---Advertisement---

ओडिशा-राज्यस्य खुर्दा-जिले स्थितस्य मुदुलिधियाह्-ग्रामस्य लघु-कृषकस्य पुत्रः शुभं सबरः चत्वारः सहोदराणां ज्येष्ठः अस्ति। सः ओडिशायाः बेरहाम्पुर-स्थिते वैद्यकीय-महाविद्यालये चिकित्सालये च प्रवेशं प्राप्तवान्।

On: Sunday, August 31, 2025 5:53 AM
---Advertisement---

जून १४ दिने बङ्गलूरु-नगरस्थे निर्माणस्थले श्रमन् शుభं सबरः जीवनं परिवर्तयन् एकेनैव दूरवाण्याः आह्वानेन अभवत्। तस्मिन् समये श्रमस्य चरमे काले सति अपि, तस्य श्रान्तिः दुःखं च क्षणेन एव लुप्तम्।

ओडिशाराज्ये स्थितः तस्य आचार्यः तं दूरवाण्या अवदत्— “त्वं राष्ट्रीय-प्रवेश-परीक्षां (NEET) अतिक्रान्तवानसि।”

सबरः स्मरति— “अहं अश्रूणि निवारयितुं न अशक्नवम्। मातापितरौ उक्तवान्— ‘अहं वैद्यः भविष्यामि’ इति। ततः स्वकर्मकराध्यक्षं अपि निवेदितवान्— ‘यत् मम सञ्चितं धनं अस्ति, तत् गृहं प्रति नयितुम् इच्छामि’ इति।”

अद्यतनसप्ताहे एकोनविंशतिवर्षीयः आदिवासी युवकः शుభं सबरः ओडिशाराज्यस्य ब्रह्मपुरे स्थिते वैद्यकीय-महाविद्यालये चिकित्सालये च प्रवेशं प्राप्तवान्। सः प्रथमप्रयत्नेन अनुसूचितजनजाति (ST) वर्गे १८,२१२ स्थानं प्राप्तवान्।

यदा सः स्वपाठ्यक्रमं समाप्तं करिष्यति तदा चतुर्षु वर्षेषु स्वपञ्चायते प्रथमः वैद्यः भविष्यति।

ओडिशाराज्यस्य खोर्‍दा-जिल्लायाः मुदुलिधियाह्-ग्रामे अल्पकृषकपुत्रः शबरः चत्वारः सहोदरानां ज्येष्ठः अस्ति। जीवनं कठिनं वित्तसम्बन्धः च सदा सङ्कुचितः आसीत्—अल्पं धनं दीर्घं प्राप्नुयात् इति तथ्यं सः कदापि न विस्मृतवान्।

“अहं स्वस्य आर्थिकस्थितेः विषये अतीव सजागः आसीत्। मम पितरौ लघुक्षेत्रं भूमेः स्वामिनौ आसताम्, तेन वयं भोजनाय प्राप्नुमः। किन्तु अहं दृढनिश्चयेन अध्ययनं निरन्तरं कर्तुम् इच्छामि, जीवनस्य किञ्चिदपि साधयितुं च,” इति सः उक्तवान्।

एवमेव सः दशमकक्षायां चत्वारिंशदधिकाशीतिं प्रतिशतं अंकान् लब्ध्वा, अध्यापकैः तस्मै उपदिष्टं यत् सः भुवनेश्वरनगरे बी.जे.बी. महाविद्यालये एकादशद्वादशकक्ष्ययोः अध्ययनं कुर्यात्। तत्र प्रथमवर्षे स्वयमेव अध्ययनं कृतवान्, द्वितीये वर्षे गणितरसायनशास्त्रयोः उपशिक्षणं गृह्णाति स्म। ततः सः द्वादशकक्ष्यायाः परीक्षा षट्षष्टिं प्रतिशतं अंकान् प्राप्तवान्।

एतेषु दिनेषु एव तस्य बुद्धिः स्थिरा अभवत् यत् सः चिकित्सकः भवेत्। तेनैव कारणेन सः बेरहाम्पुरे चिकित्साशिक्षणाय केन्द्रे उपशिक्षणं स्वीकृतवान्, ततः च नीट् नामकपरीक्षां कृत्वा बङ्गलूरुनगरे गतवान्।

सः तत्र त्रिमासान् पर्यन्तं कर्म अकरोत्, यत्र सः किञ्चित् धनं सञ्चितवान्। तस्य अंशं तेन उपशिक्षणशुल्काय दत्तम्, अन्यांशं तेन एम्.बी.बी.एस् प्रवेशशुल्काय उपयोगितम्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment