बुराड़ी, बाह्य-दिल्लीप्रदेशे शीघ्रं जनाः श्रीकेदारनाथधामस्य दर्शनं प्राप्स्यन्ति। अस्य निमित्तं बुराड़ी क्षेत्रे श्रीकेदारनाथमन्दिरस्य निर्माणं क्रियते। बुधवासरे मुख्यातिथिरूपेण आगतवान् उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महाभागः मन्दिरस्य शिलान्यासं कृतवान्।
बाह्यदिल्लीप्रदेशे शीघ्रं जनाः श्रीकेदारनाथधामस्य दर्शनं प्राप्स्यन्ति। अस्य निमित्तं बुराड़ी क्षेत्रे श्रीकेदारनाथमन्दिरस्य निर्माणं क्रियते। बुधवासरे मुख्यातिथिरूपेण आगतवान् उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महाभागः मन्दिरस्य शिलान्यासं कृतवान्। अस्मिन् अवसरः श्री १००८ निरञ्जनी पीठाधीश्वरः, आचार्य महामण्डलेश्वरः स्वामी कैलाशानन्दगिरिः अपि उपस्थितः आसीत्। अस्यां समये केदारनाथधामात् आगतायाः पवित्रशिलायाः अपि पूजनं कृतम्।
मुख्यमन्त्री पुष्करसिंहधामी महाभागः उक्तवान्, “बुराड़ी क्षेत्रस्य उल्लेखः सर्वेषु अस्माकं पौराणिकग्रन्थेषु मिलति च अस्य सम्बन्धः महाभारतकालेन अस्ति। अस्यां पवित्रभूमौ उत्तराखण्डस्य सनातनसंस्कृतेः च मूलपरिचायकः, दयानिधानः बाबा केदारनाथः अस्य धामस्य निर्माणं निश्चयेन आगामिकाले अस्माकं संस्कृति शाश्वत आस्था च आधुनिकप्रतीकं भविष्यति।”
मन्दिरभूमिपूजनस्य अवसरः, “सड़कपरिवहनं राजमार्गराज्यमन्त्री अजयटम्टा महाभागः उक्तवान्, “बाबा केदारनाथस्य आशीर्वादेन देशस्य राजधानीस्थले दिव्यं भव्यं मन्दिरं भविष्यति।” श्री १००८ निरञ्जनी पीठाधीश्वरः, आचार्य महामण्डलेश्वरः स्वामी कैलाशानन्दगिरिः उक्तवान् यत् “दिल्लीप्रदेशे अस्य मन्दिरस्य निर्माणेन अधिकाधिकं भक्ताः बाबा केदारनाथस्य आशीर्वादं प्राप्स्यन्ति।”
श्रीकेदारनाथधामदिल्लीट्रस्टस्य संस्थापकः राष्ट्रीयाध्यक्षः च सुरेन्द्ररौतेला महाभागः उक्तवान् यत् “उत्तराखण्डप्रदेशे केदारनाथधामः कोट्यः जनानां आस्थायाः केन्द्रं अस्ति। अस्यां आस्थायां ध्यानं कृत्वा अस्य ट्रस्टस्य स्थापना कृता च दिल्लीमध्ये बाबाकेदारनाथाय समर्पितस्य भव्यस्य मन्दिरस्य निर्माणस्य लक्ष्यं स्थापितं। अस्य मन्दिरस्य निर्माणे उपयोगे च यास्य सामग्री शताब्देः ध्यानं कृत्वा चयनं करिष्यते। अस्य त्रय्याः एकडः भूमौ चत्वारः धामाः स्थापिताः भविष्यन्ति।”





