---Advertisement---

ऋग्वेदः सनातनधर्मस्य प्रथमो वेदः अस्ति, यस्य अर्थः ऋक् इति स्थिरीकरणं ज्ञानं च

On: Wednesday, August 6, 2025 1:35 AM
---Advertisement---

ऋग्वेद:

ऋग्वेदः सनातनधर्मस्य प्रथमो वेदः अस्ति, यस्य अर्थः ऋक् इति स्थिरीकरणं ज्ञानं च। ऋग्वेदः प्रथमो वेदः अस्ति यः पद्यात्मकः अस्ति। अयं सनातनधर्मस्य आद्यः स्रोतः अस्ति। ऋग्वेदादेव यजुर्वेदः, सामवेदः, अथर्ववेदश्च उत्पादिताः। ऋग्वेदः छन्दोबद्धः अस्ति, यजुर्वेदः गद्यमयः, सामवेदः गीतात्मकः अस्ति। ऋग्वेदस्य रचना प्रायः १५००-१००० ईसापूर्वस्य उत्तरपश्चिमी क्षेत्रे जातमिति मान्यते। ऋग्वेदस्य मन्त्राणां स्तुतिषु च एका ऋषिणा न कृताः अपि तु विभिन्नकालेषु विविधैः ऋषिभिः रचिता इति। ऋग्वेदे आर्याणां राजकीयपरम्परा इतिहासस्य च विवरणं प्रदत्तम् अस्ति।

ऋग्वेदस्य परिचयः 

समग्रे ऋग्वेदे दशमण्डलानि, १०२८ सूक्तानि, ११ सहस्र मन्त्राणि च सन्ति। प्रथममण्डलम् दशममण्डलम् च अन्येभ्यः मण्डलेभ्यः महान्तौ स्तः, यत्र सूक्तानां संख्या १९१ अस्ति। ऋग्वेदस्य श्रेष्टभागः द्वितीयमण्डलात् सप्तममण्डलपर्यन्तम् अस्ति। अष्टममण्डले यानि ५० सूक्तानि प्राचीनानि सन्ति, तेषु कच्चित्समान्यता प्रथममण्डले विद्यमानानि इति।

ऋग्वेदस्य दशममण्डले औषधीपर्यायः वर्णितः अस्ति। तत्र १२५ औषधीवर्गः उल्लिखितः अस्ति, तेषु १०७ स्थलेषु प्राप्तिः निर्दिष्टा अस्ति। ऋग्वेदे सोमौषधिवर्णनं विशेषतया दृष्टे। विभिन्नऋषिभिः रचितेषु ऋग्वेदे ४०० स्तुतयः सन्ति, यासु सूर्यः, इन्द्रः, अग्निः, वरुणः, विश्वदेवाः, रुद्रः, सविता इत्यादीनां देवीदेवताः स्तुताः सन्ति। एताः स्तुतयः देवताभ्यः समर्पिताः इति।

ऋग्वेदस्य प्रमुखतथ्यानि 

१. ऋग्वेदस्य परिभाषा अस्ति ऋक् इति स्थिरीकरणं ज्ञानं च। 

२. ऋग्वेदः सनातनधर्मस्य प्रथमो वेदः, आद्यस्रोतश्च अस्ति। 

३. ऋग्वेदे दश मण्डलानि, १०२८ सूक्तानि, १०,५८० श्लोकाः च सन्ति। 

४. ऋग्वेदे देवतानां स्तुतिः मुख्यस्तुतिविषयः अस्ति। 

५. ऋग्वेदे इन्द्रः सर्वश्रेष्ठः देवः इति प्रतिष्ठितः अस्ति, यस्य स्तुतौ २५० मन्त्राः विद्यन्ते। 

६. तत्र ३३ कोटि देवीदेवतानां उल्लेखः अस्ति। 

७. ऋग्वेदे सूर्यादेवी, उषादेवी, अदितिदेवी च अन्याः देव्यो अपि वर्णिताः। 

८. ऋग्वेदस्य प्रथममण्डलः अन्त्यमण्डलश्च समानतया महान् अस्ति, यत्र सूक्तसंख्या १९१ अस्ति।

विभागः 

वेदः प्रथमतया एकसंहितारूपेण आसीत्, परन्तु वेदव्यासेन अध्ययनसुलभतायै चतुर्धा विभक्तः। एतस्मात् एव सः वेदव्यासः इति प्रख्यातः। ऋग्वेदस्य द्वे विभाजनक्रमे प्रचलिते स्तः। 

१. अष्टकक्रमः 

२. मण्डलक्रमः 

अष्टकक्रमः 

अष्टकक्रमे अष्ट अष्टकानि सन्ति, यत्र प्रत्येक अष्टकं अष्ट अध्यायेषु विभक्तः अस्ति। अध्यायाः वर्गेषु व्युत्क्रमिताः सन्ति। समग्रवर्गाणां संख्या २००६ अस्ति।

मण्डलक्रमः 

मण्डलक्रमे संकलितग्रन्थः दश मण्डलेषु विभक्तः अस्ति। प्रत्येक मण्डलः अनुवाकः, अनुवाकः सूक्तः, सूक्तः मन्त्रः च विभक्तः अस्ति। दशसु मण्डलेषु ८५ अनुवाकाः, १०२८ सूक्तानि च सन्ति, यत्र ११ बालखिल्यसूक्तानि च अन्तर्भूतानि। ऋग्वेदे वर्तमानसमये १०६०० मन्त्राः सन्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---