प्रधानमन्त्री नरेन्द्रमोदी महोदयः शनिवासरे ओडिशाराज्यात् भारतसञ्चारनिगमस्य (BSNL) स्वदेशी ४जी (५जी-सज्जं) जालं औपचारिकतया उद्घाटयत्। एषा ऐतिहासिकसिद्धिः भारतं तेषां विरलदेशानां मध्ये स्थापयति, येषां स्वकीयम् ४जी निर्माणं तथा जालसमाधानं विद्यते। अस्य अवसरस्य प्रत्यक्षप्रसारणं लखनऊ-नगरस्य इन्दिरागान्धी प्रतिष्ठाने जातम्, यत्र उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः तथा केन्द्रीयवित्तराज्यमन्त्री पंकज चौधरी उपस्थितौ आस्ताम्।

उद्घाटनसमये एव प्रधानमन्त्रिणा ९७,५०० मोबाइलस्तम्भाः तथा ४४३ स्वदेशीस्तम्भाः उद्घाटिताः। मुख्यमन्त्री योगी महोदयः एतां योजनाṃ “उत्तरप्रदेशस्य ऐतिहासिकं वरदानम्” इति अभ्यधात्। ते अवदन् यत् सीमाभूमिषु, पश्चाद्वर्तीप्रदेशेषु च, अधुना डिजिटलीय-सेवाः सुलभाः भविष्यन्ति।
ते विशेषतया उक्तवन्तः यत् भारतं केवलं तन्त्रज्ञानस्य अनुयायी न, अपि तु जगतः “डिजिटल्-नेता” इत्यपि जातः। “बैंक-सखी” तथा “ग्राम-सचिवालय” इत्यादयः योजनाः ग्रामे ग्रामे बंकिन्ग्-नागरिकसेवाः प्रापयन्ति। पूर्वं नक्सलप्रभावितक्षेत्रेषु, तेल-आपूर्तौ च, माफियानां प्रभुत्वं दृश्यते स्म; अधुना तु बीएसएनएलस्य सेवाभिः विकासः, सुरक्षा च उन्नतं भविष्यतः।
केन्द्रीयवित्तराज्यमन्त्री पंकज चौधरी महोदयः अवदन्—”एषा सिद्धिः भारतं तेषु पञ्चसु राष्ट्रेषु स्थापनं करोति, ये स्वकीयम् ४जी जालम् उपकरणानि च विकसितवन्तः। अमेरिका, जर्मनी, फ्रांसदेशादयः यत् न कर्तुं शक्ता, तत् भारतं लघुकाले एव सफलतया अकरोत्। एषः जालः ५जीमध्ये अपि उन्नयनीयः।”
भारतसञ्चारनिगमस्य मुख्यमहानियामकः ए.के. गर्ग् इत्याख्यः उक्तवान् यत् ओडिशातः उद्घाटनसमये ५७,५०० स्तम्भाः सक्रियीकृताः, येषु उत्तरप्रदेशं ६,६५९ स्तम्भाः लब्धवान्। ते अपि अवदन् यत् सोनभद्रादिषु नक्सलप्रभावितप्रदेशेषु अपि ४जी सेवा अधुना उपलब्धा अस्ति।





