गौ सनातनसंस्कृत्याः अविभाज्यः अङ्गः अस्ति। अस्याः संस्कृत्याः परिकल्पना विना गाम् असम्भवः। प्राचीनकालात् आरभ्य गौ सनातनिनां सुखसमृद्धेः प्रतीकः आसीत्। यः कश्चित् प्राचीनकाले अधिकं गाः स्वीकुर्वन् आसीत्, सः एव अधिकं धनाढ्यः इति मन्यते।
सनातनसंस्कृत्या संबद्धेषु सर्वेषु धर्मेषु, गौमाता इत्यादरः समानरूपेण प्राप्तः। सनातनिसमाजस्य उन्नतौ गावः अत्यन्तं महत्त्वं मन्यते। गौ सनातनिनां श्रद्धायाः केन्द्रं भवति। किन्तु दुःखं तदा भवति, यदा एषा श्रद्धा आहतं भवति।
अस्य देशस्य विडम्बना एव, यतः सनातनिनां बहुसंख्यकत्वेऽपि तेषां मागः पूर्तये दीर्घकालं प्रतीक्षा करणीयम्। गौरक्षणाय सनातनिनां मागः अपि शताब्द्याः प्राचीनः।
अब्राह्मिकसंस्कृत्या सम्बद्धौ इस्लामः ईसाई धर्मः च यदा भारतस्य सत्तायाम् आसक्तौ अभवताम्, तदा तौ सनातनसंस्कृतिं नाद्रियेताम्। गोः संरक्षणाय किञ्चन विधि न निर्मितः। विशेषतः ब्रिटिशशासनकाले ब्रितान्याः, हिन्दुमुस्लिमसमाजयोः विभाजनाय गां साधनं चक्रुः, योजनाबद्धदङ्गाः अपि कारिताः। अतः विधिवत् गौरक्षणान्दोलनस्य आरम्भः ब्रिटिशकालतः अभवत्।
गोरक्षणान्दोलनस्य-इतिहासः
सन् 1860-70 दशकयोः पंजाबस्य सिक्खभ्रातृभिः कृतं गौरक्षणान्दोलनं सर्वविदितम्। ततः सन् 1880 दशकस्य समये स्वामि दयानन्दसरस्वत्याः नेतृत्वे आर्यसमाजेन गौरक्षणान्दोलनम् अखिलभारतीयं जातम्। विंशतिशताब्द्याः पूर्वार्धे राष्ट्रपिता महात्मागान्धिः अपि गौरक्षणान्दोलनं समर्थयन् तस्य विचाराणि अग्रे नीतवान्। तेन विश्वासं बलं च प्राप्नोति यत् भविष्ये गान्धि-अनुयायिनः सत्तायां आगत्य गौरक्षणाय दृढं प्रयासं करिष्यन्ति। किन्तु दुर्भाग्यवशम् तत् न सम्भवितम्।
लोकसभायां-गौरक्षणविधेयकः
सन् 1955 तमे वर्षे हिन्दूमहासभायाः तत्कालीनाध्यक्षः निर्मलचन्द्रचट्टर्जी लोकसभायां गोवधप्रतिबन्धार्थं विधेयकं प्रस्तौत्। किन्तु तद्विधेयकं बहूनां प्रमुखनेतृणां विरोधः प्राप। स्वयम् जवाहरलालनेहरू उक्तवान् – “अहं गोवधस्य विरोधी। सदनं तद्विधेयकं त्यजतु। राज्यसरकाराभ्यः अपि मम निवेदनं यत् तादृशविधेयकं न मन्यन्तां न च तत्र किमपि कार्यं कुर्वन्तु।”
एवं गौरक्षणाय संघर्षः दीर्घकालिकः आसीत्, किन्तु तस्मिन् मार्गे बहूनि विघ्नानि च आसीताम्।
गोरक्षा आन्दोलनः 1965-66 ईस्वी
सन् 1965-66 कालखण्डे पुनः गौरक्षणस्य विषयः गम्भीरतया समुत्थितः। विनोबा भावे महोदयस्य आशीर्वादेन प्रभुदत्तब्रह्मचारी स्वामी करपात्रीजी च नेतृत्वं कुर्वाणाः, एषः आन्दोलनः विस्तृतं रूपं प्राप्तुम् आरब्धः। देशस्य सर्वे सन्तः एकत्रिताः जाताः, गोरक्षणाय अभियानं प्रचलितम्। सहस्रशः जनाः मार्गेषु सन्निहिताः, आंदोलनं संसदं कम्पायमानं कृतवन्तः।
लोकनायकः जयप्रकाशनारायणः तत्काले इन्दिरागान्धीप्रधानमन्त्रिण्यै पत्रं लिखित्वा अवोचत् – “गोवधबन्धनाय दीर्घकालपर्यन्तं प्रचलमानं आन्दोलनं भवान् जानाति। गतसत्रे अपि एषः विषयः संसदायाम् समुत्थितः। भारतस्य, हिन्दुबहुलदेशस्य, गोवधविरोधे जनसङ्घर्षः सति, गोवधप्रतिबन्धकः विधिः कुतः न निर्मीयते इति मम बुद्धौ न गच्छति।”
किन्तु इन्दिरागान्धीमहाभागा जयप्रकाशनारायणस्य परामर्शं न स्वीकृतवती। परिणामतः सर्वदलीयगोरक्षमहाअभियानः सप्तमः नवम्बर 1966 दिनाङ्के दिल्लीस्थे विराटं आन्दोलनं कृतवान्। संसदस्य परितः मार्गावरोधः अपि चर्चितः।
संसदस्य संघर्षः एवं हिंसात्मक परिणामः
कश्चन समूहः संसदं प्रति गतवान्, किन्तु सुरक्षासम्बन्धितं कारणं कृत्वा संसदस्य सुरक्षाबलेन आन्दोलनकारिणः प्रति अश्रुगैसयन्त्राणि क्षिप्तानि, गोलिकाः च प्रक्षिप्ताः। सर्वकार-प्रतिवेदनानुसार अष्टजनाः मृताः इति ज्ञायते। परन्तु आन्दोलनकारिणां मते मृतकसंख्या अतिक्रमिता आसीत्। सम्पूर्णदिल्लीं अवरुद्ध-आज्ञया आवृतं, सञ्चारमाध्यमानि निर्बन्धितानि, सहस्रशः सन्तः तिहाडकारागारं प्रेषिताः।
एषः विवादः एवं संघर्षः इतः पर्यन्तं प्रवृत्तः यत् तत्काले गृहमन्त्री गुलजारीलालनन्दा स्वीयपदं परित्यक्तवान्। किन्तु आन्दोलनकारिणः आरोपयन्ति यत् गोलीप्रक्षेपणस्य आदेशः गुलजारीलालनन्देन न प्रदत्तः, किन्तु इन्दिरागान्धीनां स्वयम् आदेशः कृतः।
गोरक्षणाय मोरार्जीदेसाईप्रधानमन्त्रीकालः (1979)
जवाहरलालनेहरू इन्दिरागान्धी च विपरीततः, मोरार्जीदेसाईमहोदयः भारतस्य प्रधानमन्त्री अभवत्। सः महात्मागान्धेः सत्-अनुयायी आसीत्। सः सन् 1979 तमे वर्षे विनोबाभावेमहोदयस्य अनशनं विरमयन्, गोवधविरोधे विधाय किमपि कर्तुं वचनं दत्तवान्।
10 मे 1979 तमे दिनाङ्के मोरार्जीदेसाईमहोदयः संसदायां संविधानसंशोधनविधेयकं प्रस्तुतवान्। किन्तु अल्पे दिनकाले लोकसभायाः विघटनं कृतम्। अतः तद्विधेयकं नीत्या निबद्धं न जातम्।
आधुनिककालीन गोरक्षाविषयः
ततः आरभ्य चतुर्दशाधिकवर्षेषु विभिन्नप्रधानमन्त्रिणः आगताः गताश्च। किन्तु कोऽपि गोरक्षणाय किञ्चन दृढं प्रयासं न कृतवान्। वर्तमानप्रधानमन्त्री श्रीनरेन्द्रमोदीमहोदयात् विशेषाः अपेक्षा आसीत्। किन्तु अद्यापि सा अपेक्षा पूर्णा न अभवत्।
गोपाष्टमी व्रतः, गोपूजनं च
नवम्बरमासस्य नवमदिनाङ्के गोपाष्टमीव्रतं गोपूजनं च आसीत्। अनायासतः एव गोमाता च तद्विषये गौरक्षाभियानं च स्मरणमभवत्। यः श्रीकृष्णः, गौः चरयितुम् पालनं च कर्तुं, स्वपादयोः पादुकां धरणं न स्वीकृतवान्, गौः पादुकां न धारयति इत्यतः। यः श्रीकृष्णः, गौरक्षाय, सप्तदिनान् पर्यन्तं गोवर्धनं पर्वतं स्वअङ्गुल्या उद्धृतं धारितवान्, तस्मिन्नेव देशे अधुना गवां दुरवस्था दृष्ट्वा महान् दुःखः अभवत्।
गवां वर्तमानावस्था
अधुना व्यवसायवृत्तिः जनाः देशीयगवां पालनं त्यक्तवन्तः। एकस्मिन् पारे समाजस्य, व्यक्तीनां, शासनस्य च मौनं द्रष्टुं चिन्तनीयमस्ति। अपरस्मिन् पारे, कतिचनागसर्वकारसंस्थाः अपि अन्धकारे अपि आशायाः दीपं ज्वलन्त्यः, गवां संरक्षणं कर्तुं सततं प्रयत्नं कुर्वन्ति।
संवैधानिक संस्थाः सामाजिक संस्थाश्च
यावत् संवैधानिकसंस्थाः गौरक्षाय दृढपदं न स्वीकुर्वन्ति, तावत् सामाजिकसंस्थाः एव अग्रे गत्वा दृढं प्रयासं कर्तव्यम्। गवां रक्षणाय कार्यं करणीयम्।
एवमस्तु
गोमाता सनातनसंस्कृतेः प्राणः अस्ति। तत्संरक्षणं सामाजिकधर्मः संवैधानिककर्त्तव्यं च भवेत्। आशयाः सह, गवां कल्याणाय, दृढः संकल्पः आवश्यकः।
– डॉ. पवनः महोदयः








