---Advertisement---

धनखरः छत्तरपुरस्थितं निजीगृहं प्रति गन्तुं सज्जः, पूर्वविधानसभासदस्यत्वेन पेंशनाय पुनः आवेदनं कृतवान्।

On: Sunday, August 31, 2025 5:08 AM
---Advertisement---

धनखरः गतवर्षे एप्रिल्-मासे उपराष्ट्रपतिगृहं प्रविष्टवान्। स्रोतसां अनुसारं यावत् शासकीय-निवासं न प्राप्नोति, तावत् सः छत्तरपुर्-एन्क्लेव् मध्ये एव वसति।

पूर्वोप-राष्ट्रपतिः जगदीपः धनखरः दक्षिणदिल्लीस्थे छत्तरपुर्-एन्क्लेव्-नाम्नि निजनिवासे गन्तुं सज्जः इति इण्डियन् एक्स्प्रेस् ज्ञातवान्। सः राजस्थानविधानसभायाः पूर्वसदस्यत्वेन पेंशनाय अपि पुनः आवेदनं दत्तवान्।

सप्टम्बर ९ दिने उपराष्ट्रपतिनिर्वाचनं नियोजितम्। तस्मात् धनखरः (७४ वर्षीयः) संसद्गृहसमीपे चर्च्-रोड्-स्थितं उपराष्ट्रपतिगृहं त्यक्तुं बाध्यः। स्वास्थ्यक्षामातः कारणेन सः जुलै २१ दिने पदं त्यक्तवान्। गतवर्षे एप्रिल्-मासे एव उपराष्ट्रपतिगृहे प्रविष्टवान् आसीत्।

स्रोतसां अनुसारं यावत् शासकीय-निवासं न लभ्यते, तावत् छत्तरपुरे एव निवसिष्यति। नियमानुसारं पूर्वराष्ट्रपतयः, उपराष्ट्रपतयः, प्रधानमन्त्रिणः च Type-8 नामकं गृहं लभन्ते। गृहनगरीयकार्यमन्त्रालयं (Directorate of Estates) अस्य व्यवस्था करोति।

धनखरकार्यालयेन औपचारिकः निवासनिवेदनपत्रः प्रस्तुतः। एकवारं निवेदनं स्वीकृतं चेत्, विकल्पाः प्रदर्श्यन्ते; ततः कार्यानुकूलनं च आरभ्यते। सम्पूर्णः प्रक्रिया त्रिमासान् न्यूनं न भवति।

अल्पगत्याः कारणेन धनखरः अस्मिन् मध्ये निजनिवासं स्वीकृतवान्।

राजस्थानविधानसभायाः किशनगढ्-मण्डलात् १९९३–१९९८ कालावधौ विधायकः आसीत्। तदा २०१९ पर्यन्तं विधायकपेंशनं लब्धवान्, किन्तु पश्चिमबंगस्य राज्यपालपदेन नियुक्तः सन् तस्मिन् वर्षे पेंशनं निलम्बितम्। २०२२ तमे वर्षे उपराष्ट्रपतिपदं प्राप्तवान्।

स्रोतसां अनुसारं विधानसभासचिवालयेन तस्य नूतनं निवेदनं प्रक्रियायाम् अस्ति।

विधानसभासदस्यस्य मासिकपेंशनं ३५,००० रूप्यकाणि, यावत्संख्याकालस्य वृद्ध्या वयोवृद्धानां च वृद्ध्या वर्धते। सप्ततिवयस्काः २० प्रतिशतवृद्धिं प्राप्नुवन्ति। अतः धनखरः ४२,००० रूप्यकाणि प्रतिमासं पूर्वविधायकत्वेन लभते।

एतत् उपराष्ट्रपतिपेंशनं (प्रायः २ लक्षरूप्यकाणि प्रतिमासम्) तथा पूर्वसांसद्पेंशनं (४५,००० रूप्यकाणि प्रतिमासम्) इत्यस्माभिः पृथक्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment