NEET परीक्षा रेचन-प्रकरणे दोषी न मुक्ताः भविष्यन्ति
सर्वकारस्य बृहत् निर्णयः, सीबीआइ परीक्षायां अनियमितानां अन्वेषणं करिष्यति
नवदेहली । २०२४ तमेवर्षे एन. ई. ई. टी. (यूजी) परीक्षायां कथित-अनियमितानां विषये देशे सर्वत्र क्रोधस्य वातावरणं वर्तते। भवितुमर्हति। एषः छात्राणां भविष्यस्य विषयः अस्ति। परन्तु अस्मिन् समये अपराधिनां तादृशं दण्डं दास्यति यत् पुनः कोऽपि एतादृशं अनियमं कर्तुं साहसं न करिष्यति इति निश्चितम्। एषः मोदीसर्वकारः अस्ति।अत्र भ्रष्टाचारः, धूर्तता, कूटकरणं, विश्वासघातः इत्यादिषु विषये केन्द्रसर्वकारस्य निकटे कापि क्षमा नास्ति, यावत् अभियुक्तः कश्चित् अपि भवेत्। अस्य फलस्वरूपं शिक्षामन्त्रालयेन २०२४ तमस्य वर्षस्य NEET (UG) परीक्षायां कथितानां अनियमितानां अन्वेषणं सीबीआइ-सङ्घस्य हस्ते समर्पितं, तदनन्तरं एजन्सी स्वस्य कार्यवाही आरब्धा अस्ति। केन्द्रीयशिक्षामन्त्रालयस्य शिकायतया रविवासरे सीबीआइ इत्यनेन प्राथमिकी रजिस्ट्रीकृता। शिक्षामन्त्रालयस्य शिकायतया सीबीआई इत्यनेन आईपीसी इत्यस्य विभिन्नखण्डेषु प्रकरणं पञ्जीकृतम्। अस्य प्रकरणस्य अन्वेषणार्थं सीबीआइ विशेषदलानि निर्मितवती अस्ति। ततः पूर्वं शनिवासरे केन्द्रसर्वकारेण राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) महानिदेशकं सुबोधसिंहं निष्कास्य कार्यवाही कृता। एनटीए-संस्थायाः प्रमुखं सर्वकारेण निष्कासितम् । एतदतिरिक्तं एजन्सी-कार्यक्षमतायाः समीक्षायै एकं समितिः निर्मितम् ।
केन्द्र-सर्वकारेण सार्वजनिक-परीक्षासु पेपर-स्रावान् निवारयितुं सार्वजनिक-परीक्षाः (अनुचित-साधनानां निवारणम्) अधिनियमः, 2024 अपि प्रवर्तितः अस्ति। परीक्षाणां पवित्रतां सुनिश्चितं कर्तुं, छात्राणां हितस्य रक्षणार्थं च प्रतिबद्धम् अस्ति इति सर्वकारः वदति। पेपर-स्रावे संलग्नाः कस्यापि व्यक्तेः अथवा संस्थायाः कठोर-कार्यस्य सम्मुखीकरणं भविष्यति।
जून्-मासस्य 4 दिनाङ्के एन. ई. ई. टी.-यू. जी. इत्यस्य परिणामः अभवत्, मई-मासस्य 5 दिनाङ्के देशस्य 4,750 केन्द्रेषु आयोजितः, प्रायः 24 लक्षाः अभ्यर्थिनः उपस्थिताः आसन्। जून्-मासस्य 4 दिनाङ्के परिणामाः घोषिताः। परिणामस्य किञ्चित्कालानन्तरं प्रश्नावली-स्रावः अभवत् इति आरोपः कृतः, यतः 67 तः अधिकाः छात्राः अधिकतमं अङ्कं प्राप्तवन्तः, येषु केचन परीक्षा-केन्द्रात् एव आगताः आसन्। आरक्षकाणां प्रारम्भिक-अन्वेषणेन बिहारराज्ये अनियमितताः, पेपर-स्रावः च ज्ञातः, केचन अभ्यर्थिनः अपि सार्वजनिकरूपेण आगत्य परीक्षायाः पूर्वसन्ध्यायां प्रश्नपत्रं प्राप्तवन्तः इति उदघोषयन्। आरोपैः अनेकेषु नगरेषु विरोधः अभवत्, अनेकेषु उच्चन्यायालयेषु अपि च सर्वोच्चन्यायालये अपि याचिकाः प्रेषितानि।
