---Advertisement---

षड्दर्शनस्य तत्त्वविवेचनम्

On: Wednesday, August 6, 2025 4:06 AM
---Advertisement---

भारतीयदर्शनस्य परंपरेषु षट् प्रमुखदर्शनानि (षड्दर्शनानि) अस्ति यानि वेदांश्च प्रमाणं मन्यन्ते तत्र आस्तिकदर्शनानि इति उच्यते। एतानि दर्शनानि निम्नलिखितानि:

१. सांख्य दर्शनम्

प्रणेता: महर्षि कपिलः। मुख्यसिद्धान्तः: एषः दर्शनः प्रकृतिं च पुरुषं च द्वैतवादं आदृत्य अस्ति। सांख्यस्य अर्थः विवेकः अथवा ज्ञानम् अस्ति। प्रकृतिः पुरुषस्य विषयेषु अज्ञानस्य कारणेन संसारः अस्ति। यदा वयं पुरुषस्य प्रकृत्याः भिन्नत्वं च स्वतन्त्रत्वं च ज्ञात्वा मोक्षं प्राप्नुमः, तर्हि संसारस्य दुःखं निवृत्तम्। इत्यस्मिन् विवेकज्ञानस्य प्रमुखत्वात् सांख्यदर्शनस्य नाम सांख्यं प्राप्तम्। सांख्यदर्शनस्य २५ तत्त्वानि वर्णितानि, येषु प्रकृति, पुरुष, महत्, अहंकारः, पञ्चमहाभूतानि, पञ्चतन्मात्राणि, मनः, इन्द्रियाणि च सम्मिलन्ति।

२. योगदर्शनम्

प्रणेता: महर्षि पतञ्जलिः। मुख्यसिद्धान्तः: योगदर्शनम् आत्मसंयमम् साधनम् ध्यानम् च विशेषरूपेण बलं ददाति। पतञ्जलिनः अष्टाङ्गयोगः (आठाङ्गयोगः) यः यमः, नियमः, आसनम्, प्राणायामः, प्रत्याहारः, धारणा, ध्यानम्, समाधिः इत्युक्तः अस्ति।

३. न्यायदर्शनम्

प्रणेता: महर्षि गौतमः। मुख्यसिद्धान्तः: एषः दर्शनः तर्कशास्त्रं प्रमाणानि च आधारयति। न्यायस्य अर्थः – विभिन्नप्रमाणानां साहाय्येन वस्तु-तत्त्वस्य परीक्षा (प्रमाणैरर्थपरीक्षणं न्यायः – वात्स्यायन न्यायभाष्य) अस्ति। न्यायदर्शनस्य चारि प्रमाणानि वर्णितानि: प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दः। एषः दर्शनः सत्यज्ञानस्य प्राप्तये तर्कः विश्लेषणम् च बलं ददाति।

४. वैशेषिकदर्शनम्

प्रणेता: महर्षि कणादः। मुख्यसिद्धान्तः: एषः दर्शनः पदार्थस्य तत्त्वानां गुणानां च आधारयति। वैशेषिकदर्शनस्य नौ द्रव्याणि वर्णितानि: पृथ्वी, जलम्, अग्निः, वायु, आकाशम्, कालः, दिशा, आत्मा, मनः। एतेषां स्वविविधानि विशेषताः अस्ति। विद्वानानाम् अनुसारं ‘विशेषः’ नामकः पदार्थस्य कल्पना कणाददर्शनस्य वैशेषिकः संज्ञा प्राप्तवती। एषः दर्शनः तत्त्वानां गुणानां च विश्लेषणं करोति।

५. पूर्वमीमांसा (मीमांसा) दर्शनम्

प्रणेता: महर्षि जैमिनिः। मुख्यसिद्धान्तः: मीमांसा शब्दस्य अर्थः यथार्थवर्णनम् अस्ति। वेदस्य द्वे भागे – कर्मकाण्डं च ज्ञानकाण्डं च अस्ति। मीमांसा दर्शनः वेदस्य कर्मकाण्डं यज्ञानां च महत्वं दर्शयति। मीमांसा दर्शनः धर्मस्य निष्पादनाय वेदस्य कर्मकाण्डानां विधीनां विवेचनं करोति च महत्वं मन्यतेति।

६. वेदान्तदर्शनम् (ब्रह्मसूत्रं वा उत्तरमीमांसा)

प्रणेता: महर्षि वेदव्यासः। मुख्यसिद्धान्तः: एषः दर्शनः वेदस्य ज्ञानकाण्डस्य (उपनिषदः) आधारयति च ब्रह्म (परमसत्यं) सर्वोच्चं मानति। वेदान्तस्य विभिन्न उपदर्शनानि सन्ति यथा अद्वैतम् (शंकराचार्यः), विशिष्टाद्वैतम् (रामानुजाचार्यः), द्वैतम् (मध्वाचार्यः) इत्यादि।

