---Advertisement---

मोदीसर्वकारे छात्राणां भविष्येन सह कोऽपि सहमति-असम्भवः

On: Tuesday, August 5, 2025 5:39 PM
---Advertisement---

NEET परीक्षा रेचन-प्रकरणे दोषी न मुक्ताः भविष्यन्ति

सर्वकारस्य बृहत् निर्णयः, सीबीआइ परीक्षायां अनियमितानां अन्वेषणं करिष्यति

नवदेहली । २०२४ तमेवर्षे एन. ई. ई. टी. (यूजी) परीक्षायां कथित-अनियमितानां विषये देशे सर्वत्र क्रोधस्य वातावरणं वर्तते। भवितुमर्हति। एषः छात्राणां भविष्यस्य विषयः अस्ति। परन्तु अस्मिन् समये अपराधिनां तादृशं दण्डं दास्यति यत् पुनः कोऽपि एतादृशं अनियमं कर्तुं साहसं न करिष्यति इति निश्चितम्। एषः मोदीसर्वकारः अस्ति।अत्र भ्रष्टाचारः, धूर्तता, कूटकरणं, विश्वासघातः इत्यादिषु विषये केन्द्रसर्वकारस्य निकटे कापि क्षमा नास्ति, यावत् अभियुक्तः कश्चित् अपि भवेत्। अस्य फलस्वरूपं शिक्षामन्त्रालयेन २०२४ तमस्य वर्षस्य NEET (UG) परीक्षायां कथितानां अनियमितानां अन्वेषणं सीबीआइ-सङ्घस्य हस्ते समर्पितं, तदनन्तरं एजन्सी स्वस्य कार्यवाही आरब्धा अस्ति। केन्द्रीयशिक्षामन्त्रालयस्य शिकायतया रविवासरे सीबीआइ इत्यनेन प्राथमिकी रजिस्ट्रीकृता। शिक्षामन्त्रालयस्य शिकायतया सीबीआई इत्यनेन आईपीसी इत्यस्य विभिन्नखण्डेषु प्रकरणं पञ्जीकृतम्। अस्य प्रकरणस्य अन्वेषणार्थं सीबीआइ विशेषदलानि निर्मितवती अस्ति। ततः पूर्वं शनिवासरे केन्द्रसर्वकारेण राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) महानिदेशकं सुबोधसिंहं निष्कास्य कार्यवाही कृता। एनटीए-संस्थायाः प्रमुखं सर्वकारेण निष्कासितम् । एतदतिरिक्तं एजन्सी-कार्यक्षमतायाः समीक्षायै एकं समितिः निर्मितम् ।

केन्द्र-सर्वकारेण सार्वजनिक-परीक्षासु पेपर-स्रावान् निवारयितुं सार्वजनिक-परीक्षाः (अनुचित-साधनानां निवारणम्) अधिनियमः, 2024 अपि प्रवर्तितः अस्ति। परीक्षाणां पवित्रतां सुनिश्चितं कर्तुं, छात्राणां हितस्य रक्षणार्थं च प्रतिबद्धम् अस्ति इति सर्वकारः वदति। पेपर-स्रावे संलग्नाः कस्यापि व्यक्तेः अथवा संस्थायाः कठोर-कार्यस्य सम्मुखीकरणं भविष्यति।

जून्-मासस्य 4 दिनाङ्के एन. ई. ई. टी.-यू. जी. इत्यस्य परिणामः अभवत्, मई-मासस्य 5 दिनाङ्के देशस्य 4,750 केन्द्रेषु आयोजितः, प्रायः 24 लक्षाः अभ्यर्थिनः उपस्थिताः आसन्। जून्-मासस्य 4 दिनाङ्के परिणामाः घोषिताः। परिणामस्य किञ्चित्कालानन्तरं प्रश्नावली-स्रावः अभवत् इति आरोपः कृतः, यतः 67 तः अधिकाः छात्राः अधिकतमं अङ्कं प्राप्तवन्तः, येषु केचन परीक्षा-केन्द्रात् एव आगताः आसन्। आरक्षकाणां प्रारम्भिक-अन्वेषणेन बिहारराज्ये अनियमितताः, पेपर-स्रावः च ज्ञातः, केचन अभ्यर्थिनः अपि सार्वजनिकरूपेण आगत्य परीक्षायाः पूर्वसन्ध्यायां प्रश्नपत्रं प्राप्तवन्तः इति उदघोषयन्। आरोपैः अनेकेषु नगरेषु विरोधः अभवत्, अनेकेषु उच्चन्यायालयेषु अपि च सर्वोच्चन्यायालये अपि याचिकाः प्रेषितानि।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment