विगतः अष्टमदिनाङ्कस्य मासस्य अक्तूबरस्य नवमे दिनाङ्के पद्मविभूषणपुरस्कारेण सम्मानितः सुप्रसिद्धः उद्योगपतिः श्री रतन नवल टाटा महाभागः स्वर्गं गतः। रतन टाटा महाभागः केवलं द्वौ दिवसौ पूर्वं अस्वस्थः इति कारणेन मुम्बईनगरे ब्रीजकैंडी चिकित्सालये उपचारार्थम् उपनियुक्तः आसीत्। रतन टाटा महाभागस्य एतादृशं निधनं भारतीय उद्योगजगति महत् शून्यम् उत्पादयति, यत् पूरयितुं दशकानामपि कालः व्यतीतिः भविष्यति इति सम्भाव्यते। रतन टाटा महाभागस्य निधनं केवलं भारतवासिभ्यः एव दुःखस्य कारणं नास्ति, अपि तु सम्पूर्णस्य विश्वस्य अपि शोकस्य विषयं वर्तते। तस्य निधनानन्तरं सम्भवतः प्रत्येकः भारतवासी अनुभवयति यत् स्वस्य एव परिवारस्य कश्चन सदस्यः दिवङ्गतः अस्ति।
रतन टाटा महाभागस्य पारसी उद्योगपतिवंशे जन्मं प्राप्तं भविष्यति च तस्मात् प्रतिकुलं प्रत्येकस्य भारतवासिनः हृदये प्रतिष्ठायाः यात्रायाः मार्गः सरलः नासीत्। भारतरत्नपुरस्कृतः उद्योगपतिः जेआरडी टाटा इत्यस्मात् तस्मै बहु भवति विरासतया प्राप्तं, किन्तु यदा सः टाटा समूहस्य दायित्वं स्वीकृतवान् तदा सः महत्सु काठिन्यमवस्थासु स्थितः आसीत्। निर्देशकमण्डले वृद्धाः च अनुभवान्तिकाः व्यक्तयः आसन्, ये केनचित् अन्येन अपि सह सञ्चालनं कर्तुं न इच्छन्ति स्म। टाटा समूहः विकेन्द्रितः आसीत्, यस्मात् प्रत्येकं संस्थानं स्वस्यैव प्रकारेण कार्यं कुर्वन्ति स्म, स्वेच्छया प्रबन्धनं कुर्वन्ति स्म। अन्याः अपि कतिपयाः संस्थानाः आसन्, याः समूहाय अपेक्षितमितं लाभं न ददाति स्म, यथा दातव्यं आसीत्। तस्य अध्यक्षरूपेण नियुक्तस्य आरम्भे एव शासनं उदारनीतिं (लिबरलाइजेशन) स्वीकृतवदत्। उदारनीतिं आगच्छन्त्याः अवस्थायाः कारणेन राष्ट्रीये अन्तरराष्ट्रीये च पथे प्रतिस्पर्धायाः आविर्भावः अभवत्, यः उद्योगसमूहं समासीत्॥
टाटा समूहस्य अध्यक्षपदं स्वीकृत्य रतन टाटा महाभागः प्रथमं निदेशकमण्डले नवीनान्, दूरदर्शिनः, प्रतिभाशालिनः च जनान् समाविष्टवान्। तदनन्तरं सः टाटा समूहं केन्द्रीकृतं कर्तुं “टाटा ट्रस्ट” नामकस्य प्रतिष्ठानस्य स्थापना कृतवान्। यस्मात् टाटा समूहेन सम्बद्धाः सर्वाः अपि संस्थाः स्वलाभस्य किञ्चित् अंशं टाटा ट्रस्ट इत्यस्मै समर्पितव्यम् आसीत्, तथा च टाटा ट्रस्टस्य निर्देशानुसारं कार्यं कर्तव्यम् आसीत्। तत्र याः संस्थाः न्यूनलाभं वा न लाभं ददाति स्म, ताः सः शनैः शनैः विक्रीतवान्। याः संस्थाः अतीव लाभदायिकाः आसन् वा भविष्ये अधिकं लाभं दास्यन्ति इति प्रतीयन्ते स्म, तासु सः अधिकं ध्यानं दत्तवान्। आरम्भे रतन टाटा महाभागः “टॉमको”, “एसीसी सीमेंट”, “नैरोलैक पेंट”, “लैक्मे फैशन” इत्यादयः संस्थाः विक्रीतवान्। तेन सह ब्रिटने त्रयः संस्थाः क्रयित्वा अन्तरराष्ट्रीय उद्योगजगति स्वस्य प्रभुत्वं स्थापनं कृतवान्। “टाटा स्टील” इत्यनेन स्वातः चतुर्गुणविस्तीर्णाम् “कोरस” इत्याख्यां संस्थां अधिगृह्णात्। “टाटा टी” अपि स्वयम् अपेक्षया महतीं “टेटली” नामकां संस्थां अधिगृह्णात्। “टाटा मोटर्स” अपि स्वयम् अपेक्षया महतीं “जगुआर एण्ड लैंड रोवर” संस्थां अधिगृह्णात्। एवमनेन रतन टाटा महाभागस्य अध्यक्षतायां टाटा समूहेन षट्त्रिंशत् संस्थानां अधिग्रहणं कृतम्।
यदा रतन टाटा महाभागः 1991 तमस्य वर्षे टाटा समूहस्य अध्यक्षपदं स्वीकृतवान्, तदा टाटा समूहस्य सम्पूर्णं राजस्वं 4 बिलियन डॉलर आसीत्, किन्तु 2012 तमस्य वर्षे यदा सः अध्यक्षपदं त्यक्तवान्, तदा टाटा समूहस्य राजस्वं 100 बिलियन डॉलर आसीत्। तस्य 21 वर्षाणां कार्यकालस्य मध्ये टाटा समूहस्य राजस्वं चत्वारिंशतिगुणं च लाभः पञ्चाशद्गुणं च अधिकं संवृत्तः।
