---Advertisement---

बुद्धिमत्ता च चरित्रबलस्य अनुपाते वैदिकज्ञानविज्ञानं सज्ज्ञायते।

On: Wednesday, August 6, 2025 3:21 AM
---Advertisement---

वेदस्य पवित्रं ज्ञानं ऋचाश्च सूक्तानि च रूपेण वर्णितं अस्ति, यत्संस्कारं शब्देषु च भाषायाः चयनं कृतमस्ति, यत् प्रत्येकं ऋचा अथवा श्लोकस्य अर्थं च व्याख्यानं च अनेकविधं कर्तुं शक्यते, यः सर्वेण प्रकारेण यथार्थं दृश्यते।
पीडिः दरपीडिः यथासंवेदनं ज्ञानं हस्तगतं कर्तुं ऋषि-महर्षिणां प्राचीनग्रंथस्य रचनां कृतम्। ज्ञानस्य कतिपय अंशाः केवलं तादृशैः व्यक्तिभिः यैः परिपक्वता संप्राप्ता च बुद्ध्याः विकासः अभूत्, तेषु अभिज्ञानेषु एव स्थितमस्ति। यदि एषाः अंशाः अपरिपक्वव्यक्तेः संसर्गे आगच्छेत, तर्हि समाजे संकटजनकं भीतिमूलकं भीतिदायकं सिध्येत। अतः वैदिकज्ञानं केवलं सिद्धगुरूणां परिपक्वबुद्धिजीविनां च पर्यन्तं सीमितं आसीत्।
वेदस्य कतिपय अंशाः अधिक व्यक्तिभ्यः पठयितुं उद्दिश्य उपनिषद् च भाष्याणि लिखितानि। ऋषिणः वैदिकज्ञानं अधिकं जनसमाजे प्रयोजनाय पुराणानि रचितानि, यत्र रामायणमहाभारतेषु च रचनाः कृताः। नीति शास्त्रग्रंथेषु कथा, कथानां माध्यमे निर्देशः कृतमस्ति, यत्र प्रत्येकं कथा मानवचरित्रस्य उन्नति च मानवीयदृष्टिकोनस्य वृद्धिः उद्दिश्य रचितं। वेदपुराणेषु अनेके रहस्याणि सिद्धान्तश्च दर्शितानि, यानि विद्वान् ज्ञानीपुरुषेण मार्गदर्शितं कृत्वा अवगम्यन्ते।

वेदस्य अर्थं ज्ञातुं च ज्ञानस्य साहाय्यं यैः शास्त्रैः सहायं प्राप्तं, तान् वेदाङ्गानि इति सम्बोधितं जातम्। वेदस्य यथावत् अवबोधनाय तेषां रचनाः कृताः। षट् वेदाङ्गेषु शुद्धाचार्याय शिक्षायाः, कर्माधारितविद्यायाः कल्पः, शुद्ध अनुशासनाय व्याकरणं, कारणसहितं शब्दार्थं निरुक्तं, लयनुसारं छन्दः, छिप्तसंभावेदेयं प्राचीनधरोहरं, ज्योतिषशास्त्रं वेदस्य अङ्गमात्रं अस्ति, यं नेत्रस्य संज्ञां प्राप्यते, शिक्षायाः नासिका, कल्पस्य हस्ते, व्याकरणस्य मुखं, ज्योतिषे नेत्रं, निरुक्तस्य काणं, छन्दस्य पादानि इति। वेदेषु ज्ञानस्य अपरिमितं भण्डारं समाहितं अस्ति, यः समयसमयेषु प्राचीनधर्मशास्त्रेषु समाश्वास्य कियानं शोधा ज्ञानरहस्याणि उद्घाटयन्ति। सैकडो ऋषिमहर्षिणां नैकाः वर्षेण तपसा साधनया मननं च ज्योतिषशास्त्रं च विकसितं, यत् बुद्धिमत्ता च चरित्रबलस्य अनुपातेन प्रत्येकं मानवं अस्मिन ज्ञानं ग्रहणं कर्तुं शक्नोति। वनायां घटनायाः च प्रकाशेण ज्योतिषादीनि षट् वेदाङ्गानि विकसीतानि।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---