---Advertisement---

रक्षाबन्धनदिने अतिवृष्ट्या दिल्ली–NCR जलमग्नम्, कतिपय मार्गाः अवरोधिताः।

On: Saturday, August 9, 2025 8:13 AM
---Advertisement---

दिल्ली–NCR मध्ये शुक्रवार-रात्रेः शनिवारे प्रातः पर्यन्तं अतिवृष्टिः, मौसमविभागेन रक्त-सतर्कता प्रदत्ता।

शनिवासरस्य प्रातःकाले सम्पन्नेषु रक्षाबन्धन-उत्सवेषु दिल्ली–NCR प्रदेशे गुरुतरवृष्टिः विघ्नकारिणी जाता — तीव्रजलप्लावनं, यातायातसङ्कटं च कारणत्वेन, उत्सवाय यात्रां कर्तुम् इच्छन्तः अनेके जनाः गृह एव निवारिताः। वर्षात् कारणेन दिल्ली-विमानपत्तने बहूनां विमानानां प्रस्थानं विलम्बितम्।

शुक्रवासरस्य रात्रेः आरभ्य शनिवासरस्य प्रातःकालपर्यन्तं सततम् अतिवृष्टिः अभवत्, येन भारतवर्षीयमौसमविभागेन शनिवासरस्य प्रातःकाले रक्त-सतर्कता इति चेतावनी प्रदत्ता। शनिवासरस्य प्रातः ८.३० वादनपर्यन्तं, नगरस्य मुख्यप्रतिनिधिः सफ़दरजङ्ग्-क्षेत्रे २४ घण्टासु ७८.७ मि.मी. वर्षां निबद्धवान्, प्रगति-मैदान-क्षेत्रे १००.३ मि.मी., लोदी-रोड्-क्षेत्रे ८०.७ मि.मी., पुषा-क्षेत्रे ६९ मि.मी. वर्षां लब्धवान्।

दिल्ली-अग्निशमनसेवायाः (DFS) अधिकृतस्य कथनानुसारम्, प्रातःकालादारभ्य अर्धदशाधिक भित्तिपतन-दुर्घटनासम्बद्धाः आह्वानाः प्राप्ताः। पश्चिम-दिल्लीस्थे हरिनगर-प्रदेशे एकस्मिन् गृहे भित्तेः किञ्चित् अंशः पतितः। त्रयः अग्निशमन-वाहनाः तत्र प्रेषिताः; उद्धारकार्यं प्रवर्तमानम् इति अधिकृतः अवदत्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment