विपक्षस्य 18 तमस्य लोकसभायाः प्रथमः सत्रः आरब्धः। यदा सांसदाः पि. एम्. मोदी इत्यस्य अनन्तरं शपथं ग्रहीतुं आरभन्त तदा विपक्षदलानि प्रोटेम्-अध्यक्षस्य विरुद्धं प्रदर्शनं कृतवन्तः। यदा एन्. डी. ए. सांसदाः शपथं स्वीकर्तुम् आरभन्त, तदा सभायाः अन्तः बहिः च विपक्षदलानि कोलाहलं कृतवन्तः। विपक्ष-शिबिरं भर्तृहरि महताब् इत्यस्य चयनस्य विषये प्रोटेम्-अध्यक्षस्य विषये प्रश्नान् उत्थापयति। वस्तुतः, विपक्षः कस्यापि विषयस्य विषये मिलित्वा वार्तालापं कृत्वा निष्कर्षं निर्वोढुम् अर्हति, न तु कोलाहलः, यतः एतादृशे कोलाहलेन कोटिशः रूप्यकाणि व्यर्थं भवन्ति। यद्यपि सम्प्रति सांसदाः शपथं कुर्वन्तः सन्ति, तथापि अत्यधिकः कोलाहलः न भविष्यति, तथापि जुलै-मासात् आरभ्यमानस्य सत्रस्य समये विपक्षः पुनः अनेकेषु विषयेषु कोलाहलं कर्तुं शक्नोति। विपक्षस्य पूर्व-अभिलेखः एतादृशः एव अस्ति यत् सर्वकारस्य कार्ये विघ्नं जनयति। यदि भवान् जानाति यत् देशस्य सर्वैः निर्वाचितानां नेतृणां प्रति संसदेत भवतः कोलाहलेन अर्थव्यवस्थायाः कियत् हानिः भवति इति, तर्हि भवान् विस्मितः भविष्यति? यतो हि एषा राशिः अल्पा नास्ति, अतः प्रभावः अपि पर्याप्तः भवति। अतः वयं भवन्तं कथयाम यत् अन्ततः नेतॄणां कोलाहलेन अर्थव्यवस्थायाः कियत् क्लेशः भवति, तथा च प्रतिघण्टां देशे देशे निवसतां करदातृणां कियत् धनहानिः भवति?
इदानीं संसदे ध्वनि-मद्यपानस्य हानिं वदामः। यदि प्रसारमाध्यमानां प्रतिवेदनानि मन्यन्ते तर्हि प्रत्येकस्मिन् कार्ये प्रतिनिमेषे संसदः २. ५ लक्षरूप्यकाणि व्ययति। अस्य अर्थः अस्ति यत् एकघण्टायां अस्य सङ्ख्या 1.5 कोटिरूप्यकाणि व्ययते इति। संसदस्य सत्रस्य 7 घण्टासु एकघण्टां यावत् भोजनस्य निष्कासनं भवति चेत् 6 घण्टासु प्रतिदिनं 9 कोटिरूप्यकाणि व्ययः भवति। यदि एतेषु 6 घण्टासु केवलं कोलाहलः, कोलाहलः एव भवति तर्हि भवान् किं वदति यदि भवान् तत् हानिं न वदति? इदं अर्थव्यवस्थायाः क्षतिः, करदातृणां धनस्य अपव्ययः च अस्ति। भवान् अपि वदति यत् संसदेत प्रतिदिनं 9 कोटिरूप्यकाणि कथं व्ययते? अतः वयं भवन्तं तस्य विवरणं अपि ददामः। एतत् एक्सपेन्सिस्-एम्. पि. इत्येतेषां वेतन-अनुदानस्य विषये भवति। संसत्-सचिवालयस्य व्ययः अपि समाविष्टः अस्ति। संसदस्य अन्तः बहवः कर्मचारिणः अपि कार्यं कुर्वन्ति। तेषां वेतनम् अपि योजयित्वा, एतेषां व्ययानां एकदिवसीयं माध्यं कोटिशः रूप्यकाणि भवति।