यू. जी. सी. एन्. ई. टी. परीक्षायाः अन्वेषणम् अपि
सी. बी. आई. इत्यनेन यू. जी. सी. एन्. ई. टी. परीक्षायाः कथितस्य पेपर-स्रावस्य अन्वेषणं प्रचलति, यत् अस्मिन् वर्षे जून्-मासस्य 18 दिनाङ्के आयोजितम् आसीत्, ततः दिनद्वयानन्तरं जून्-मासस्य 20 दिनाङ्के निराकृतम्, तस्य प्रामाणिकतया आपोषणं कृतम् इति उक्तवान्। सी. बी. आई. इत्यनेन जून् 20 दिनाङ्के अस्मिन् प्रकरणे एफ्. ऐ. आर्. पञ्जीकृतम् आसीत्।
अत्रान्तरे सि. एस्. आई. आर्.-एन्. ई. टी. परीक्षा अपि स्थगिता,
केन्द्रीय-स्वास्थ्य-मन्त्रालयेन एन्. ई. ई. टी.-पी. जी. प्रवेशपरीक्षा अपि च सि. एस्. ऐ. आर्.-एन्. ई. टी. अपि स्थगिता। एतदतिरिच्य महती विवादस्य मध्ये शनिवासरे एन्. टी. ए. इत्यस्य महानिर्देशकः (डी. जी.) सुबोध् सिङ्घ् इत्येषः निष्कासितः, वरिष्ठः नौकरशाहः प्रदीपसिङ्घ् खरोला इत्येषः संस्थायाः नूतनः प्रमुखः इति नियुक्तः। एतदतिरिच्य, एन्. टी. ए. इत्यस्य कार्यस्य समीक्षां कर्तुं, परीक्षा-सुधाराणां अनुशंसां कर्तुं च पूर्व-ऐ. एस्. आर्. ओ. प्रमुखस्य के. राधाकृष्णन् इत्यस्य अध्यक्षतायां सप्तसदस्यानां उच्च-स्तरीय-समितिः निर्मिता अस्ति।
दोषिनः न रक्षिताः भविष्यन्तिः धर्मेन्द्र प्रधानः
रविवासरे राष्ट्रिय-परीक्षण-अभिकरणस्य (एन्. टी. ए.) अधिकारिणां विरुद्धं कार्यस्य आश्वासनं दत्तवान्, केन्द्रीय-शिक्षा-मन्त्रिणः धर्मेन्द्र-प्रधानः अवदत् यत् यदि ते 2024 तमवर्षस्य राष्ट्रिय-अर्हता-सह-प्रवेश-परीक्षायाः (एन्. ई. ई. टी.) सञ्चालने अनियमिततायाः अपराधिणः इति मन्यन्ते तर्हि केनापि न रक्षिताः भविष्यन्ति इति।
सर्वोच्चन्यायालयेन एन्. टी. ए. छात्राणां विषये चिन्तां प्रकटितम्
सर्वोच्चन्यायालयेन उक्तं यत् बालानां परिश्रमं विस्मर्तुं न शक्यते इति। अपि च, विचारणकाले सर्वोच्चन्यायालयेन मौखिकरूपेण एन्. टी. ए. इत्यस्मै अवदत् यत्, “कल्पयतु यत् यः कश्चित् व्यवस्थया सह वञ्चनं करोति सः वैद्यः भवति, सः समाजाय अधिकं हानिकरः भविष्यति” इति। सर्वोच्चन्यायालयेन अवदत् यत् ह्यः प्रकरणस्य अग्रिमः विचारः अधुना जुलै-मासस्य 8 दिनाङ्के भविष्यति इति।
एन. ई. ई. टी.-यू. जी. 2024 पत्र-स्राव -प्रकरणस्य 10 प्रमुखानि विवरणानि-
