ऐतिहासिकभाषाविज्ञानस्य दृष्ट्या संस्कृतभाषा आर्यभाषापरिवारस्य अन्तर्गतं स्थितम्। आर्यजातिः भारतं बहिः आगता अथवा अत्रैव तस्याः निवासः आसीत् इति विचारः अनावश्यकः इत्यतः अत्र न प्रचलितः। परन्तु आधुनिकभाषाविज्ञानपण्डितानां मतानुसारं भारतयूरोपीयभाषाभाषिणां या: नानाप्राचीनभाषा: आसन्, ता: वस्तुतः एकस्य मूलभाषायाः देशकालपरिवर्तनेन विभिन्नाः शाखाः आसन्। तासां सर्वासां उद्गमभाषा वा मूलभाषा ‘आद्य-आर्य-भाषा’ इति कथ्यते। केषाञ्चित् विद्वानां मते तस्य मूलनिवासस्थानवासिनः सुशृङ्खलिताः आर्या एव ‘वीरोस्’ अथवा ‘वीरा:’ इति कथिताः। वीरोस् इति शब्देन येषां प्राचीन-आर्य-भाषा-समूह-भाषिणां सूचनं भवति, ताः विविध-प्राचीन-भाषाभाषिणः ‘वीरास’ (संवीरा:) इति कथिताः। अर्थात् सर्वाः भाषाः पारिवारिकदृष्ट्या आर्य-परिवारस्य भाषाः एव। संस्कृतस्य तासु अन्यतमः स्थानं अस्ति। उक्त-परिवारस्य ‘केंतुम्’ तथा ‘शतम्’ इति द्वे प्रमुखे शाखे स्तः। प्रथमे अन्तर्गतं ग्रीक, लातिन आदयः प्रविष्टाः। संस्कृतस्य स्थानं शतम् शाखायां भारत-ईरानी-शाखायाम् स्वीकृतम् अस्ति।
आर्य-परिवारे का प्राचीनः, प्राचीनतरः, प्राचीनतमः वा इति निश्चितरूपेण न निर्दिष्टम्। तथापि अधिकांश-आधुनिकभाषाविदः ग्रीक, लातिन आदीन् आद्य-आर्य-भाषायाः ज्येष्ठ-सन्ततेः इव मानयन्ति तथा संस्कृतं तेषां अनुजायाः रूपेण स्वीकुर्वन्ति। न केवलम् एव अपितु भारत-ईरानी-शाखायाः प्राचीनतमः ‘अवस्ता’ अपि संस्कृततः प्राचीनमिति मन्यते। परन्तु बहवः भारतीयविद्वांसः मन्यन्ते यत् ‘जिद-अवस्ता’ इत्यस्य अवस्तारूपं ऋग्भाषायाः नव्यं स्वरूपम् अस्ति। यद्यपि एतत् निश्चितं यत् ग्रन्थरूपेण स्मृतिरूपेण अवशिष्टं वाङ्मयम् ऋक्संहिताया: प्राचीनतमम् अस्ति तथा तत्सहिता भाषापि उपलब्धायां प्राचीनतमास्ति। अस्य वैदिकसहितासु महत् वैशिष्ट्यम् अस्ति यत् सहस्रशः वर्षाणां पुरातने काले यदा लिपिकला अपि प्रवृत्ता नासीत् तदा वैदिकसहिताः मौखिकेन श्रुतिपरम्परया गुरुः शिष्यसमाजेन अखण्डरूपेण प्रवाहिता आसन्। उच्चारणस्य शुद्धताम् इत्थं रक्षितं यत् ध्वनिमात्राः अपि सहस्रवर्षेषु अधुना यावत् वैदिकमन्त्रेषु किञ्चन पाठभेदो न जातः। उदात्त-अनुदात्तादि स्वराणां उच्चारणं शुद्धरूपेण पूर्णतः अविकृतं स्थितम्। आधुनिकभाषाविज्ञाः मन्यन्ते यत् स्वरदृष्ट्या ग्रीक, लातिनादीनां ‘केंतुम्’ वर्गेण भाषाः अधिकं सम्पन्नाः तथा आद्य-आर्य-भाषायाः समीपस्थिताः च सन्ति। तासु उक्तभाषायाः स्वरसम्पत्ति अधिकं सुरक्षिताः। संस्कृते व्यञ्जनसम्पत्तिः अधिकं सुरक्षितं अस्ति। भाषायाः सङ्घटनात्मकं वा रूपात्मकं विचारं दृष्ट्वा संस्कृतं विभक्तिप्रधानं वा ‘श्लिष्टभाषा’ इति कथ्यते।
सर्वप्राचीनं उपलब्धं व्याकरणम्
