असमस्य लोकप्रियं शास्त्रीयं नृत्यम् अस्ति। तत्र प्रत्येकगृहस्य कन्याः एतत् शिक्षन्ते। असमे कला, साहित्यं, संस्कृतिश्च इत्यत्र जनमानसस्य गम्भीरा अभिरुचिः अस्ति। नगरस्य सर्वेषु चत्वारेषु ग्रन्थानां वाद्ययन्त्राणां च विपणयः दृश्यन्ते। महान्तं सन्तं शङ्करदेवं प्रति सत्रपरम्परायाः स्थापना कृतवान्। सः समाजेन सत्तरिया इति नृत्यसंगीतस्य प्रोत्साहनं कृत्वा विविधरूपेण अद्यापि संरक्षितम् अस्ति। अस्मिन् कर्मणे संगीत-नाटक-अकादम्याः प्रयासः अपि प्रशंसनीयः अस्ति। एषः तथ्यः अपि महत्वपूर्णः यत् कतिपयकलाकाराः आत्मनः प्रयासैः अस्मिन् नृत्ये असमात् अन्येषु प्रान्तेषु अपि जनानां परिचयं कर्तुं प्रयत्नं कुर्वन्ति। तत्र एकं नाम नवोदिता नृत्याङ्गना मीनाक्षी मेधिः अस्ति।
‘सत्तरिया नृत्यं’ नृत्यं नृत्य-नाट्यं च ताः भाव-भङ्गिमाः सूचयति, यासां विकासः असमस्य सत्रेषु अथवा मठेषु षोडशतमे शतके सन्त शङ्करदेवेन (1449-1586 ई.) प्रचारिता वैष्णव-आस्थायाः भूमौ जातः। एतत् भारतीय-शास्त्रीय-नृत्यस्य अन्तर्गतं विशिष्टं शैलिरूपं अस्ति, यः कृष्णभक्तिं केन्द्रेण कृत्वा हस्ताभिनय-विकसित-भाषाम् (हस्तम्), पदकर्मं, गतिं च अभिव्यक्तिं (नृत्यं अभिनयं च) च संलक्ष्यते।
विंशतिशताब्द्याः द्वितीयार्धे, यदा मठीयकला अस्य कलाकारैः सत्रेभ्यः बहिर्गता, सत्तरिया-नृत्यम् अपि आधुनिकरङ्गमञ्च-कलारूपेण प्रस्तुतम्। अद्य वर्तमानरूपेण कलाकारः कदाचित् नूतन-नृत्यसंकलनानां साहाय्येन परम्परागतप्रदर्शनानाम् अनुकरणं कृत्वा कार्यक्रमं प्रस्तुतं करोति। सामान्यतः सत्रे संचालनकर्तृ-सूत्रधारस्य नृत्येन देवताभिः प्रार्थनया, कृष्णेन वा रामेण वा आरभ्यते। नृत्यस्य अस्य शाखासु विस्तरेण विशुद्धनृत्याभिनयनम् अधिगच्छन्, ततः सः विशालसाहित्याधिष्ठिते सत्रे शुद्धनृत्यम् अभिनयं च सम्मिल्य प्रस्तोतुं शक्नोति।
रमदानी, चाली, मेला नाट्यं, झूमर-नृत्यं च कार्यक्षेत्रे योजनीयानि, यदा अभिनयः गीतरनाट्यरूपेण प्रस्तुतः भवितुम् अर्हति। समूहनृत्यम् अपि परंपरागत-आधुनिक-सत्तरिया-नृत्ये सामान्यतया दृश्यते, यत् संगतिकाराणां एकेन समूहेन गानं-तानं इत्यादिभिः संगीतात्मक-मध्यांतरस्य साहाय्येन आरभ्यते। सम्पूर्णरूपेण परंपरागतसत्तरिया-नृत्यस्य शैलीमध्ये मूलतः नृत्य-नाट्यं अपि अद्य मंचे प्रदर्श्यते। नृत्यस्य संगीतात्मकसङ्घटकः तस्य लयबद्धता, माधुर्यं, गीतात्मकता च अस्य विशेषघटकं, यानि समृद्धानि भिन्नानि च।