- एन. ई. टी.-यू. जी. 2024 परीक्षायाः अव्यवस्थायाः प्रकरणं मई 5 दिनाङ्के उद्भूतम् इति कथ्यते। अस्मिन् मे-मासस्य 5 दिनाङ्कात् मे-मासस्य 6 दिनाङ्कपर्यन्तं पटना-नगरस्य विभिन्नेषु क्षेत्रेषु आरक्षकैः नव जनाः गृहीताः आसन्। एतेषु पेपर-लीक्-माफिया, केन्द्राणि, बहवः छात्राः, तेषां मातापितरौ च आसन्। 2. 10 मई-इदानीमपि प्रकरणं पटना-नगरस्य शास्त्री-नगर-आरक्षकाणां समीपे आसीत्, परन्तु 10 मे दिनाङ्के बिहार-आरक्षकाणां आर्थिक-अपराध-विभागः अर्थात् (ई. ओ. यू.) शास्त्री-नगर-आरक्षक-स्थानके पञ्जीकृतं एन्. ई. ई. टी.-पत्र-स्राव-प्रकरणं गृहीतवान्।
- 19 मई -ई. ओ. यू. इत्यनेन एन्. ई. ई. टी.-यू. जी. पत्र-स्राव-प्रकरणस्य अन्वेषणम् अनुवर्तयितुं बन्धिताः सर्वे 13 अभियुक्ताः प्रतिप्रेषणार्थं गृहीताः।
- 21 मई -पत्र-स्राव-प्रश्नावली-अन्वेषणात् प्राप्तसूचनाः प्रमाणानि च प्राप्य, ई. ओ. यू. इत्यनेन एन्. टी. ए. इत्यस्य डी. जी. इत्यस्मै पत्राणि लिखितानि, येन 11 अभ्यर्थिनां सूचनाः, तेषां प्रश्नावली-उत्तरपुस्तकाणां मूलप्रतिः च याचितानि।
- 4 जून्-एन. ई. ई. टी. इत्यस्य परिणामं, यत् जून्-मासस्य 14 दिनाङ्कपर्यन्तं भवितुम् अपेक्षितम् आसीत्, लोकसभा-निर्वाचनस्य परिणामस्य दिने एव जून्-मासस्य 4 दिनाङ्के प्रकाशितम्।
- 12 जून्-22 दिवसानन्तरं एन्. टी. ए. इत्यनेन 11 अभ्यर्थिनां विवरणानि ई. ओ. यू. इत्यस्मै प्रेषितानि।
- 16 जून्-पत्र-स्राव-प्रकरणं, यदा छात्राः देशस्य विभिन्नेषु नगरेषु विरोधं कृतवन्तः, तदा अभियुक्तैः सह ई. ओ. यू. पक्षतः यत् अन्वेषणं जातम् आसीत्, तस्य स्वीकार्यता प्रकाशिता। स्वस्य वक्तव्ये अभियुक्ताः पत्रस्य स्रावस्य अनन्तरं अङ्गीकृतवन्तः।
- 18 जून्-एन्. ई. ई. टी. पत्रस्य स्रावः प्रथमवारं सञ्जीव् मुखिया-गणेन सह सम्बद्धः अस्ति। सञ्जीव् मुखिया इत्यस्य पुत्रः डॉ. शिवकुमारः सह 10 अभियुक्ताः ई. ओ. यू. द्वारा प्रतिप्रेषणार्थं गृहीताः। बी. पी. एस्. सी. पत्र-स्राव-प्रकरणे शिवः पूर्वमेव कारागारे अस्ति।
- 19 जून्-पेपर-लीक्स् इत्यस्य सूत्रधारः, बिहार-सर्वकारस्य कनिष्ठ-अभियन्त्रकः अलेक्ज़ाण्डर् यादवेन्दु च, यः मे-मासस्य 5 दिनाङ्के गृहीतः, सः स्थगितः। प्रश्नस्य द्वितीयदिने 2 अभ्यर्थिनः ई. ओ. यू. कार्यालये आगताः।
- 20 जून्-ई. ओ. यू. दलः केन्द्रीयशिक्षामन्त्रालयेन आहूताः देहलीनगरं गतवान्। आर्थिक-अपराध-विभागस्य ए. डी. जी. नय्यर् हसनैन् खान् इत्येषः सर्वैः प्रमाणैः सह आगतः, यत्र मन्त्रालयः पत्र-स्रावस्य विषये प्रतिवेदनं याचितवान्। पृष्ठम्-