प्रामाणिकतायाः दृष्ट्या अस्य भाषायाः सर्वप्राचीनं उपलब्धं व्याकरणं पाणिनिस्य अष्टाध्यायी अस्ति। न्यूनतमं 600 ई. पू. कालस्य एषः ग्रन्थः अद्यापि सम्पूर्ण जगत् मध्ये अतुलनीयं व्याकरणं अस्ति। विश्वस्य विशेषतः अमरीकायाः भाषाशास्त्रीणां संघटनात्मकभाषाविज्ञानदृष्ट्या अष्टाध्यायीं अद्यापि जगतः सर्वोत्तमग्रन्थं मन्यन्ति। ‘ब्रूमफील्ड’ स्वकृतौ ‘भाषा’ चान्येषां कृतिषु एषः तथ्यः पुष्टि-स्थापितम् अस्ति। पाणिनिः पूर्वे संस्कृतभाषा निश्चयेन शिष्टैः च वैदिकैः जनैः व्यवहारभाषा आसीत्। असंस्कृतजनानां मध्ये अपि बहवः उपभाषा तत्र समये प्रचलिताः स्याताम्। किन्तु एषः मतः आधुनिकभाषाविज्ञाः मन्यते न। ते वदन्ति यः संस्कृतः कदापि व्यवहारभाषा न आसीत्। जनतायाः भाषाः तदनुसारेण प्राकृत इत्युक्ताः स्युः। देवभाषा तत्त्वतः कृत्रिमं वा संस्कारेण निर्मितं ब्राह्मणपंडितानां भाषया आसीत्, लोकभाषा न। किन्तु एषः मतः सर्वमान्यः न अस्ति।
पाणिनि: पतञ्जलितः च सर्वे संस्कृतं लोकभाषा इति उक्तवन्तः, लौकिकभाषा इति प्रतिविम्बितम्। अन्यद्वितीय प्रमाणानि प्रमाणितानि यः ‘संस्कृत’ वैदिक तथा वैदिकोत्तर पूर्वपाणिनिकाले लोकभाषा च व्यवहारभाषा आसीत्। एषः निःसंदेहः अस्य देशः, कालः च समाजस्य संदर्भे स्वस्य सीमां धारयति। पश्चात् एषः पठितसमाजस्य साहित्यिक तथा सांस्कृतिकभाषा बनिता। तदनन्तरं एषः समस्त भारतं सर्वपंडितानां, आर्येषु च आर्येतरजातिषु च, सर्वमान्य सांस्कृतिकभाषा अभूत। आसेतु हिमाचलस्य यत्र प्रसारः, समादरः च प्रचारः अस्ति, एवं अद्यापि यथा अस्ति।
विश्वभाषा
सप्तदश-शताब्देः पूर्वार्धात् यूरोपस्य पश्चिमदेशानां मिशनर्यः च अन्याः विद्याप्रेमिणः च संस्कृतस्य परिचयं प्राप्नुतः। शनै-शनैः पश्चिमे एव न, सम्पूर्ण जगति संस्कृतस्य प्रचारः अभवत्। जर्मनः, अंग्रेजः, फ़्राँसीसी, अमरीकी च यूरोपस्य अनेकानि देशे विद्वानः विशेषतः संस्कृतस्य अध्ययन अनुशीलनं आधुनिकविद्वेषु प्रजाप्रियं कृतम्। आधुनिकविद्वानः अनुशीलकाः च मानन्ति यत् विश्वस्य प्राचीनभाषाणां संस्कृतं सर्वाधिकं व्यवस्थितं, वैज्ञानिकं च संपन्नं भाषाम् अस्ति। सा अद्य केवलं भारतीयभाषा न, किन्तु एकस्मिन रूपेण विश्वभाषा अपि अस्ति। इदं वदितुं शक्यते यत् भूमण्डलस्य प्रयत्नभाषासाहित्येषु कदाचित् संस्कृतस्य वाङ्मयम् सर्वाधिकं विशालं, व्यापकं, चतुर्मुखं च संपन्नं अस्ति। संसारस्य प्रायः सर्वे विकसिते च प्रायः सर्वे विकासमानदेशेषु संस्कृतभाषायाः साहित्यस्य अद्य अध्ययन- अध्यापनं जातम् अस्ति।
आर्यभाषाः विकासे योगदानम्