ब्रह्म हि भक्ति-ज्ञानस्य मूलस्रोतः अस्ति। शुकदेवः अद्वैतज्ञानधारा प्रवृत्तवती। शुकः, गौडपादः, गोविन्दभगवत्पादः, शंकराचार्यः – इमे अद्वैतमार्गस्य मुख्याचार्यपारंपर्याः। ब्रह्मजिज्ञासा विषये अद्वैतम्, विशिष्टाद्वैतम्, शुद्धाद्वैतम्, द्वैताद्वैतम्, द्वैतम् च अचिन्त्यभेदः – एतानि ६ वेदान्तदर्शनस्य प्रमुख उपदर्शनानि सन्ति। एतेषां दर्शनेषु मुख्यभेदः अस्ति यः ते जीवम् जगत् च ब्रह्मसंबंधं विविधदृष्टिकोनात् व्याख्यन्ति च प्रत्येकस्य विशेषमाध्यमं च दर्शनं अस्ति। एषां दर्शनेषु प्रमुखभेदाः निम्नलिखिताः:

१. अद्वैत वेदान्तम् (अद्वैत)

प्रणेता: आदि शंकराचार्यः। सिद्धान्तः: ब्रह्म (परमसत्यं) एकमात्र वास्तविकता अस्ति, च जीव (आत्मा) च जगत् (संसारः) माया (भ्रम, मिथ्या) अस्ति। जीवः च ब्रह्मः एकः अस्ति (अहम् ब्रह्मास्मि)। यदा पादे कांटा चुभति, तदा नेत्रेण जलं यास्यति च हस्तः कांटं निवारयति, इयं अद्वैतस्य उत्तमा उदाहरणम् अस्ति।

विशेषता: अद्वैतस्य अर्थः “द्वैतविहीनम्” अस्ति, अर्थात् ब्रह्म च जीवः मध्ये कोऽपि भेदः न अस्ति।

२. विशिष्टाद्वैत वेदान्तम् (विशिष्टाद्वैत)

प्रणेता: रामानुजाचार्यः। सिद्धान्तः: ब्रह्म, जीवः च जगत् (माया) त्रयः सत्यः सन्ति। जीवः च माया जगत् च ब्रह्मस्य अंगं अस्ति। जगत् अर्थात् माया, रामानुजाचार्यः ईश्वरस्य कृत्ये मिथ्या इति न मन्यते, अतः जगत् च जीवात्मा च ब्रह्मतः अद्वैतः अस्ति। एषः “विशेषणयुक्ताद्वैत” अस्ति।

विशेषता: ब्रह्म विशिष्टः (विशेषतामयः) अस्ति, च जीवः च जगत् तस्य विशेषताः अस्ति।

३. शुद्धाद्वैत वेदान्तम् (शुद्धाद्वैत)

प्रणेता: वल्लभाचार्यः। सिद्धान्तः: केवलं ब्रह्म सत्यः अस्ति, च सः शुद्धः (अविकृतः) अस्ति। जीवः ब्रह्मस्य स्वरूपः अस्ति, च माया से ग्रस्तः अस्ति।

विशेषता: शुद्धाद्वैतस्य अर्थः “शुद्धं च अविकृतं अद्वैतम्” अस्ति।

४. द्वैताद्वैत वेदान्तम् (द्वैताद्वैत)

प्रणेता: निम्बार्काचार्यः। सिद्धान्तः: ब्रह्म, जीवः च जगत् त्रयः सत्यः सन्ति। जीवः च जगत् ब्रह्मस्य भिन्नः अपि च अभिन्नः अपि अस्ति, यथा समुद्रः च तस्य एकः भिन्नः अपि च एकः अपि अस्ति।

विशेषता: एषः द्वैतस्य च अद्वैतस्य च मिश्रणम् अस्ति।

५. द्वैत-वेदान्तम् (द्वैतः)

प्रणेता: माध्वाचार्यः। सिद्धान्तः: ब्रह्म (भगवान्) च जीवः (आत्मा) सदैव भिन्नः अस्ति। आत्मा-मायाः आबद्धः अस्ति यदा ब्रह्मः माया पर शासनम् करोति। माया तस्य सेविका अस्ति।

विशेषता: एषः पूर्णद्वैतम् अस्ति, यत्र भगवान्, जीवः च जगत् भिन्ना-भिन्ना वास्तविकताः अस्ति।

६. अचिन्त्यभेदाभेद-वेदान्तः (अचिन्त्यभेदः)

प्रणेता: चैतन्य-महाप्रभुः। 

सिद्धान्तः: ब्रह्म, जीव, च जगत् इत्यस्मिन अचिन्त्य (अचिंतनीय) भेदः च अभेदः च अस्ति। एषः भेदः च अभेदः च यः सम्बन्धः तर्केण न ज्ञायते। यथा तापनं च प्रकाशः अग्निशक्तिः अस्ति, तापनं च प्रकाशः ऊर्जा-द्वयस्य भिन्नं रूपम् अस्ति, किन्तु एकत्र अस्ति, अग्नि-रूपेण परिगण्यते, अन्यथा अग्निना पृथक् अस्ति। यथा आत्मा च माया च ब्रह्मणा शक्त्याः कर्माणि कुर्वन्ति, द्वे शक्त्या अस्ति तस्मिन, तथापि भिन्ना च अस्ति च तत् सह च अस्ति। साधारणं बुद्ध्या एतत् रूपं पूर्णं न गण्यते। अयं दर्शनो अचिन्त्यभेदाभेद-नाम्ना प्रकटितः अस्ति।

विशेषता: भेदः च अभेदः च अचिन्त्यः (अचिंतनीयः) अस्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment