---Advertisement---

उपाधिप्रदानसमये अधुना कृष्णवस्त्रस्य स्थानं भारतीयवस्त्रं गृह्णिष्यन्ति छात्राः, मंत्रालयस्य आदेशः।

On: Tuesday, August 5, 2025 7:48 PM
---Advertisement---

दीक्षान्तसमारोहे अद्यावधि कृष्णवस्त्रं तथा च टोपी इति धारणं प्रचलति। यः अधुना चिकित्सामहाविद्यालयानां कृते परिवर्त्यते। स्वास्थ्य परिवारकल्याणमंत्रालयेन सर्वेभ्यः चिकित्सामहाविद्यालयेभ्यः नवीनवस्त्रसंहितायाः प्रस्तावं प्रेषणं कर्तुं निर्दिष्टम् अस्ति। स्वास्थ्यमंत्रालयस्य मतं यत् ब्रिटिशशासनकाले आरब्धा परंपरा परिवर्तयितव्या इति कालः प्राप्तः अस्ति।

दीक्षान्तसमारोहे यः उपाधिप्रदानसमारोहः इति अपि कथ्यते, तस्मिन् अद्यावधि कृष्णवर्णस्य वस्त्रं तथा च टोपी धारणीयं आसीत्, किन्तु चिकित्सामहाविद्यालयेषु इयं वस्त्रसंहिता परिवर्तयिष्यते। वस्तुतः केन्द्रीयस्वास्थ्य मंत्रालयेन चिकित्सामहाविद्यालयेभ्यः उक्तं यत् अधुना दीक्षान्तसमारोहे भारतीयपरंपरायाः अनुसारं वस्त्राणि धारयन्तु।

वयं सर्वे अद्यापि यूरोपस्य मध्ययुगात् आरब्धां कृष्णवर्णस्य वस्त्रं टोपी इति च धारणीयं परंपरां पालयामः, या ब्रिटिशशासनात् आरब्धा आसीत्। यद्यपि अधुना तस्याः परंपरायाः परिवर्तनकालः प्राप्तः अस्ति। स्वास्थ्यमंत्रालयस्य अनुसारं, एम्स तथा अन्ये चिकित्सासंस्थानेषु अपि स्वस्वराज्यस्य परंपरायाः अनुसारं नवीनवस्त्रसंहितायाः प्रस्तावः प्रेषणीयः अस्ति। मंत्रालयेन उक्तं यत् दीक्षान्तसमारोहे कृष्णवस्त्रं टोपी च धारणीयं परंपरा ब्रिटिशकालस्य देयं अस्ति, तस्याः परिवर्तनं आवश्यकम्।

स्वास्थ्य मंत्रालयेन आदेशाः कृताः

अस्य कृते सर्वेभ्यः चिकित्सासंस्थानेभ्यः आदेशः प्रेषितः यत् ते स्वीयं स्थानीयरूढीनुसारं नवीनवस्त्रसंहितायाः प्रस्तावं सज्जीकुर्वन्तु। अस्य प्रस्तावस्य अनुमोदनाय स्वास्थ्य मंत्रालयाय प्रेषयन्तु। स्वास्थ्यमंत्रालयस्य सचिवः (स्वास्थ्य) अस्मिन् विषये अन्तिमं निर्णयं करिष्यति। स्वास्थ्य मंत्रालयस्य अस्य निर्णयस्य प्रभावः एम्स इत्यादीनि महान्स्थानानि सहितः सर्वेषु चिकित्सामहाविद्यालयेषु अपि भविष्यति।

आईआईटी हैदराबादे इदं ट्रेंड इति पूर्वमेव समाप्तम्

स्वास्थ्यमंत्रालयेन अद्य सर्वेषु चिकित्सामहाविद्यालयेषु दीक्षान्तसमारोहे कृष्णवस्त्रं टोपी च धारणीयं वस्त्रसंहितां निष्कासयितुं आदेशः प्रदत्तः। यद्यपि आईआईटी हैदराबादसंस्थया 2011 तमे वर्षे एव ब्रिटिशकाले आरब्धा इयं परंपरा समाप्ता कृतः आसीत्। 2011 तमात् वर्षात् तत्र दीक्षान्तसमारोहे पारंपरिकवस्त्राणि धारयन्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---