संस्कृतभाषायाः परिचये आर्यजातिः, तस्य संस्कृतिः, जीवनं च तथाकथितं मूलं आद्य-आर्यभाषायाः संबद्धविषयाणां अध्ययनस्य पश्चिमीय विद्वानां कृते प्रमुखाधारः प्राप्यते। प्राचीन ग्रीक, लातिन, अवेस्ता च ऋक्संस्कृतादिषु आधारः ग्रहणं कृत्वा मूलं आद्य-आर्यभाषायाः ध्वनिः, व्याकरणं च स्वरूपस्य परिकल्पना साध्यताम्, यत्र ऋक्संस्कृतस्य अवदानं सर्वाधिकं महत्वम् अस्ति। ग्रीक, लातिन इत्यादिभिः भाषाभिः सह संस्कृतस्य पारिवारिकं च निकटं संबंधं अस्ति, किन्तु भारत-ईरानी-वर्गस्य भाषाभिः सह संस्कृतस्य अत्यधिकं निकटता अस्ति। भारतस्य सर्वाणि आद्य, मध्यकालीन च आधुनिक आर्य भाषाणां विकासे मूलतः ऋग्वेदः च तदुत्तरकालीन संस्कृतस्य आधारिकं च औपादानिकं योगदानं अस्ति। आधुनिक भाषाविदः मन्यन्ते यः ऋग्वेदकालात् जनसामान्ये तथाभूत प्राकृत भाषाः निश्चितं प्रचलिताः स्युः। तासां तस्मिन् पालि, प्राकृत, अपभ्रंश च तदुत्तरकालीन आर्यभाषाणां विकासः अभवत्। किन्तु अस्मिन् विकासे संस्कृतभाषायाः सर्वाधिकं च सर्वविधं योगदानं अस्ति। यत्र एषः अपि स्मर्तव्यः यः संस्कृतभाषायाः भारतस्य विविध प्रदेशाणां च अंचलानां आर्येतर भाषाणां प्रत्यपि प्रभावः अभवत् च स्वयं ताभिः भाषाभिः च प्रभावं प्राप्तवती। तासां भाषाणां च तेषां भाषणकर्तृणां संस्कृति च साहित्यं च प्रभावं कृतवती, तेषां भाषाणां, शब्दकोशाणां, ध्वनिमालां च लिपिकला च स्वस्य योगदानेन लाभिताः स्यात्। भारतस्य द्वौ प्राचीनौ लिपयः – ब्राह्मी (वामतः लेखनम्) च खरोष्ठी (दक्षिणतः लेखनम्) आसन्। एषां मध्ये ब्राह्मीं संस्कृतः मुख्यतः ग्रहीतवती।
संपन्न-ध्वनिमाला
भाषायाः दृष्ट्या संस्कृतस्य ध्वनिमाला पर्याप्तं संपन्ना अस्ति। स्वरोः दृष्ट्या यद्यपि ग्रीक, लातिन इत्यादीनां विशिष्टं स्थानं अस्ति, तथापि स्वकक्ष्यायाः विचारे संस्कृतस्य स्वरमाला पर्याप्तं च भाषानुरूपं अस्ति। व्यंजनमाला अत्यंतं संपन्ना अस्ति। सहस्राणां वर्षाणां यावत् भारतीय आर्याणां आद्यषुतिसाहित्यं अध्यनाध्यापनं गुरु-शिष्याणां द्वारा मौखिकपरंपरेण प्रवर्तमानम् अस्ति, यः कदाचित तस्मिन् युगे लिपिकला का उद्भवः च विकासः न अभवत्। संभवतः पाणिन्याः किंचित् पूर्वे वा किंचित् पश्चात् लिपिं भारते प्रयोगः आरभत, मुख्यतः ‘ब्राह्मी’ संस्कृतभाषायाः वाहनं कृतम्। एषा ब्राह्मी आर्याणां च आर्यतराणां बहुता लिपीनां वर्णमाला च वर्णक्रमं अपि प्रभावितम्। मध्यकालीनानां नाना भारतीय द्रविड़ भाषाणां च तमिल, तेलुगु इत्यादिकाः वर्णमाला अपि संस्कृतभाषायाः च ब्राह्मी लिपिं च पर्याप्तं प्रभावं दृष्ट्वा अस्ति। ध्वनिमाला च ध्वनिक्रमस्य दृष्ट्या पाणिनिकालात् प्रचलिता संस्कृतवर्णमाला अद्यापि कदाचित् विश्वस्य सर्वाधिकं वैज्ञानिकं च शास्त्रीयं च वर्णमाला अस्ति। संस्कृतभाषायाः सह समस्तं विश्वे प्रत्यक्षं वा रोमन अकारांतकं रूपेण अद्य समस्तं संसारं अस्य प्रचारः अभवत्।