विपक्षः अवगन्तव्यं यत् लोकतन्त्रस्य सर्वकारस्य, विपक्षस्य, संसदस्य वा भूमिका भवेत्, सर्वाः हिताय प्रयुज्यन्ते इति। परन्तु यदि सर्वाः वस्तूनि स्वकीयानि भवन्ति। केवलं पीठं प्राप्तुं यावत् रसम् अस्ति, तथा च निर्वाचनस्य विजयानन्तरं तत्क्षणमेव परिवर्तनशीलस्य मुखस्य स्वरूपस्य आविर्भावः इव भवति चेत्, जनाः कपटम् अनुभवन्ति। संसदसदृशैः संस्थाभिः, सांसदानां व्यक्तित्वैः च जनानां विश्वासः उद्भूतः भवति।
संसदस्य सत्रस्य आरम्भात् पूर्वं प्रसारमाध्यमान् सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदीवर्यस्य भाषणं वयं गम्भीरतया विचारणीयाः। सः जून्-मासस्य 24 दिनाङ्के अवदत् यत् श्वः जून्-मासस्य 25 दिनाङ्कः अस्ति, ये जनाः अस्य देशस्य संविधानस्य गौरवम् अवगच्छन्ति। भारतस्य लोकतान्त्रिकपरम्परानां प्रति निष्ठावान् जनानां कृते जून्-मासस्य 25 दिनाङ्कः न विस्मरणीयः दिवसः अस्ति। प्रधानमन्त्री अवदत् यत् जून्-मासस्य 25 दिनाङ्कः भारतस्य लोकतन्त्रस्य उपरि कृतस्य कृष्ण-कलंकस्य 50 तमः वार्षिकोत्सवः अस्ति इति। भारतस्य नूतनः पीढः कदापि न विस्मरति यत् भारतस्य संविधानस्य पूर्णतया निराकरणम् अभवत् इति। संविधानस्य उल्लङ्घनं कृतम्। देशः कारागारः अभवत्। लोकतन्त्रं पूर्णतया वशीकृतम् आसीत्। सः अवदत् यत् आपत्कालस्य एते 50 वर्षाणि अस्य संकल्पस्य सन्ति यत् वयं गर्वेन अस्माकं संविधानस्य रक्षणं करिष्यामः, भारतस्य लोकतन्त्रस्य लोकतान्त्रिकपरम्परायाः च रक्षणं करिष्यामः, देशवासिनः प्रतिज्ञां करिष्यामः यत् भारते पुनः कदापि एतादृशं साहसम् न करिष्यामः, यत् 50 वर्षेभ्यः पूर्वं कृतम् आसीत्, लोकतन्त्रस्य उपरि कृष्णवर्णः आसीत् इति। “वयं भारतस्य जीवन्त-लोकतन्त्रस्य संकल्पं करिष्यामः, भारतस्य संविधाने निर्दिष्टेन दिशया जनानां स्वप्नानि साकारं करिष्यामः” इति सः अवदत्।
प्रधानमन्त्री-वर्यस्य एतानि शब्दानि सूचयन्ति यत् सः विपक्षस्य एतैः मनोवृत्त्या न व्याकुलः भविष्यति, तथा च सर्वानां कृते यथासमये अनुकूलं उत्तरं दातुं स्वयमेव समर्थः अस्ति इति। विपक्षः आत्मनिरीक्षणम् कर्तुम् अर्हति। अस्य लोकसभा-निर्वाचनस्य परिणामः, यद्यपि अनेकेषां क्षेत्रीयदलानां संयोजनम् अस्ति, तथापि पूर्वकालस्य अपेक्षया कानिचन उत्तमानि चित्ताकर्षकानि परिणामानि अददात्। ते परिणामाः सत्तां प्राप्तुं पर्याप्तानि न आसन्। अर्थात्, देशः भारत-सङ्घटनायाः कृते उत्तम-विपक्षस्य पात्रं स्वीकर्तुं अवसरम् अददात्। एतत् सम्यक् निर्गन्तव्यं भवति।