रतन टाटा महाभागः एतत् सर्वं कर्तुं शक्नुवन्ति स्म यतः सः लाभात् अपि अधिकं स्वस्य सिद्धान्तेषु अस्थितः आसीत्। सः प्रायः वदति स्म, “अस्माकं मातामह्या अस्मान् यावत्किञ्चित् मूल्यं दत्वा अपि गरिमां संरक्षणीयं इति शिक्षितम्, एषः एव मूल्यः अद्यापि मम साहचर्ये अस्ति”।
रतन टाटा महाभागेन एकस्मिन् अन्तर्व्यूहे पृष्टं अस्ति यः किंविधानम् व्यक्तिः रूपेण सः यः स्मृतः भवितुं इच्छति तदनुसारं सः उत्तरितवान् यः “अहं तेन प्रकारेण व्यक्तिना स्मृतः भवितुं इच्छामि यः समाजे परिवर्तनं कृतवान्, न तस्मिन् किंचिद् कार्यं न तस्मिन् किंचिद् अधिकं।” किञ्चित् वर्षे पूर्वं यदा सामाजिक माध्यमे “भारत रत्नं रतन टाटा” इति अभियानं प्रचालितं, तदा तं अभियानं रतन टाटा महाभागः स्वयम् आगत्य निवारितवान् तथा च उक्तवान् यः “एवम् प्रकारेण अभियानं मा कुर्वत, मम भारत रत्नं न आवश्यकं।” रतन टाटा महाभागः स्वस्य सिद्धान्तानां कारणात् व्यवसायात् पूर्वं राष्ट्रं स्थातुं प्रावृत्तः आसीत्।
2008 ई. तस्मिन् ताज आक्रमणानन्तरम् द्वौ पाकिस्तानी संस्थायाः ताज होटलस्य पुनर्निर्माणाय निविदां दातुं आगताः। ताः संस्थाः तदनुरूपेण कस्यापि केंद्रीयमन्त्रिणः प्रति दबावं कर्तुं यत्नं कृतम् यः तं निविदां प्राप्तुं इच्छन्ति। एतेन सह रतन टाटायाः स्पष्टं उत्तरम् आसीत् यः “भवतां प्रवृत्तिः निकृष्टं भवितुं शक्नोति, किन्तु अहं न, पाकिस्तानिभ्यः व्यापारं न दास्यामि।” एवं च 26/11 तस्मिन् आक्रमणानन्तरम् पाकिस्तानः तस्मिन् टाटा-सुमो इति वाहनं दातुं प्रार्थना कृतवान्, किन्तु तस्यापि टाटा महाभागः एषः उक्तवान् यः “अहम् पाकिस्तानकृते स्वस्य वाहनं न दास्यामि।”
रतन टाटा महाभागः राष्ट्रस्य च साधारणजनानां प्रति स्वस्य उत्तरदायित्वं महत्त्वेन अनुभवितवान्। ते परोपकारी अपि आसन्। एकस्मिन् वार्तायाम् तः एकं निम्नमध्यमवर्गीयपरिवारं त्वरितवृष्ट्यां दुरावस्थायां जलोपजिवतः स्कूटरइति मार्गे गच्छन्तं दृष्ट्वा मनसि विचारम् आगतः यः “किम् एषः आयवर्गस्य नागरिकानां सुरक्षितयात्रायाः कृते वयं किमपि वाहनं निर्मातुं शक्नुमः?” एषः विचारः एव तस्मिन् भविष्ये देशे “टाटा नैनो” इत्यस्मिन् कारवाहनं प्राप्नुवन्।
वास्तवे रतन टाटा जीवनपर्यन्तं दानवीरकर्णः इव स्थितः। एषः फलितः यः तस्य कार्यकालः टाटा ट्रस्टस्य च टाटा फाउंडेशनस्य माध्यमेन स्वास्थ्य, शिक्षा, ग्रामीणविकासः तथा प्राविधिकविकासस्य क्षेत्रे समाजस्य उत्तमं प्रगतिं कृतवन्। तेन देशे विद्यालयाः महाविद्यालयानि च स्थापनायां गहनं रुचिं दर्शितम्। बहु चिकित्सालयेषु अपि प्रचुरं निवेशं कृतम्। एड्स-कर्करोगञ्च इत्यस्मिन् महान्ति रोगाणां निराकरणाय टाटा ट्रस्टस्य योगदानं अतुलनीयम् अस्ति।
येन प्रकारेण एकदा महात्मा गांधीः उक्तवान् यः “मम जीवनं एव मम संदेशः” तथा एव रतन टाटा महाभागस्य जीवनम् अपि अस्ति। ते जीवनपर्यन्तं स्वसाधारणकार्याणां माध्यमेन जगतं प्रेरयन्ति स्म। एकः साहसीं च निर्दोषं जीवनं जीव्य इव गतवन्तः। अद्य ते अस्माकं मध्ये सशरीरं नास्ति, किन्तु एते जनाः स्वस्य कीर्तौ सदा जीविताः तिष्ठन्ति, “कीर्तिः यस्य सः जीवितः।”
रामायणवार्ता परिवारात् श्री रतन टाटा महाभागायाः भावभीनी श्रद्धांजलिः!! शत-शत नमनम्…








