---Advertisement---

वेदः पितरं, ईश्वरं, मनुष्यं च सर्वेभ्यः नित्य-मार्गदर्शक-नेत्रम् इव अस्ति

On: Tuesday, August 5, 2025 6:45 PM
---Advertisement---

यथा दही-मट्ठा, मानवेषु ब्राह्मणः, ओषधीषु अमृतः, नद्यः गङ्गा, पशूनां मध्ये गौः च सर्वोत्तमाः सन्ति, तथैव सर्वेषु साहित्येषु वेदानि सर्वोत्तमानि महत्त्वपूर्णानि च सन्ति।

वेदः ईश्वरज्ञानम् अस्ति। एतत् ज्ञानं सृष्टेः आरम्भे एव केवलं मानवस्य कल्याणार्थं दत्तम् आसीत्। वेदानि वैदिकसंस्कृतेः मूलानि सन्ति। ते शिक्षायाः आश्रयस्थानानि, ज्ञानस्य भण्डाराणि च सन्ति। वेदानि संसाररूपस्य समुद्रस्य पारगमनार्थं नौकारूपाणि सन्ति। वेदशास्त्रे मनुष्यः जीवनस्य सर्वासां प्रमुखानां समस्यानां उपायः अस्ति। वेदानि लौकिक-उष्णैः पीडितानां कृते शीतल-लेपानि सन्ति, अविवेकीनां कृते ते प्रकाशस्तम्भाः सन्ति, विस्मृतानां कृते ते मार्गान् दर्शयन्ति, निराशायाः समुद्रे निमग्नानां कृते ते आशायाः किरणानि सन्ति, शोकग्रस्तानां कृते ते आनन्दस्य उल्लासस्य च सन्देशान् प्रदास्यन्ति, विक्षिप्तानां कृते कर्तव्यज्ञानम् प्रदास्यन्ति, आध्यात्मिकमार्गस्य यात्रिकाणां कृते प्रभु-प्राप्ति-साधनानां उपदेशान् प्रदास्यन्ति। संक्षेपेण, वेदानि अमूल्यानां रत्नानां भण्डाराणि सन्ति।

वेदः धर्मस्य मूलग्रन्थः अस्ति। वेदः वैदिकविज्ञानं, राष्ट्रधर्मं, समाजव्यवस्थां, पारिवारिकजीवनं, वर्णश्रमधर्मं, सत्यं, प्रेम, अहिंसा, त्यागम् इत्यादीन् दर्पणरूपेण दर्शयति।

यः द्विजः (ब्राह्मणः, क्षत्रियः, वैश्यः च) वेदान् न पठित्वा अन्यस्मिन् शास्त्रे वा कार्ये वा परिश्रमं करोति, सः शीघ्रमेव स्वस्य कुलेन सह शूद्रः भवति।

– मनुस्मृतिः 2// 168

महर्षिः मनुः, वेदस्य मर्मज्ञः रहस्यवादी च, स्वस्य ग्रन्थे स्थाने स्थाने वेदस्य गौरवस्य गीतं गायति। सः लिखति-‘सर्वज्ञानमय्यो हि हु’ इति। वेदानि सर्वविद्यायाः भण्डारानि सन्ति। – मनुस्मृतिः 2/7

वेदानि कानि विज्ञानानि पूरयन्ति?

वेदः पितरं, ईश्वरं, मनुष्यं च सर्वेभ्यः नित्य-मार्गदर्शक-नेत्रम् इव अस्ति। वेदस्य वैभवं पूर्णतया निरूपयितुं वा पूर्णतया अवगन्तुं वा अतीव कठिनम् अस्ति। चतुर्णां वर्णानां, त्रिभिः लोकानां, चतुर्णां आश्रमानां, भूतानां, भविष्यस्य, वर्तमानस्य च विषयेषु ज्ञानं वेदात् एव प्रसिद्धम् अस्ति। इदं सनातनम् (नित्यम्) वेदशास्त्रम् एव सर्वेभ्यः प्राणिनां पोषणं पोषणं च करोति, अतः अहं तत् मानवस्य कृते भावसागरस्य पारगमनस्य परमसाधनम् इति मन्यामि। मनुस्मृति

मनुना इत्यपि लिखितवान्-यदि तपः भवति तर्हि ब्राह्मणः सर्वदा वेदस्य अभ्यासं करिष्यति, वेद-अभ्यासः एव ब्राह्मणस्य परम-तपः अस्ति। – मनुस्मृतिः 2// 166

‘यः वेददर्शनं यज्ञं च विना मोक्षं प्राप्तुं इच्छति सः नरकं (दुःखविशेषं) प्राप्नुयात्। ‘-मनुस्मृतिः 6/37’ इति

क्रमानुसारेण चतुर्णां वेदानां, त्रिभिः वेदानां, द्विविद्यानां, वेदस्य वा अध्ययनं कृत्वा, अखण्ड-ब्रह्मचारिणः भूत्वा गृहस्थश्रमं प्रविशतु। ‘-मनुस्मृतिः 3//2

अद्य यदि महर्ष्याः मनु इत्यस्य विधिः प्रवर्तते तर्हि सर्वे विवाहाः अयोग्याः, अनुचिताः (अनुपयुक्ताः) भवेयुः। महर्षिः मनुः यः ईश्वरं न पालयति तं नास्तिकः इति न वदति, अपितु वेदन्दकं नास्तिकः इति उपाधिं प्रददाति। वैशेषिक्-तत्त्वज्ञानम् (१०/१/३)-वैकल्पिक-प्रामाणिकतां निर्दिशति।

 अर्थात् वेदानि स्वयमेव प्रमाणानि सन्ति यतोहि ईश्वरः सूचयति। अन्यस्मिन् स्थाने वेदस्य वैभवस्य वर्णनं एवं भवति। बुद्धिपूर्वा वाक्यकृतिवेदाः। – वैशेषिक्-दर्शनम् 6// 1/1

अर्थात् वेदस्य वाक्यनिर्माणं बुद्धिपूर्वकं भवति। तत्र सृष्टेः विरुद्धम् दुर्भावनापूर्णानि असंभवानि च वस्तूनि न सन्ति, अतः तत् ईश्वरीयज्ञानम् अस्ति। सांख्यिकीविदः महर्षिः कपिल् इत्येषः भ्रमात्मकरूपेण नास्तिकः इति केचन मन्यन्ते। वस्तुतः ते नास्तिकाः न आसन्। महर्षिः कपिलः अपि वेदान् स्वयमेव प्रमाणम् इति अमन्यत-वेदानि पुरुषीकृतानि न सन्ति, यतः तेषां रचयिता पुरुषः नास्ति। जीवः अल्पज्ञः अल्पशक्तिः च अस्ति, अतः सर्वविद्यायाः भण्डारः वेदानां रचनां कर्तुं असमर्थः अस्ति। वेदानि मानवसमाजस्य निर्मिताः न सन्ति इति कारणात् तेषां अपरिहार्यता सिद्धम् अस्ति। – सांख्यदर्शनं 5// 46

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment