---Advertisement---

“विकसित उत्तरप्रदेशः @ 2047” इत्यस्य कार्यक्रमे पंचायतप्रतिनिधयः स्वविकासनवाचारान् मुख्यमंत्री योगी आदित्यनाथं प्रति प्रकटयामासुः।

On: Monday, September 29, 2025 10:04 AM
---Advertisement---

गोरखनाथे गोरखपुरे स्थिते कैम्पकार्यालयात् मुख्यमंत्री योगी आदित्यनाथः “विकसित यूपी @ 2047” इत्यस्य कार्यक्रमे जनपदक्षेत्रपंचायताध्यक्षैः सह प्रत्यक्षं संवादं कृतवान्। प्रतिनिधयः अतीतानि अष्टादशवर्षाणि अर्धानि च यावत् स्वक्षेत्रेषु सम्पन्नानि विकासकार्याणि नवाचारांश्च अवदन्।

मुख्यमंत्री अवदत्— “यदा पंचायताः आत्मनिर्भराः भविष्यन्ति तदा एव उत्तरप्रदेशस्य विकासः संभवः। ग्रामपंचायताः स्वस्थानिकावश्यकतानुसारं योजनाः निर्मायन्ताम्।”

अस्मिन् वर्चुअलसंवादे सः सर्वाः पंचायताः प्रेरितवान्— यदि एते प्रयासाः निरन्तरं प्रवर्तिष्यन्ते तर्हि उत्तरप्रदेशः आत्मनिर्भरता-विकासयोः नवीनानि कीर्तिमानानि स्थापयिष्यति।

पूर्वं अमरोहायाः धनौराखण्डस्य प्रमुखा आशा चन्द्रा इति महिलास्वसहायता-समूहानां स्ट्रॉबेरी-चाषं च आय-सृजनस्य दृष्टान्तौ प्रदर्शितवन्ति।

एटायाः शीतलपुरखण्डे गतवर्षेषु अद्भुतानि विकासकार्याणि कृतानि, यतः सः “मॉडल-खण्डः” इति ख्यातिम् अलभत। कानपुरदेहातस्य सरवनखेडाखण्डे वर्षाजलसञ्चयनम्, गुलाबीशौचालयाः, ग्राम्यबाजाराणाम् उन्नयनं च कृतम्। मुख्यमंत्री आय-सृजनार्थं ग्रामीणहाट-सामुदायिकमण्डपादीनां प्रवर्धनम् उपदिष्टवान्।

सोनभद्रस्य चोपनखण्डस्य प्रमुखा लीला देवी अमृतसरोवरं, चेकडॅमं, बकरीदुग्धात् निर्मितसाबूनं च उदाहरणरूपेण दत्तवन्ति। तया पिकनिक-स्थलस्य विकासः प्रस्तावितः, यं मुख्यमंत्री आदेशेन अग्रे प्रेषयितुं स्वीकृतवान्।

पीलीभीत-मेरेठयोः जिलयोः दुकानदारनिर्माणं, शून्यभूमीनां सदुपयोगः, करसंग्रहवृद्धिः च आदर्शदृष्टान्तत्वेन सराहिता। प्रयागराजस्य जिलापंचायताध्यक्षः विवाहमण्डप-निर्माणं अन्यजनोपयोगिकान्यपि कार्याणि च प्रकटितवान्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment