी इत्यस्याः मते, वैद्यः कथयति यत् मम रक्त-चापः, शर्करायाः स्तरः च न्यूनः अस्ति, कीटोन्-स्तरः च वर्धमानः अपायकरः अभवत् इति। वैद्यः अवदत् यत् अहं उपवासात् उत्थापयेत् इति। हरियाणा-सर्वकारः एतान् 28 लक्षान् दिल्ली-जनान् योग्यतां जलं न ददति तावत् मम अयं अनिर्दिष्टकालं यावत् उपवासः अनुवर्तते “इति आतिशी अवदत्। मम स्वास्थ्यं कियत् क्षीणं भवति चेदपि, अहं देहलीवासिनां कृते तेषां योग्यतां पूरयिष्यामि।
आतिशी हरियाणा-सर्वकारस्य उपरि आरोपं करोति-
On: Tuesday, August 5, 2025 5:05 PM
---Advertisement---








