कस्यापि राष्ट्रस्य संस्कृति एव तस्य राष्ट्रस्य पहचान भवति। संस्कृति जीवनं जीवानां विधिः अस्ति। संस्कृति कस्यापि सभ्यतायाः आत्मा अस्ति। अस्माकं चिन्तनजीवनयोः विधौ अस्माकं अन्तःस्थप्रकृतेः अभिव्यक्तिः एव संस्कृति अस्ति। अस्य माध्यमेन वयं स्वअन्तर्गतं बाह्यं च जीवनं, शारीरिकं मानसिकं शक्तिं च संस्कारवद्, विकसितं दृढं च कुरुमः। मानवसंस्कृतेः अन्तर्गतं प्रशिक्षितः व्यक्ति संस्कारी भवति। किन्तु दुःखदं यत् अस्माकं भारते अद्यतनस्य शिक्षायाः संस्कारयुक्ता न भवति, केवलं पुस्तकाक्षराणि पर्यन्तं सीमितं जाता अस्ति। परिणामः एषः यः समाजे अद्यतनपीढिः स्वां सनातनसंस्कृतिं विस्मरति। सा सनातनसंस्कृतिः या व्यक्ति-समाज-राष्ट्रस्य जीवनं सिंचति तं पल्लवितं पुष्पितं फलयुक्तं च करोति। सा सनातनसंस्कृतिः यस्य अस्तित्वं यूनान, रोम, मिस्त्र, चीन इत्यादीनां संस्कृतेः अपि पुरातनं अस्ति। यस्य भारतस्य सनातनसंस्कृतेः महत्वं विदेशेषु बुद्धिजीव्यैः मानवस्य कल्याणस्य तस्य सफलजीवनस्य च आधाररूपेण स्वीक्रियते, तस्यैव भारतस्य युवा वर्गः तां सनातनसंस्कृतिं विस्मरति या अद्यतनयुवानं अन्धकारस्य मार्गे नेतुं शक्तं अस्ति।
एकस्मिन्पक्षे युवा वर्गः अन्धकारे अस्ति, अन्यस्मिन्पक्षे स्वार्थ, तुच्छता संकीर्ण मानसिकता च समाजं विभज्य न जानाति कस्य धर्मस्य परिभाषां प्रदातुं इच्छति। स्वामी विवेकानन्दः समग्रे विश्वे भारतस्य अस्यैव सनातनसंस्कृतेः ध्वजं उत्तोलितवान्। सः युवानां देशस्य भविष्यं मन्यते स्म। किन्तु अद्यतनयुवा समाजे “भारत तेरे टुकड़े होंगे” इति घोषं कृत्वा समाजे अलगं अभिव्यक्तेः स्वातन्त्र्यं दर्शयति। मम दृष्ट्या अद्य समाजे एतादृशी मानसिकता उत्पादिता या भारतस्य सनातनसंस्कृतिं विभज्य तस्य अस्तित्वं समाप्तुं इच्छति। अतः एतत् स्पष्टं भवति यत् अद्य भारतस्य सनातनसंस्कृतेः अस्तित्वं सङ्कटे अस्ति। अस्याः संरक्षणस्य अद्य अनिवार्या आवश्यकता अस्ति। अस्माकं अस्याः संरक्षणाय समाजे श्रेष्ठनेतृत्वस्य अनिवार्या आवश्यकता अस्ति। यस्यैः व्यक्तीनां शिक्षणं भारतस्य सनातनसंस्कृतेः संरक्षणस्य दृष्टिकोणतः दातव्यम्।
भारतस्य सनातनसंस्कृतेः संरक्षणाय अद्यतनपीढ्या प्रथमं एतत् करणीयम् अस्ति:
1. धर्मं अवगन्तव्यम्, यस्य अर्थः अस्ति केवलं न्यायव्यवस्थायाः स्थापना, यत्र मानवाधिकाराणां संरक्षणं भवति अपराधिनः दण्डं प्राप्नुवन्ति अपराधानां निवारणं च भवति।
2. स्वस्य पुष्तैनीभाषायाः संरक्षणाय कार्यं करणीयम्।
3. संस्कृतेः कलायाः तान्त्रिकविद्यायाः च अधिकाधिकं लोकैः सह साझाकरणं करणीयम्।
4. सामाजिकं राष्ट्रियं महत्वस्य उत्सवेषु प्रबन्धनं सहभागिता च करणीयम्।
5. स्वसंस्कृतेः अभिमानं कर्तव्यं तथा तदनुसारं जीवनं आचरितव्यम्।
अस्माकं सनातनसंस्कृतिः देशस्य, समाजस्य, जातेः च प्राणः अस्ति, यतः एव एतेभ्यः जीवनं लभते। कस्यापि देशस्य सामाजिकप्रथाः, व्यवहारः, आचारविचारः, पर्व-त्योहारः, समुदायिकजीवनस्य सम्पूर्णं ढांचा च संस्कृतेः नीवायां स्थितं भवति। यस्यां दिवसे एषा तुटति तस्मिन् दिवसे समाजः अपि तुटति। तदा समाजे असंतुलनं दृष्टुं शक्यते यः अद्य अस्माकं भारतदेशे दृश्यते। अस्माभिः एतत् अवगन्तव्यम् यत् भारतस्य सनातनसंस्कृतेः रक्षायां संरक्षणे च एव समस्तमानवजातेः कल्याणं सर्वेषां अन्यसंस्कृतीनां विकासः च अपि अस्ति। अतः अस्माभिः सर्वैः भारतस्य सनातनसंस्कृतेः रक्षायाः संकल्पः करणीयः, यतः एषः प्रत्येकस्य स्वधर्मः अस्ति।








