उत्तरप्रदेशस्य गोरखपुरे गोरखनाथमन्दिरप्राङ्गणे शुक्रवासरे प्रातःकाले मनोहरं दृश्यं दृष्टम्। मुख्यामन्त्री योगी आदित्यनाथः स्वस्य परम्परानुगतदैनिकक्रमेण भ्रमणं कुर्वन् बालकैः सह आत्मीयं साक्षात्कारं कृतवान्।

मन्दिरभ्रमणसमये श्रद्धालुभिः सह आगतान् नन्हकबालकान् दृष्ट्वा सः तान् समीपं आह्वयत्। योगी-महोदयः बालकान् नामानि, कक्ष्याः च पृष्ट्वा हास्य-विनोदं च कृतवान्। सर्वेभ्यः अधिकं अध्ययनं लेखनं च कर्तुं, जीवनमार्गे अग्रे गन्तुं च आशीर्वादं दत्तवान्। सः बालकानां शिरसि स्नेहेन हस्तं स्थापयित्वा सर्वेभ्यः चॉकलेट् दत्त्वा हर्षितवान्।
योगी आदित्यनाथस्य बालस्नेहः सर्वविदितः। प्रोटोकॊल्-सीमां त्यक्त्वा बालकैः सह मिलनं, वार्तालापं, स्नेहेन आशीर्वादप्रदानं च तस्य विशेषलक्षणं जातम्। मन्दिरे जातं तत् स्नेहमयं दृश्यं सर्वेषां श्रद्धालूनां हृदयम् अपि विजितवन्।





